< Acts 3 >

1 Nikhat Peter le John chu nilhah lang taokhom phat in, hichu nidan thum don ahin, Houin'ah achelhon in ahi.
tr̥tīyayāmavēlāyāṁ satyāṁ prārthanāyāḥ samayē pitarayōhanau sambhūya mandiraṁ gacchataḥ|
2 Houin ahung nai lhontah chun apen a pat a elbai mikhat ahin polut un, ama pa chun houin'a cheho jouse koma akithum theina dinga niseh le houin kotkhahoi atiu muna chu akoi jiu ahi.
tasminnēva samayē mandirapravēśakānāṁ samīpē bhikṣāraṇārthaṁ yaṁ janmakhañjamānuṣaṁ lōkā mandirasya sundaranāmni dvārē pratidinam asthāpayan taṁ vahantastadvāraṁ ānayan|
3 Hiche mipa chun Houin'a lut kigo Peter le John amu phat chun sum themkhat neipe lhonin tin athum tan ahi.
tadā pitarayōhanau mantiraṁ pravēṣṭum udyatau vilōkya sa khañjastau kiñcid bhikṣitavān|
4 Peter le John in amapa chu ave changmel lhonin, hichun Peter in amapa koma chun, “Neive lhonin” ati.
tasmād yōhanā sahitaḥ pitarastam ananyadr̥ṣṭyā nirīkṣya prōktavān āvāṁ prati dr̥ṣṭiṁ kuru|
5 Hichun elbaipa chun sum themkhat beh muding kinem in amani chu lunglut tah in avelhon tan ahi.
tataḥ sa kiñcit prāptyāśayā tau prati dr̥ṣṭiṁ kr̥tavān|
6 Ahin Peter in “Nang dingin Dangka le Sana kanei poi, ahinlah kaneisun penge, Nazareth Yeshua Christa minin ding in lang lam jot'in.” ati.
tadā pitarō gaditavān mama nikaṭē svarṇarūpyādi kimapi nāsti kintu yadāstē tad dadāmi nāsaratīyasya yīśukhrīṣṭasya nāmnā tvamutthāya gamanāgamanē kuru|
7 Chuin Peter in elbaipa chu akhut jet'in atuh in akithopi in akai ding tan ahileh, mipa kengphang le a-ahkhomit chu apettah chun adamtan chule athahatdoh tan ahi.
tataḥ paraṁ sa tasya dakṣiṇakaraṁ dhr̥tvā tam udatōlayat; tēna tatkṣaṇāt tasya janasya pādagulphayōḥ sabalatvāt sa ullamphya prōtthāya gamanāgamanē 'karōt|
8 Chuin akichomin akengphang in adingdoh in lam ajot pantan, amani chutoh houin sunga alut'in avahlen, akichomin, chule Pathen avahchoi tan ahi.
tatō gamanāgamanē kurvvan ullamphan īśvaraṁ dhanyaṁ vadan tābhyāṁ sārddhaṁ mandiraṁ prāviśat|
9 Mi jousen elbaipa lamjot chu amu-vin, Pathen avahchoi chu ajau-vin ahi.
tataḥ sarvvē lōkāstaṁ gamanāgamanē kurvvantam īśvaraṁ dhanyaṁ vadantañca vilōkya
10 Chuin miho chun Houin kotkha hoiya touva khutdopa ahichu ahetdoh phat un kidang asauvin adatmo lheh jeng'un ahi.
mandirasya sundarē dvārē ya upaviśya bhikṣitavān saēvāyam iti jñātvā taṁ prati tayā ghaṭanayā camatkr̥tā vismayāpannāścābhavan|
11 Hichepa chun Peter le John atuhchah kheh laitah chun mipi jouse chun kidang asabehseh jeng-uvin, Solomon Kempum atiuva chun ahung lhaikhomun ahi.
yaḥ khañjaḥ svasthōbhavat tēna pitarayōhanōḥ karayōrdhṭatayōḥ satōḥ sarvvē lōkā sannidhim āgacchan|
12 Peter in chutobang phat gomkom amutah chun mipi ho chu adonbut in, “Vo Israel mite,” hiche chungchanga hi ipi kidang nasah uham? Ipi dinga keihon keiho thahat le houdih vanga hichepa hi lam kajotsah dan-uva nangaitou-va neivet vet jeng'u ham?
tad dr̥ṣṭvā pitarastēbhyō'kathayat, hē isrāyēlīyalōkā yūyaṁ kutō 'nēnāścaryyaṁ manyadhvē? āvāṁ nijaśaktyā yadvā nijapuṇyēna khañjamanuṣyamēnaṁ gamitavantāviti cintayitvā āvāṁ prati kutō'nanyadr̥ṣṭiṁ kurutha?
13 Ajeh chu Abraham, Isaac le Jacob Pathen, ipu ipateu Pathen chun alhacha Yeshua choiat nadinga hiche hi abol ahi. Hiche Yeshua chu nanghon napam paiyun, Pilate in lhadoh dinga agotlai in jong nanghon ama khut'ah napedoh un ahi.
yaṁ yīśuṁ yūyaṁ parakarēṣu samārpayata tatō yaṁ pīlātō mōcayitum ēcchat tathāpi yūyaṁ tasya sākṣān nāṅgīkr̥tavanta ibrāhīma ishākō yākūbaścēśvarō'rthād asmākaṁ pūrvvapuruṣāṇām īśvaraḥ svaputrasya tasya yīśō rmahimānaṁ prākāśayat|
14 Nanghon hiche thengtah le chondihtah pa sangin, tolthatpa joh nalhadohpeh nadingun nathumun ahi.
kintu yūyaṁ taṁ pavitraṁ dhārmmikaṁ pumāṁsaṁ nāṅgīkr̥tya hatyākāriṇamēkaṁ svēbhyō dātum ayācadhvaṁ|
15 nanghon hinna bulpi chu nathat-un, ahin Pathen in thina-a konin akaithou kittan, chule keiho hi hiche thutah hetoh chu kahiuve!
paścāt taṁ jīvanasyādhipatim ahata kintvīśvaraḥ śmaśānāt tam udasthāpayata tatra vayaṁ sākṣiṇa āsmahē|
16 Yeshua mina tahsan vanga hichepa hi damah ahin, chule tumasanga iti dammo ham jong nahet'u ahi. Yeshua mina tahsanna chun namitmu tah uva adamsah ahi.
imaṁ yaṁ mānuṣaṁ yūyaṁ paśyatha paricinutha ca sa tasya nāmni viśvāsakaraṇāt calanaśaktiṁ labdhavān tasmin tasya yō viśvāsaḥ sa taṁ yuṣmākaṁ sarvvēṣāṁ sākṣāt sampūrṇarūpēṇa svastham akārṣīt|
17 Sopite ho, nangho le navaipo teuvin Yeshua nabol nauhi hetlouva nabol'u ahi kahenai.
hē bhrātarō yūyaṁ yuṣmākam adhipatayaśca ajñātvā karmmāṇyētāni kr̥tavanta idānīṁ mamaiṣa bōdhō jāyatē|
18 Ajeh chu Messiah thoh gimding thudol, themgao hon ana sei masah sa chu Pathen in aguilhunsah ahi.
kintvīśvaraḥ khrīṣṭasya duḥkhabhōgē bhaviṣyadvādināṁ mukhēbhyō yāṁ yāṁ kathāṁ pūrvvamakathayat tāḥ kathā itthaṁ siddhā akarōt|
19 Tun nachonset lung heiyun lang Pathen lama hung kile hei kitun, chutileh nachonset nau thehngima um ding,
ataḥ svēṣāṁ pāpamōcanārthaṁ khēdaṁ kr̥tvā manāṁsi parivarttayadhvaṁ, tasmād īśvarāt sāntvanāprāptēḥ samaya upasthāsyati;
20 Pakai angsunga kona kiledohna phat hung lhung thei kit a, chuteng leh nangho dinga agotsa Yeshua Christa chu nahenguva ahinsol kit ding ahi.
punaśca pūrvvakālam ārabhya pracāritō yō yīśukhrīṣṭastam īśvarō yuṣmān prati prēṣayiṣyati|
21 Ajeh chu Pathen in phatsot a pat a Themgao thengho ana seidoh sah akitepna banga, ama chu thil jouse akiledoh sah kit phat hung kah-a vana umden ding ahi. (aiōn g165)
kintu jagataḥ sr̥ṣṭimārabhya īśvarō nijapavitrabhaviṣyadvādigaṇōna yathā kathitavān tadanusārēṇa sarvvēṣāṁ kāryyāṇāṁ siddhiparyyantaṁ tēna svargē vāsaḥ karttavyaḥ| (aiōn g165)
22 Mosen “Pakai Pathen in keima eitundoh banga hi nangho dinga nasopiteu lah-a khat themgaova atundoh ding ahi; ama chun najah-uva thu asei jouse chu nangai dingu ahi.
yuṣmākaṁ prabhuḥ paramēśvarō yuṣmākaṁ bhrātr̥gaṇamadhyāt matsadr̥śaṁ bhaviṣyadvaktāram utpādayiṣyati, tataḥ sa yat kiñcit kathayiṣyati tatra yūyaṁ manāṁsi nidhaddhvaṁ|
23 Chule koi hijong leh chuche themgao thusei ngailou chu Pathen mite lah'a kona kisumanghel ding ahi,” anati.
kintu yaḥ kaścit prāṇī tasya bhaviṣyadvādinaḥ kathāṁ na grahīṣyati sa nijalōkānāṁ madhyād ucchētsyatē," imāṁ kathām asmākaṁ pūrvvapuruṣēbhyaḥ kēvalō mūsāḥ kathayāmāsa iti nahi,
24 “Samuel khanga pat themgao jousen tukhanga thilsoh umchan jouse ana seiyun ahi.
śimūyēlbhaviṣyadvādinam ārabhya yāvantō bhaviṣyadvākyam akathayan tē sarvvaēva samayasyaitasya kathām akathayan|
25 Nangho chuche themgao holeh Pathen in naputeu napateu atepna thutep chate chu nahiu ahi; ajeh chu Pathen in Abraham koma chu nangma chilhah-a kona vannoi leiset phung jouse phatthei changding ahi, tia ana tepsa ahi.
yūyamapi tēṣāṁ bhaviṣyadvādināṁ santānāḥ, "tava vaṁśōdbhavapuṁsā sarvvadēśīyā lōkā āśiṣaṁ prāptā bhaviṣyanti", ibrāhīmē kathāmētāṁ kathayitvā īśvarōsmākaṁ pūrvvapuruṣaiḥ sārddhaṁ yaṁ niyamaṁ sthirīkr̥tavān tasya niyamasyādhikāriṇōpi yūyaṁ bhavatha|
26 Pathen in alhacha Yeshua akaithoukit jou chun, nachonset nau lampia kona nahung kilekitna dingule phatthei nachanthei na dinguva nangho Israel mite henga ahinsol masatpen ahi,” ati.
ata īśvarō nijaputraṁ yīśum utthāpya yuṣmākaṁ sarvvēṣāṁ svasvapāpāt parāvarttya yuṣmabhyam āśiṣaṁ dātuṁ prathamatastaṁ yuṣmākaṁ nikaṭaṁ prēṣitavān|

< Acts 3 >