< 2 Corinth 1 >

1 Pathian deina tungtawn in Jesus Christ i sawltak keima Paul le i suapui pa Timothy in, Corinth a om Pathian pawlpi le Achaia ngamsung ah mithiangtho theampo tung ah:
īśvarasyēcchayā yīśukhrīṣṭasya prēritaḥ paulastimathirbhrātā ca dvāvētau karinthanagarasthāyai īśvarīyasamitaya ākhāyādēśasthēbhyaḥ sarvvēbhyaḥ pavitralōkēbhyaśca patraṁ likhataḥ|
2 I Pa Pathian le Topa Jesus Christ tung pan hesuakna le thinnopna sia note tung ah hong om tahen.
asmākaṁ tātasyēśvarasya prabhōryīśukhrīṣṭasya cānugrahaḥ śāntiśca yuṣmāsu varttatāṁ|
3 Pathian, i Topa Jesus Christ i Pa, hesuakna i Pa le henepna theampo i Pathian in pokna thupha nga tahen;
kr̥pāluḥ pitā sarvvasāntvanākārīśvaraśca yō'smatprabhōryīśukhrīṣṭasya tāta īśvaraḥ sa dhanyō bhavatu|
4 Pathian in eite hong henepna taw haksatna sung ah a om te i henep thei natu in, eite haksatna theampo sung ah Ama in hong heneam hi.
yatō vayam īśvarāt sāntvanāṁ prāpya tayā sāntvanayā yat sarvvavidhakliṣṭān lōkān sāntvayituṁ śaknuyāma tadarthaṁ sō'smākaṁ sarvvaklēśasamayē'smān sāntvayati|
5 Banghangziam cile Christ i thuakna te eite sung ah a khan bang in, eite ki henepna zong Christ tungtawn in khang hi.
yataḥ khrīṣṭasya klēśā yadvad bāhulyēnāsmāsu varttantē tadvad vayaṁ khrīṣṭēna bahusāntvanāḍhyā api bhavāmaḥ|
6 Taciang eite haksatna i thuak zong, henepna i nga zong, hi thu sia note henepna le ngupna atu a hihi: tua haksatna ka thuak bang in note zong na thuak na uh tungtawn in henepna le ngupna sia phattuamna nei hi.
vayaṁ yadi kliśyāmahē tarhi yuṣmākaṁ sāntvanāparitrāṇayōḥ kr̥tē kliśyāmahē yatō'smābhi ryādr̥śāni duḥkhāni sahyantē yuṣmākaṁ tādr̥śaduḥkhānāṁ sahanēna tau sādhayiṣyētē ityasmin yuṣmānadhi mama dr̥ḍhā pratyāśā bhavati|
7 Taciang note tung ah ka nei lametna sia kho hi, thuakna te hong thuakpui na hi uh bangma in, henepna zong hong thuakpui na hi uh hi, ci ka he uh hi.
yadi vā vayaṁ sāntvanāṁ labhāmahē tarhi yuṣmākaṁ sāntvanāparitrāṇayōḥ kr̥tē tāmapi labhāmahē| yatō yūyaṁ yādr̥g duḥkhānāṁ bhāginō'bhavata tādr̥k sāntvanāyā api bhāginō bhaviṣyathēti vayaṁ jānīmaḥ|
8 Banghangziam cile suapui te awng, Asia ngamsung ah ka tung hong theng nawngkaina he ngawl in na om tu uh ka dei bua hi, tua thu sia kote thatang i a zaw zawk ngawl vanngit ka puak uh hu in, nuntak tu zong ka ngaisun zo bua uh hi:
hē bhrātaraḥ, āśiyādēśē yaḥ klēśō'smān ākrāmyat taṁ yūyaṁ yad anavagatāstiṣṭhata tanmayā bhadraṁ na manyatē| tēnātiśaktiklēśēna vayamatīva pīḍitāstasmāt jīvanarakṣaṇē nirupāyā jātāśca,
9 Ahihang kote sung ah thi tu in khensatna ka nei uh hi, tabang in koma le koma ki muang ngawl a, mithi thokiksak Pathian ka muan thei natu uh a hihi:
atō vayaṁ svēṣu na viśvasya mr̥talōkānām utthāpayitarīśvarē yad viśvāsaṁ kurmmastadartham asmābhiḥ prāṇadaṇḍō bhōktavya iti svamanasi niścitaṁ|
10 Pathian in hibangza a lauhuai thina pan in hong suaktasak zo hi, taciang tu zong hong suaktasak hi: maisang ah zong hong suatak lai tu hi, ci in Ama i muang hi;
ētādr̥śabhayaṅkarāt mr̥tyō ryō 'smān atrāyatēdānīmapi trāyatē sa itaḥ paramapyasmān trāsyatē 'smākam ētādr̥śī pratyāśā vidyatē|
11 Kote tung ah hong ki ap letsong te hang in mi tampi te in kote tang in Pathian a pok thei natu in, note in zong thunget nataw nong panpui tek uh hi.
ētadarthamasmatkr̥tē prārthanayā vayaṁ yuṣmābhirupakarttavyāstathā kr̥tē bahubhi ryācitō yō'nugrahō'smāsu varttiṣyatē tatkr̥tē bahubhirīśvarasya dhanyavādō'pi kāriṣyatē|
12 Banghangziam cile, i sia le pha heakna taw tettipanna, cilesa pilna taw hi ngawl in, Pathian thuthiamna tungtawn in hi leitung ah le a dimlet in note tung ah thinsung thiangtho le Pathian sung ah deisakna ka nei uh hi, ci sia ka ki suantakna uh a hihi.
aparañca saṁsāramadhyē viśēṣatō yuṣmanmadhyē vayaṁ sāṁsārikyā dhiyā nahi kintvīśvarasyānugrahēṇākuṭilatām īśvarīyasāralyañcācaritavantō'trāsmākaṁ manō yat pramāṇaṁ dadāti tēna vayaṁ ślāghāmahē|
13 Banghangziam cile na sim sa uh, a hibale, na lungkimpui sa uh simngawl a dang bangma ka at bua hi; taciang a tawpdong in nong lungkimpui tu uh hi, ci zong kong muang hi;
yuṣmābhi ryad yat paṭhyatē gr̥hyatē ca tadanyat kimapi yuṣmabhyam asmābhi rna likhyatē taccāntaṁ yāvad yuṣmābhi rgrahīṣyata ityasmākam āśā|
14 Note in a heap nong lungkimpui sa uh bangma in, Topa Jesus ni ciang in note ka ki suantakna na hi uh bangma in, kote zong na ki suantakna ka hi uh hi.
yūyamitaḥ pūrvvamapyasmān aṁśatō gr̥hītavantaḥ, yataḥ prabhō ryīśukhrīṣṭasya dinē yadvad yuṣmāsvasmākaṁ ślāghā tadvad asmāsu yuṣmākamapi ślāghā bhaviṣyati|
15 Taciang hi ki muanna sung ah note in ni vei phattuamna na nei thei natu uh in, note tung ah hongpai masa tu in ngaisutna ka nei hi;
aparaṁ yūyaṁ yad dvitīyaṁ varaṁ labhadhvē tadarthamitaḥ pūrvvaṁ tayā pratyāśayā yuṣmatsamīpaṁ gamiṣyāmi
16 Taciang Macedonia ka pai kawm in kong bang tu a, Macedonia pan ka pusua kik ciang zong hong bang kik in, note in Judah ngam sang ah hong tha kik tu ci ka ngaisun hi.
yuṣmaddēśēna mākidaniyādēśaṁ vrajitvā punastasmāt mākidaniyādēśāt yuṣmatsamīpam ētya yuṣmābhi ryihūdādēśaṁ prēṣayiṣyē cēti mama vāñchāsīt|
17 Tua ahikom hi ka ngaisutna sia a oltak in ka ngaisut thathong a hi ziam? a hibale, ka tupna te sia, hi hi, ci tuak, hi bo hi bo, ci tuak cilesa deina bang in a ngeal thathong ka hi ziam?
ētādr̥śī mantraṇā mayā kiṁ cāñcalyēna kr̥tā? yad yad ahaṁ mantrayē tat kiṁ viṣayilōka̮iva mantrayāṇa ādau svīkr̥tya paścād asvīkurvvē?
18 Ahihang Pathian sia a thuman Pathian a hibangma in, note tung ah ka kammal sia hi hi, le hi bo, cibang thathong hi ngawl hi.
yuṣmān prati mayā kathitāni vākyānyagrē svīkr̥tāni śēṣē'svīkr̥tāni nābhavan ētēnēśvarasya viśvastatā prakāśatē|
19 Banghangziam cile keima, Silas le Timothy te in note tung ah ka hilna uh, Pathian Tapa Jesus Christ i thu sia, hi hi, le hi bo, cibang milmial hi ngawl in, Ama sung ah, hi hi, ci lian a hihi.
mayā silvānēna timathinā cēśvarasya putrō yō yīśukhrīṣṭō yuṣmanmadhyē ghōṣitaḥ sa tēna svīkr̥taḥ punarasvīkr̥taśca tannahi kintu sa tasya svīkārasvarūpaēva|
20 Banghangziam cile Ama sung ah a om Pathian kamciam theampo sia kote tungtawn in, Pathian minthanna a kilang thei natu in, hi hi, ci ahizong, taciang Ama sung ah, Amen, ci a hihi.
īśvarasya mahimā yad asmābhiḥ prakāśēta tadartham īśvarēṇa yad yat pratijñātaṁ tatsarvvaṁ khrīṣṭēna svīkr̥taṁ satyībhūtañca|
21 Tu in Christ sung ah note taw hong kip khawmsak le sathau hong buak sia Pathian a hihi;
yuṣmān asmāṁścābhiṣicya yaḥ khrīṣṭē sthāsnūn karōti sa īśvara ēva|
22 Ama in ceptena hong khen a, eite thinsung ah Thaa sia vaukhaamna in hong pia hi.
sa cāsmān mudrāṅkitān akārṣīt satyāṅkārasya paṇakharūpam ātmānaṁ asmākam antaḥkaraṇēṣu nirakṣipacca|
23 Tuabek dom ngawl in Corinth khua ka pai ngawl lai na thu sia note atu ka ngaisut hang a hihi, ci sia ka nuntakna tetti tu in Pathian ka sam hi.
aparaṁ yuṣmāsu karuṇāṁ kurvvan aham ētāvatkālaṁ yāvat karinthanagaraṁ na gatavān iti satyamētasmin īśvaraṁ sākṣiṇaṁ kr̥tvā mayā svaprāṇānāṁ śapathaḥ kriyatē|
24 Kote in na upna uh tung ah thu nei ngawl khu hi, ahihang na lungdamna uh hong hu te ka hi uh hi: banghangziam cile note upna taw na ding uh hi.
vayaṁ yuṣmākaṁ viśvāsasya niyantārō na bhavāmaḥ kintu yuṣmākam ānandasya sahāyā bhavāmaḥ, yasmād viśvāsē yuṣmākaṁ sthiti rbhavati|

< 2 Corinth 1 >