< Olphong 17 >

1 bunang parhih aka pom puencawn parhih khuikah pakhat ha pawk vaengah kai taengah cal tih, “Halo lah, tui ke yet soah aka ngol hlanghalh puei kah laitloeknah te nang kan tueng eh.
tadanantaraM teShAM saptakaMsadhAriNAM saptadUtAnAm eka Agatya mAM sambhAShyAvadat, atrAgachCha, medinyA narapatayo yayA veshyayA sArddhaM vyabhichArakarmma kR^itavantaH,
2 Diklai manghai rhoek tah anih taengah cukhalh uh. A Cukhalnah misurtui te diklai khosa rhoek loh rhui uh,” a ti.
yasyA vyabhichAramadena cha pR^ithivInivAsino mattA abhavan tasyA bahutoyeShUpaviShTAyA mahAveshyAyA daNDam ahaM tvAM darshayAmi|
3 Te phoeiah kai te Mueihla loh khosoek la n'khuen. Te vaengah satlung a nukyum soah aka ngol huta pakhat ka hmuh. Anih te soehsalnah ming neh bae tih a lu parhih neh a ki parha a khueh.
tato. aham AtmanAviShTastena dUtena prAntaraM nItastatra nindAnAmabhiH paripUrNaM saptashirobhi rdashashR^i Ngaishcha vishiShTaM sindUravarNaM pashumupaviShTA yoShidekA mayA dR^iShTA|
4 Te vaengah huta loh daidi neh a nukyum la aka om te a bai tih sui neh lung then neh laitha neh thoeihcam uh. A kut dongkah sui boengloeng a pom dae a Cukhalnah tueilaehnah neh rhalawt la bae.
sA nArI kR^iShNalohitavarNaM sindUravarNa ncha parichChadaM dhArayati svarNamaNimuktAbhishcha vibhUShitAsti tasyAH kare ghR^iNArhadravyaiH svavyabhichArajAtamalaishcha paripUrNa ekaH suvarNamayaH kaMso vidyate|
5 A tal ah khaw, “Olhuep, Babylon puei, hlanghalh rhoek kah a manu, diklai kah tueilaehnah tila ming a daek coeng.
tasyA bhAle nigUDhavAkyamidaM pR^ithivIsthaveshyAnAM ghR^iNyakriyANA ncha mAtA mahAbAbiliti nAma likhitam Aste|
6 Te phoeiah hlangcim rhoek kah thii neh Jesuh laipai rhoek kah thii te aka rhui huta te ka hmuh vaengah ka ngaihmang tih anih ka hmuh te bahoeng ka ngaihmang.
mama dR^iShTigocharasthA sA nArI pavitralokAnAM rudhireNa yIshoH sAkShiNAM rudhireNa cha mattAsIt tasyA darshanAt mamAtishayam Ashcharyyaj nAnaM jAtaM|
7 Te vaengah puencawn loh kai taengah, “Balae tih na ngai a hmang. Kai loh huta neh anih aka phuei satlung a lu parhih neh a ki parha aka khueh kah olhuep te nang ham kan thui bitni,” a ti.
tataH sa dUto mAm avadat kutastavAshcharyyaj nAnaM jAyate? asyA yoShitastadvAhanasya saptashirobhi rdashashR^i Ngaishcha yuktasya pashoshcha nigUDhabhAvam ahaM tvAM j nApayAmi|
8 Satlung na hmuh te om coeng dae tahae ah om pawh. Tedae tangrhom dung lamkah ha thoeng tih pocinah te paan la cai coeng. Te dongah diklai dongkah khosa rhoek tah a ngaihmang uh ni. Te rhoek kah ming tah Diklai a tongnah lamloh hingnah cayol ah a daek pah moenih. Satlung aka om coeng dae om pawt tih koep aka phoe te a hmuh uh. (Abyssos g12)
tvayA dR^iShTo. asau pashurAsIt nedAnIM varttate kintu rasAtalAt tenodetavyaM vinAshashcha gantavyaH| tato yeShAM nAmAni jagataH sR^iShTikAlam Arabhya jIvanapustake likhitAni na vidyante te pR^ithivInivAsino bhUtam avarttamAnamupasthAsyanta ncha taM pashuM dR^iShTvAshcharyyaM maMsyante| (Abyssos g12)
9 He dongah lungbuei ah cueihnah khueh ham om. Lu parhih te tlang parhih la om. Te rhoek soah huta te ngol. Tlang parhih te manghai parhih lamkhaw om.
atra j nAnayuktayA buddhyA prakAshitavyaM| tAni saptashirAMsi tasyA yoShita upaveshanasthAnasvarUpAH saptagirayaH sapta rAjAnashcha santi|
10 Panga te bung tih pakhat te om tih a tloe pakhat te ha pawk hlan. Ha pawk vaengah khaw rhaih a naeh ham a kuek.
teShAM pa ncha patitA ekashcha varttamAnaH sheShashchAdyApyanupasthitaH sa yadopasthAsyati tadApi tenAlpakAlaM sthAtavyaM|
11 Te dongah te kah satlung aka om bueng loh a om moenih. A parhet a om vaengah a parhih khuikah khaw om pueng tih pocinah te a pha.
yaH pashurAsIt kintvidAnIM na varttate sa evAShTamaH, sa saptAnAm eko. asti vinAshaM gamiShyati cha|
12 A ki parha na hmuh te tah manghai parha la om. Amih loh ram te dang uh hlan. Tedae manghai bangla saithainah te satlung neh khonoek pakhat ah a dang uh ni.
tvayA dR^iShTAni dashashR^i NgANyapi dasha rAjAnaH santiH, adyApi tai rAjyaM na prAptaM kintu muhUrttamekaM yAvat pashunA sArddhaM te rAjAna iva prabhutvaM prApsyanti|
13 Amih loh kopoek pakhat la a khueh uh tih a thaomnah neh saithainah te satlung a paek uh.
ta ekamantraNA bhaviShyanti svakIyashaktiprabhAvau pashave dAsyanti cha|
14 Amih loh Tuca te a caemthoh thiluh. Tuca loh amih te a noeng ni. Boei rhoek kah Boeipa neh manghai rhoek kah Manghai la om. Amah taengkah rhoek te khaw a khue rhoek, a coelh rhoek neh uepom rhoek ni.
te meShashAvakena sArddhaM yotsyanti, kintu meShashAvakastAn jeShyati yataH sa prabhUnAM prabhU rAj nAM rAjA chAsti tasya sa Ngino. apyAhUtA abhiruchitA vishvAsyAshcha|
15 Te phoeiah kai taengah a thui tah, “Tui te tah na hmuh coeng, te ah te hlanghalh ngol. Te tah namtom neh ol com ol cae kah pilnam hlangping ni.
aparaM sa mAm avadat sA veshyA yatropavishati tAni toyAni lokA janatA jAtayo nAnAbhAShAvAdinashcha santi|
16 A ki parha neh satlung te na hmuh. Te long te te khaw hlanghalh nu te a hmuhuet uh ni. Te vaengah a tlingyal la a saii uh vetih a poeih uh ni. Te phoeiah a saa te a caak uh vetih hmai neh a hoeh uh ni.
tvayA dR^iShTAni dasha shR^i NgANi pashushcheme tAM veshyAm R^itIyiShyante dInAM nagnA ncha kariShyanti tasyA mAMsAni bhokShyante vahninA tAM dAhayiShyanti cha|
17 Pathen loh a mangtaengnah saii ham amih kah thinko khuiah a khueh pa coeng. Pathen kah olka a soep duela lungbuei pakhat la khueh tih a ram te satlung taengah paek ham om coeng.
yata Ishvarasya vAkyAni yAvat siddhiM na gamiShyanti tAvad Ishvarasya manogataM sAdhayitum ekAM mantraNAM kR^itvA tasmai pashave sveShAM rAjyaM dAtu ncha teShAM manAMsIshvareNa pravarttitAni|
18 Huta na hmuh te khaw diklai manghai rhoek soah poengnah aka khueh kho puei ni “a ti.
aparaM tvayA dR^iShTA yoShit sA mahAnagarI yA pR^ithivyA rAj nAm upari rAjatvaM kurute|

< Olphong 17 >