< 1 Thessalonica 1 >

1 Paul, Silas le Timothy te in, Pa Pathian le Topa Jesus Christ sung a om Thessalonica pawlpi te tung ah: i Pa Pathian le Topa Jesus Christ tung pan in thuthiamna le thinnopna note tung ah om tahen.
paulaḥ silvānastīmathiyaśca piturīśvarasya prabhō ryīśukhrīṣṭasya cāśrayaṁ prāptā thiṣalanīkīyasamitiṁ prati patraṁ likhanti| asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmān pratyanugrahaṁ śāntiñca kriyāstāṁ|
2 Note theampo atu in Pathian tung ah tatsat ngawl in lungdam ka ko uh hi, ka thunget na uh sung ah hong pawk tawntung khu hi;
vayaṁ sarvvēṣāṁ yuṣmākaṁ kr̥tē īśvaraṁ dhanyaṁ vadāmaḥ prārthanāsamayē yuṣmākaṁ nāmōccārayāmaḥ,
3 I Pa Pathian mai ah na upna uh taw na sep na uh, itna taw in na sep uh te le i Topa Jesus Christ sung ah na lametna uh taw na thuakzawkna uh te kong phawk tawntung uh hi;
asmākaṁ tātasyēśvarasya sākṣāt prabhau yīśukhrīṣṭē yuṣmākaṁ viśvāsēna yat kāryyaṁ prēmnā yaḥ pariśramaḥ pratyāśayā ca yā titikṣā jāyatē
4 Kong it suapui te awng, Pathian teal sa te na hi uh hi, ci ka he uh hi.
tat sarvvaṁ nirantaraṁ smarāmaśca| hē piyabhrātaraḥ, yūyam īśvarēṇābhirucitā lōkā iti vayaṁ jānīmaḥ|
5 Banghangziam cile i lungdamna thupha sia note tung ah kam bek in hong theng ngawl hi, ahihang Tha Thiangtho sung ah vangletna le thinmuanna tampi taw hong theng hi; note hang in note sung ah kote bangbang mihing khu ziam, ci na he uh hi.
yatō'smākaṁ susaṁvādaḥ kēvalaśabdēna yuṣmān na praviśya śaktyā pavitrēṇātmanā mahōtsāhēna ca yuṣmān prāviśat| vayantu yuṣmākaṁ kr̥tē yuṣmanmadhyē kīdr̥śā abhavāma tad yuṣmābhi rjñāyatē|
6 Taciang note in Pathian thu sia haksatna tampi le Tha Thiangtho kung pan hongpai lungdamna taw sang zo na hi uhkom in, kote le Topa nungzui te na suak zo uh hi:
yūyamapi bahuklēśabhōgēna pavitrēṇātmanā dattēnānandēna ca vākyaṁ gr̥hītvāsmākaṁ prabhōścānugāminō'bhavata|
7 Tua ahikom Macedonia le Achaia a om thu um theampo tung ah ette tak te na hi tavun.
tēna mākidaniyākhāyādēśayō ryāvantō viśvāsinō lōkāḥ santi yūyaṁ tēṣāṁ sarvvēṣāṁ nidarśanasvarūpā jātāḥ|
8 Bangbangziam cile note tung pan Topa thu hong thawn sia Macedonia le Achaia bek hi ngawl in, Pathian na upna uh sia mun tatuam ah ki zel kakoai hi; tua ahikom thudang bangma ka son tuan tu om ngawl hi.
yatō yuṣmattaḥ pratināditayā prabhō rvāṇyā mākidaniyākhāyādēśau vyāptau kēvalamētannahi kintvīśvarē yuṣmākaṁ yō viśvāsastasya vārttā sarvvatrāśrāvi, tasmāt tatra vākyakathanam asmākaṁ niṣprayōjanaṁ|
9 Banghangziam cile note kung ah bangbang in hong tum khu ziam, ci thu ahizong, a nungta le a thuman Pathian na seam tu in milim te kung pan in Pathian kung ah bangbang in kihei nu ziam, ci thu ahizong;
yatō yuṣmanmadhyē vayaṁ kīdr̥śaṁ pravēśaṁ prāptā yūyañca kathaṁ pratimā vihāyēśvaraṁ pratyāvarttadhvam amaraṁ satyamīśvaraṁ sēvituṁ
10 Taciang hongpai pheang tu Pathian thin-ukna pan in hong suaktasak le thina pan a thawkiksak a Tapa Jesus vantung pan hongpai tu na ngak na thu uh ahizong, amate in hong tangko zo uh hi.
mr̥tagaṇamadhyācca tēnōtthāpitasya putrasyārthata āgāmikrōdhād asmākaṁ nistārayitu ryīśōḥ svargād āgamanaṁ pratīkṣitum ārabhadhvam ētat sarvvaṁ tē lōkāḥ svayam asmān jñāpayanti|

< 1 Thessalonica 1 >