< Rom 8 >
1 Tahae atah Jesuh Khrih ah aka om rhoek te dantatnah om pawh.
ye janāḥ khrīṣṭaṁ yīśum āśritya śārīrikaṁ nācaranta ātmikamācaranti te'dhunā daṇḍārhā na bhavanti|
2 Jesuh Khrih ah hingnah Mueihla kah olkhueng loh tholhnah neh dueknah kah olkhueng lamkah nang n'loeih sak coeng.
jīvanadāyakasyātmano vyavasthā khrīṣṭayīśunā pāpamaraṇayo rvyavasthāto māmamocayat|
3 Pumsa neh a vawtthoek vaengah ni olkhueng ham a lolh pueng te. Pathen loh a capa te tholhnah pumsa kah mueisa la han tueih tih aka tholh bangla pumsa dongkah tholh ah a boe sak.
yasmācchārīrasya durbbalatvād vyavasthayā yat karmmāsādhyam īśvaro nijaputraṁ pāpiśarīrarūpaṁ pāpanāśakabalirūpañca preṣya tasya śarīre pāpasya daṇḍaṁ kurvvan tatkarmma sādhitavān|
4 Te daengah ni olkhueng kah rhilam tah pumsa saloel la aka cet pawt tih Mueihla ah aka cet mamih ah a soep eh.
tataḥ śārīrikaṁ nācaritvāsmābhirātmikam ācaradbhirvyavasthāgranthe nirddiṣṭāni puṇyakarmmāṇi sarvvāṇi sādhyante|
5 Pumsa saloel la aka om rhoek loh pumsa kah te a poek uh. Tedae Mueihla kah rhoek long tah Mueihla kah te a poek.
ye śārīrikācāriṇaste śārīrikān viṣayān bhāvayanti ye cātmikācāriṇaste ātmano viṣayān bhāvayanti|
6 Te dongah pumsa kah poeknah tah dueknah tih Mueihla kah poeknah tah hingnah neh rhoepnah ni.
śārīrikabhāvasya phalaṁ mṛtyuḥ kiñcātmikabhāvasya phale jīvanaṁ śāntiśca|
7 Pumsa kah poeknah loh Pathen kah olkhueng taengah boengai pawt tih a coeng thai pawt dongah Pathen taengah thunkha la om.
yataḥ śārīrikabhāva īśvarasya viruddhaḥ śatrutābhāva eva sa īśvarasya vyavasthāyā adhīno na bhavati bhavituñca na śaknoti|
8 Te dongah pumsa ah aka om rhoek tah Pathen te a kolo sak thai pawh.
etasmāt śārīrikācāriṣu toṣṭum īśvareṇa na śakyaṁ|
9 Tedae nangmih tah pumsa ah pawt tih Mueihla ah na om uh atah nangmih khuiah Pathen kah Mueihla kol ta. Tedae khat khat long ni Khrih Mueihla a khueh pawt atah anih te Khrih kah hut la om pawh.
kintvīśvarasyātmā yadi yuṣmākaṁ madhye vasati tarhi yūyaṁ śārīrikācāriṇo na santa ātmikācāriṇo bhavathaḥ| yasmin tu khrīṣṭasyātmā na vidyate sa tatsambhavo nahi|
10 Khrih he nangmih ah a om atah pum cungvang loh tholh ah duek. Tedae Mueihla tah duengnah dongah hingnah neh om coeng.
yadi khrīṣṭo yuṣmān adhitiṣṭhati tarhi pāpam uddiśya śarīraṁ mṛtaṁ kintu puṇyamuddiśyātmā jīvati|
11 Te phoeiah Jesuh te duek lamkah aka thoh Pathen kah Mueihla te nangmih ah a om atah, duek lamkah Khrih aka thoh loh nangmih khuikah a Mueihla a om rhangneh aka nguelpawh na pum te khaw a hing sak ni.
mṛtagaṇād yīśu ryenotthāpitastasyātmā yadi yuṣmanmadhye vasati tarhi mṛtagaṇāt khrīṣṭasya sa utthāpayitā yuṣmanmadhyavāsinā svakīyātmanā yuṣmākaṁ mṛtadehānapi puna rjīvayiṣyati|
12 Te dongah manuca rhoek laihmu la n'om uh dongah pumsa saloel la pumsa dongah hing ham moenih.
he bhrātṛgaṇa śarīrasya vayamadhamarṇā na bhavāmo'taḥ śārīrikācāro'smābhi rna karttavyaḥ|
13 Pumsa la na hing uh atah na duek uh ni. Tedae pum kah pongthoh te mueihla lamloh na duek sak uh atah na hing uh ni.
yadi yūyaṁ śarīrikācāriṇo bhaveta tarhi yuṣmābhi rmarttavyameva kintvātmanā yadi śarīrakarmmāṇi ghātayeta tarhi jīviṣyatha|
14 Pathen kah mueihla loh a mawt boeih tah Pathen kah a ca rhoek ni.
yato yāvanto lokā īśvarasyātmanākṛṣyante te sarvva īśvarasya santānā bhavanti|
15 Te dongah rhihnah la koep aka thak sal kah mueihla na dang uh pawt tih cacah kah Mueihla na dang uh. Te nen ni pa te Abba la n'khue uh.
yūyaṁ punarapi bhayajanakaṁ dāsyabhāvaṁ na prāptāḥ kintu yena bhāveneśvaraṁ pitaḥ pitariti procya sambodhayatha tādṛśaṁ dattakaputratvabhāvam prāpnuta|
16 Pathen kah ca rhoek la n'om uh tila Mueihla amah loh mamih kah mueihla taengah a mingpuei coeng.
aparañca vayam īśvarasya santānā etasmin pavitra ātmā svayam asmākam ātmābhiḥ sārddhaṁ pramāṇaṁ dadāti|
17 Te phoeiah a ca rhoek la a om uh atah rhopangkung la n'omuh. Pathen kah rhopangkung tah Khrih kah rho aka pang hmaih la n'omuh. Patang hmaih van daengah ni n'thangpom van eh.
ataeva vayaṁ yadi santānāstarhyadhikāriṇaḥ, arthād īśvarasya svattvādhikāriṇaḥ khrīṣṭena sahādhikāriṇaśca bhavāmaḥ; aparaṁ tena sārddhaṁ yadi duḥkhabhāgino bhavāmastarhi tasya vibhavasyāpi bhāgino bhaviṣyāmaḥ|
18 Mamih taengah pumphoe ham aka cai thangpomnah neh tahae tue kah patangnah tah tingtawk pawh tila poek uh.
kintvasmāsu yo bhāvīvibhavaḥ prakāśiṣyate tasya samīpe varttamānakālīnaṁ duḥkhamahaṁ tṛṇāya manye|
19 Te dongah suentae kah rhingoelnah loh Pathen ca rhoek kah a pumphoenah te a lamtawn.
yataḥ prāṇigaṇa īśvarasya santānānāṁ vibhavaprāptim ākāṅkṣan nitāntam apekṣate|
20 Suentae loh a honghi dongah a boengai te a thahlue pawh. Tedae ngaiuepnah dongah boe a ngai sak.
aparañca prāṇigaṇaḥ svairam alīkatāyā vaśīkṛto nābhavat
21 Te dongah suentae mah khaw hmawnnah sal lamkah Pathen ca rhoek kah thangpom dongah poenghalnah khuila loeih ni.
kintu prāṇigaṇo'pi naśvaratādhīnatvāt muktaḥ san īśvarasya santānānāṁ paramamuktiṁ prāpsyatītyabhiprāyeṇa vaśīkartrā vaśīcakre|
22 Suentae boeih loh kopang tih tahae duela a patang te m'ming uh.
aparañca prasūyamānāvad vyathitaḥ san idānīṁ yāvat kṛtsnaḥ prāṇigaṇa ārttasvaraṁ karotīti vayaṁ jānīmaḥ|
23 Te bueng pawt tih mamih khaw mueihla thaihcuek te n'khueh uh. Mamih khaw m'mah khuiah tah ng'huei uh tih a cacah la mamih pum kah tlannah te n'lamtawn uh.
kevalaḥ sa iti nahi kintu prathamajātaphalasvarūpam ātmānaṁ prāptā vayamapi dattakaputratvapadaprāptim arthāt śarīrasya muktiṁ pratīkṣamāṇāstadvad antarārttarāvaṁ kurmmaḥ|
24 Te dongah ngaiuepnah neh mamih n'khang. Tedae hmuh tangtae dongkah ngaiuepnah tah ngaiuepnah la om pawh. A hmuh tangtae te pakhat long khaw a ngaiuep a?
vayaṁ pratyāśayā trāṇam alabhāmahi kintu pratyakṣavastuno yā pratyāśā sā pratyāśā nahi, yato manuṣyo yat samīkṣate tasya pratyāśāṁ kutaḥ kariṣyati?
25 Tedae hmuh mueh te ngaiuep uh atah uehnah neh lamtawn uh sih.
yad apratyakṣaṁ tasya pratyāśāṁ yadi vayaṁ kurvvīmahi tarhi dhairyyam avalambya pratīkṣāmahe|
26 Te banghui la mamih kah vawtthoeknah dongah mueihla loh m'bom van. Thangthui ham a kuek te m'ming uh moenih. Tedae Mueihla amah loh thuilek pawt hil hueinah neh rhi a khang.
tata ātmāpi svayam asmākaṁ durbbalatāyāḥ sahāyatvaṁ karoti; yataḥ kiṁ prārthitavyaṁ tad boddhuṁ vayaṁ na śaknumaḥ, kintvaspaṣṭairārttarāvairātmā svayam asmannimittaṁ nivedayati|
27 Thinko aka khe loh mueihla kah poeknah te a ming. Pathen kah ninglam la hlangcim rhoek ham a huithui pah.
aparam īśvarābhimatarūpeṇa pavitralokānāṁ kṛte nivedayati ya ātmā tasyābhiprāyo'ntaryyāminā jñāyate|
28 Tedae Pathen loh a lungnah tih a mangtaeng bangla khue la aka om rhoek ham tah a then la boeih a bongyong te m'ming uh.
aparam īśvarīyanirūpaṇānusāreṇāhūtāḥ santo ye tasmin prīyante sarvvāṇi militvā teṣāṁ maṅgalaṁ sādhayanti, etad vayaṁ jānīmaḥ|
29 A ming oepsoeh rhoek te tah boeina phung muep lakah camingomthang la om sak ham a capa kah mueimae phek la a nuen coeng.
yata īśvaro bahubhrātṛṇāṁ madhye svaputraṁ jyeṣṭhaṁ karttum icchan yān pūrvvaṁ lakṣyīkṛtavān tān tasya pratimūrtyāḥ sādṛśyaprāptyarthaṁ nyayuṁkta|
30 Te dongah a nuen tangtae te a khue. Tekah a khue te khaw a tang sak. A tang sak tangtae te a thangpom.
aparañca tena ye niyuktāsta āhūtā api ye ca tenāhūtāste sapuṇyīkṛtāḥ, ye ca tena sapuṇyīkṛtāste vibhavayuktāḥ|
31 Te koinih he rhoek ham balae n'thui uh eh? Pathen te mamih ham coeng atah unim mamih aka pai thil eh?
ityatra vayaṁ kiṁ brūmaḥ? īśvaro yadyasmākaṁ sapakṣo bhavati tarhi ko vipakṣo'smākaṁ?
32 Amah loh a capa pataeng a hlun moenih. Tedae mamih boeih ham ni anih te a voeih. Te dongah a taengkah boeih khaw metlam mamih n'rhen pawt eh?
ātmaputraṁ na rakṣitvā yo'smākaṁ sarvveṣāṁ kṛte taṁ pradattavān sa kiṁ tena sahāsmabhyam anyāni sarvvāṇi na dāsyati?
33 Pathen kah a coelh te unim aka tingtoeh eh? Pathen loh a tang sak te u long a boe sak?
īśvarasyābhiruciteṣu kena doṣa āropayiṣyate? ya īśvarastān puṇyavata iva gaṇayati kiṁ tena?
34 Jesuh Khrih he duek dae thoo pataeng coeng. Amah tah Pathen kah bantang ah om bal tih mamih ham huithui coeng.
aparaṁ tebhyo daṇḍadānājñā vā kena kariṣyate? yo'smannimittaṁ prāṇān tyaktavān kevalaṁ tanna kintu mṛtagaṇamadhyād utthitavān, api ceśvarasya dakṣiṇe pārśve tiṣṭhan adyāpyasmākaṁ nimittaṁ prārthata evambhūto yaḥ khrīṣṭaḥ kiṁ tena?
35 Khrih kah lungnah lamkah u long nim mamih paekboe eh? Phacip phabaem neh citcai nim, hnaemtaeknah neh khokha nim, a tlingyal a, khoponah a, cunghang nim?
asmābhiḥ saha khrīṣṭasya premavicchedaṁ janayituṁ kaḥ śaknoti? kleśo vyasanaṁ vā tāḍanā vā durbhikṣaṁ vā vastrahīnatvaṁ vā prāṇasaṁśayo vā khaṅgo vā kimetāni śaknuvanti?
36 A daek vanbangla nang kongah hnin at puet n'duek sak uh tih tu bangla maeh la m'hmoel uh.
kintu likhitam āste, yathā, vayaṁ tava nimittaṁ smo mṛtyuvaktre'khilaṁ dinaṁ| balirdeyo yathā meṣo vayaṁ gaṇyāmahe tathā|
37 Tedae mamih aka lungnah taeng lamloh he rhoek boeih he rhep n'na uh coeng.
aparaṁ yo'smāsu prīyate tenaitāsu vipatsu vayaṁ samyag vijayāmahe|
38 Dueknah neh hingnah long pawt nim, puencawn rhoek neh boeilu rhoek long pawt nim, aka pai nawn neh aka thoeng ham long pawt nim, thaomnah long pawt nim,
yato'smākaṁ prabhunā yīśukhrīṣṭeneśvarasya yat prema tasmād asmākaṁ vicchedaṁ janayituṁ mṛtyu rjīvanaṁ vā divyadūtā vā balavanto mukhyadūtā vā varttamāno vā bhaviṣyan kālo vā uccapadaṁ vā nīcapadaṁ vāparaṁ kimapi sṛṣṭavastu
39 a bawn neh a dung long pawt nim, a saihluen khat khat long pawt nim tila ka phaep uh phat coeng. Te dongah a tloe loh mamih Boeipa Jesuh Khrih ah Pathen kah lungnah neh mamih m'paekboe thai aya?
vaiteṣāṁ kenāpi na śakyamityasmin dṛḍhaviśvāso mamāste|