< Cei 15 >
1 Judah qam awhkawng thlang ak cawn law ing, “Mosi a cawngpyinaak amyihna chahhui am nami qeet awhtaw thaawngnaak am hu kawm uk ti,” anawh koeinaakhqi ce ana cawngpyi khqi uhy.
yihūdādeśāt kiyanto janā āgatya bhrātṛgaṇamitthaṁ śikṣitavanto mūsāvyavasthayā yadi yuṣmākaṁ tvakchedo na bhavati tarhi yūyaṁ paritrāṇaṁ prāptuṁ na śakṣyatha|
2 Ve a kawnglamawh Paul, Barnaba ingkaw cekkhqi ce ak tlona oelh qu uhy. Ve oelhqunaak ak camawh Jerusalem awh ak awm ceityihkhqi ingkaw ak hqaamcakhqi venna ak cet hamna Paul, Barnaba ingkaw aming lak awhkaw thlang chang thlang vang tloek ce tyk uhy.
paulabarṇabbau taiḥ saha bahūn vicārān vivādāṁśca kṛtavantau, tato maṇḍalīyanokā etasyāḥ kathāyāstattvaṁ jñātuṁ yirūśālamnagarasthān preritān prācīnāṁśca prati paulabarṇabbāprabhṛtīn katipayajanān preṣayituṁ niścayaṁ kṛtavantaḥ|
3 Thlangboel ing cekkhqi ce thak khqi unawh, Phinicia qam ingkaw Samaria qam khuina ami ceh awh, Gentelkhqi ikawmyihna amik kaw ami thaw ti akawng ce kqawn pek khqi uhy. Cawhkaw awithang ing koeinaakhqi boeih ce zeel sak khqi hy.
te maṇḍalyā preritāḥ santaḥ phaiṇīkīśomirondeśābhyāṁ gatvā bhinnadeśīyānāṁ manaḥparivarttanasya vārttayā bhrātṛṇāṁ paramāhlādam ajanayan|
4 Jerusalem khaw ami pha awh, cekkhqi ce thlangboel, ceityihkhqi ingkaw a hqamcakhqi ing ana do khqi uhy, cekkhqi hawnaak ing Khawsa ing them a saikhqi boeih ce kqawn pe uhy.
yirūśālamyupasthāya preritagaṇena lokaprācīnagaṇena samājena ca samupagṛhītāḥ santaḥ svairīśvaro yāni karmmāṇi kṛtavān teṣāṁ sarvvavṛttāntān teṣāṁ samakṣam akathayan|
5 Cawh ak cangnaak thlang khuiawh Farasi benna ak awm thlang vang tloek ing dyi unawh, “Gentelkhqi ce chahhui qeet sak nawh, Mosi a anaa awi ce hquut aham cawngpyi ham awm hy,” ti uhy.
kintu viśvāsinaḥ kiyantaḥ phirūśimatagrāhiṇo lokā utthāya kathāmetāṁ kathitavanto bhinnadeśīyānāṁ tvakchedaṁ karttuṁ mūsāvyavasthāṁ pālayituñca samādeṣṭavyam|
6 Cedawngawh cawhkaw awi kqawn aham Jerusalem khaw na ceityihkhqi ingkaw a hqamcakhqi ce cun uhy.
tataḥ preritā lokaprācīnāśca tasya vivecanāṁ karttuṁ sabhāyāṁ sthitavantaḥ|
7 Awi amik kqawn coengawh Piter ce dyi nawh awi kqawn hy: “Koeinaakhqi, Gentelkhqi ing kai am kha awhkawng awithang leek ce za unawh amik cangnaak thai aham synawh Khawsa ing nangmih ak khuiawh kaw thlang vang ce tyk hy.
bahuvicāreṣu jātaṣu pitara utthāya kathitavān, he bhrātaro yathā bhinnadeśīyalokā mama mukhāt susaṁvādaṁ śrutvā viśvasanti tadarthaṁ bahudināt pūrvvam īśvarosmākaṁ madhye māṁ vṛtvā niyuktavān|
8 Kawlung ak simkung Khawsa ing, ningnih a venawh ani peek khqi lawt amyihna, cekkhqi venawh Ciim Myihla a peeknaak ak caming cekkhqi ce do hawh hy tice dang sak hawh hy.
antaryyāmīśvaro yathāsmabhyaṁ tathā bhinnadeśīyebhyaḥ pavitramātmānaṁ pradāya viśvāsena teṣām antaḥkaraṇāni pavitrāṇi kṛtvā
9 Khawsa ing ningnih ingkaw a mingmih ce am pek am bo hy, cangnaak ak caming cekkhqi ak kawlung ce ciimcaih sak hawh hy.
teṣām asmākañca madhye kimapi viśeṣaṁ na sthāpayitvā tānadhi svayaṁ pramāṇaṁ dattavān iti yūyaṁ jānītha|
10 Cawhtaw ikaw ham ningnih ingkaw ni pakhqi ing zani ni naa tloei phyihqih ce hubatkhqi a hawng awh tloeng pe nawh Khawsa ce noek a dak aham naming cai uh?
ataevāsmākaṁ pūrvvapuruṣā vayañca svayaṁ yadyugasya bhāraṁ soḍhuṁ na śaktāḥ samprati taṁ śiṣyagaṇasya skandheṣu nyasituṁ kuta īśvarasya parīkṣāṁ kariṣyatha?
11 Amni! Ningmih a Bawipa Jesu am qeennaak ak cam ing ni, a mingmih amyihna ningnih awm hul na ni awm hy,” tinak khqi hy.
prabho ryīśukhrīṣṭasyānugraheṇa te yathā vayamapi tathā paritrāṇaṁ prāptum āśāṁ kurmmaḥ|
12 Barnaba ingkaw Paul hawnaak ak caming Khawsa ing Gentelkhqi venawh kawpoek kyi hatnaak ik-oeih a saikhqi ce cekqawi ing anik kqawn awh thlang kqeng ing ngai uhy.
anantaraṁ barṇabbāpaulābhyām īśvaro bhinnadeśīyānāṁ madhye yadyad āścaryyam adbhutañca karmma kṛtavān tadvṛttāntaṁ tau svamukhābhyām avarṇayatāṁ sabhāsthāḥ sarvve nīravāḥ santaḥ śrutavantaḥ|
13 Anik kqawn boeih coengawh, Jakob ing, “Koeinaakhqi ngai lah uh.
tayoḥ kathāyāṁ samāptāyāṁ satyāṁ yākūb kathayitum ārabdhavān
14 Khawsa ing ikawmyihna ak cyk awh amah aham Gentel thlangkhqi a lawhnaak akawng ce Simeon ing nik kqawn law pek khqi hawh hy.
he bhrātaro mama kathāyām mano nidhatta| īśvaraḥ svanāmārthaṁ bhinnadeśīyalokānām madhyād ekaṁ lokasaṁghaṁ grahītuṁ matiṁ kṛtvā yena prakāreṇa prathamaṁ tān prati kṛpāvalekanaṁ kṛtavān taṁ śimon varṇitavān|
15 Ve ak awi ingkaw tawnghakhqi ak awi awm qoep hy:
bhaviṣyadvādibhiruktāni yāni vākyāni taiḥ sārddham etasyaikyaṁ bhavati yathā likhitamāste|
16 ‘Vek coengawh hlat kawng nyng saw, David a imca ak tlu ce sa tlaih kawng nyng. Ak seekhqi ce sa tlaih kawng nyng saw, thawh tlaih kawng nyng.
sarvveṣāṁ karmmaṇāṁ yastu sādhakaḥ parameśvaraḥ| sa evedaṁ vadedvākyaṁ śeṣāḥ sakalamānavāḥ| bhinnadeśīyalokāśca yāvanto mama nāmataḥ| bhavanti hi suvikhyātāste yathā parameśituḥ|
17 Thlak chang, kang ming ak phyi Gentelkhqi boeih ing Bawipa suinaak hamna ce im ce dyih tlaih kawng nyng,' ti ce.
tatvaṁ samyak samīhante tannimittamahaṁ kila| parāvṛtya samāgatya dāyūdaḥ patitaṁ punaḥ| dūṣyamutthāpayiṣyāmi tadīyaṁ sarvvavastu ca| patitaṁ punaruthāpya sajjayiṣyāmi sarvvathā||
18 Khawmdek syncyk awhkawng ve ak awi ak simsakkung Bawipa ing tihy,’ tinawh ana qee amyihna. (aiōn )
ā prathamād īśvaraḥ svīyāni sarvvakarmmāṇi jānāti| (aiōn )
19 Cedawngawh, Khawsa benna ak hlat Gentelkhqi ce kyinaak peek aham am awm hy, tinawh awi tlyk nyng.
ataeva mama nivedanamidaṁ bhinnadeśīyalokānāṁ madhye ye janā īśvaraṁ prati parāvarttanta teṣāmupari anyaṁ kamapi bhāraṁ na nyasya
20 Bulnaak sainaak buh a ankhqi ama ai aham, nupa amak thym na thawlh sainaakkhqi, a hawng awh ak khak mat mehkhqi ingkaw a thikhqi a mami ai aham ca mah pat u sih ti nyng.
devatāprasādāśucibhakṣyaṁ vyabhicārakarmma kaṇṭhasampīḍanamāritaprāṇibhakṣyaṁ raktabhakṣyañca etāni parityaktuṁ likhāmaḥ|
21 Ikawtih ak cykca awhkawng Mosi ing khaw boeih awh ak awi kqawnpyikung tyk khawi lawt nawh, Sabbath a hoei awh anih ak awi ce sinakawk awh noet poepa uhy,” tina hy.
yataḥ pūrvvakālato mūsāvyavasthāpracāriṇo lokā nagare nagare santi prativiśrāmavārañca bhajanabhavane tasyāḥ pāṭho bhavati|
22 Cekcoengawh ceityihkhqi ingkaw a hqamcakhqi ing thlangboel ingkaw a mimah anglakawhkaw thlang vang ce tyk unawh Antiok khaw na Paul ingkaw Barnaba mi tyi haih uhy. Judas (Barnabas a mi tinaak) ingkaw Sila ce tyk uhy, cekqawi ce koeinaakhqi ak sawikung na awm hy nih.
tataḥ paraṁ preritagaṇo lokaprācīnagaṇaḥ sarvvā maṇḍalī ca sveṣāṁ madhye barśabbā nāmnā vikhyāto manonītau kṛtvā paulabarṇabbābhyāṁ sārddham āntiyakhiyānagaraṁ prati preṣaṇam ucitaṁ buddhvā tābhyāṁ patraṁ praiṣayan|
23 Cekqawi a kut awh ak kai awhkaw amyihna ca pat pe uhy. Ceityihkhqi ingkaw a hqamcakhqi, nangmih a koeinaakhqi ing, Antiok khaw ingkaw Siria qam ingkaw Kilikia qam awh ak awm cangnaak cakhqi venawh: Kut ni tlaih khqi unyng.
tasmin patre likhitamiṁda, āntiyakhiyā-suriyā-kilikiyādeśasthabhinnadeśīyabhrātṛgaṇāya preritagaṇasya lokaprācīnagaṇasya bhrātṛgaṇasya ca namaskāraḥ|
24 Kaimih a simpyinaak a awm kaana kaimih a venawh kawng thlang thlang vang nangmih a venawh law unawh nangmih ce kyinaak ni pek khqi uhy, cekkhqi ak awi awh naming ngaih kyi hy tinawh za unyng.
viśeṣato'smākam ājñām aprāpyāpi kiyanto janā asmākaṁ madhyād gatvā tvakchedo mūsāvyavasthā ca pālayitavyāviti yuṣmān śikṣayitvā yuṣmākaṁ manasāmasthairyyaṁ kṛtvā yuṣmān sasandehān akurvvan etāṁ kathāṁ vayam aśṛnma|
25 Cedawngawh thlang vang ce tyk unawh taw pyi qawi Paul ingkaw Barnaba mi nangmih a venna tyi haih u sih, tinawh ka ming ha tla boeih hy.
tatkāraṇād vayam ekamantraṇāḥ santaḥ sabhāyāṁ sthitvā prabho ryīśukhrīṣṭasya nāmanimittaṁ mṛtyumukhagatābhyāmasmākaṁ
26 Cawhkaw thlangkhqi cetaw ningnih a Bawipa Jesu Khrih ang ming awh ami hqingnaak amik pekhqi na awm uhy.
priyabarṇabbāpaulābhyāṁ sārddhaṁ manonītalokānāṁ keṣāñcid yuṣmākaṁ sannidhau preṣaṇam ucitaṁ buddhavantaḥ|
27 Cedawngawh kaimih ing ka qee law ce awi ing caksak aham Juda ingkaw Sila ve tyi law unyng.
ato yihūdāsīlau yuṣmān prati preṣitavantaḥ, etayo rmukhābhyāṁ sarvvāṁ kathāṁ jñāsyatha|
28 Ak kai awhkaw ak ngoe ik-oeihkhqi doeng kaa taw ak chang phyihqih am ka mi phyih sak aham Ciim Myihla ingkaw kaimih ing nep hy ti unyng.
devatāprasādabhakṣyaṁ raktabhakṣyaṁ galapīḍanamāritaprāṇibhakṣyaṁ vyabhicārakarmma cemāni sarvvāṇi yuṣmābhistyājyāni; etatprayojanīyājñāvyatirekena yuṣmākam upari bhāramanyaṁ na nyasituṁ pavitrasyātmano'smākañca ucitajñānam abhavat|
29 Bulnaak sainaak buh a ankhqi, thikhqi, hawng khak mehkhqi koeh ai kawm uk ti, cekcoengawh amak ciim nupa thawlhnaak koeh sai kawm uk ti. Vemyihkhqi amna mi sai awhtaw nep bit kaw. Nami sa dip seh,” ti unawh pat uhy.
ataeva tebhyaḥ sarvvebhyaḥ sveṣu rakṣiteṣu yūyaṁ bhadraṁ karmma kariṣyatha| yuṣmākaṁ maṅgalaṁ bhūyāt|
30 Cekkhqi ce ami tyih coengawh Antiok khaw na ce cet uhy, cawh thlangboel ce pynoet na cet unawh ca ce pe uhy.
te visṛṣṭāḥ santa āntiyakhiyānagara upasthāya lokanivahaṁ saṁgṛhya patram adadan|
31 Ca ce ami noet awh cawhkaw thapeeknaak awi awh ce zeel uhy.
tataste tatpatraṁ paṭhitvā sāntvanāṁ prāpya sānandā abhavan|
32 Juda ingkaw Sila awm, tawngha na ani awm a dawngawh, koeinaakhqi ce tha pe nih nawh awi kqawn pe hy nih.
yihūdāsīlau ca svayaṁ pracārakau bhūtvā bhrātṛgaṇaṁ nānopadiśya tān susthirān akurutām|
33 Khawnghi iqyt nu cawh ani awm coengawh, koeinaakhqi ing cekqawi ce ngaihdingnaak awi ing cekqawi ak tyikungkhqi venna tyi tlaih uhy.
itthaṁ tau tatra taiḥ sākaṁ katipayadināni yāpayitvā paścāt preritānāṁ samīpe pratyāgamanārthaṁ teṣāṁ sannidheḥ kalyāṇena visṛṣṭāvabhavatāṁ|
34 Cehlai Sila taw cawh ce awm aham cai hy.
kintu sīlastatra sthātuṁ vāñchitavān|
35 Paul ingkaw Barnaba ce Antiok khaw awh awm poe hy nih, Bawipa ak awi ce thlang khawzah a venawh cawngpyi nawh kqawn hy nih.
aparaṁ paulabarṇabbau bahavaḥ śiṣyāśca lokān upadiśya prabhoḥ susaṁvādaṁ pracārayanta āntiyakhiyāyāṁ kālaṁ yāpitavantaḥ|
36 Khawnghi iqyt dy nu a dii coengawh Paul ing Barnaba na ce, “Bawipak awi nik kqawnnaak khaw a hoei awh cet nih nawhtaw koeinaakkhqi ce hqip tlaih lah sih, ikawmyihna nu ami awm hy voei? tina hy.
katipayadineṣu gateṣu paulo barṇabbām avadat āgacchāvāṁ yeṣu nagareṣvīśvarasya susaṁvādaṁ pracāritavantau tāni sarvvanagarāṇi punargatvā bhrātaraḥ kīdṛśāḥ santīti draṣṭuṁ tān sākṣāt kurvvaḥ|
37 Barnaba ing Marka tinawh awm amik khy Johan ce ceh pyi aham ngaih hy,
tena mārkanāmnā vikhyātaṁ yohanaṁ saṅginaṁ karttuṁ barṇabbā matimakarot,
38 cehlai anih ing cekqawi ce Pamphylia khaw awh cehta nawh bibinaak awh amak bawng poe thai a dawngawh Paul ingtaw anih ce ceh pyi aham am nep hy tinawh poek hy.
kintu sa pūrvvaṁ tābhyāṁ saha kāryyārthaṁ na gatvā pāmphūliyādeśe tau tyaktavān tatkāraṇāt paulastaṁ saṅginaṁ karttum anucitaṁ jñātavān|
39 Ce akawng awh ce oelh qu nih nawh kqeng hy nih. Barnaba ing Marka ce khyn nawh Kupra benna cet hy nih,
itthaṁ tayoratiśayavirodhasyopasthitatvāt tau parasparaṁ pṛthagabhavatāṁ tato barṇabbā mārkaṁ gṛhītvā potena kupropadvīpaṁ gatavān;
40 cehlai Paul ingtaw Sila ce tyk nawh koeinaakhqi ing Bawipa am qeennaak awh ami peek coengawh cet lawt hy nih.
kintu paulaḥ sīlaṁ manonītaṁ kṛtvā bhrātṛbhirīśvarānugrahe samarpitaḥ san prasthāya
41 Siria ingkaw Kilikia qam benawh kawng cet nih nawh thlangboelkhqi ce thapeeknaak awi kqawn pe hy nih.
suriyākilikiyādeśābhyāṁ maṇḍalīḥ sthirīkurvvan agacchat|