< Luka 8 >

1 Te a poeng phoeiah amah loh khopuei boeih neh vangca patoeng a hil. Te vaengah Pathen ram te a hoe tih a olthangthen a thui. A hnukbang hlainit loh anih te a pueiuh.
aparañca yīśu rdvādaśabhiḥ śiṣyaiḥ sārddhaṁ nānānagareṣu nānāgrāmeṣu ca gacchan iśvarīyarājatvasya susaṁvādaṁ pracārayituṁ prārebhe|
2 Mueihla thae, vawtthoeknah lamkah aka hoeih tangtae la aka om huta hlangvang rhoek, a khui lamkah rhaithae parhih loh a nong tak Magdala la a khue Mary,
tadā yasyāḥ sapta bhūtā niragacchan sā magdalīnīti vikhyātā mariyam herodrājasya gṛhādhipateḥ hoṣe rbhāryyā yohanā śūśānā
3 Herod buhtaem Chuza yuu Joanna, Susanna neh a tloe rhoek khaw muep lo uh tih amih loh Jesuh khaw a hnukbang rhoek te khaw a khuehtawn neh a bongyong uh.
prabhṛtayo yā bahvyaḥ striyaḥ duṣṭabhūtebhyo rogebhyaśca muktāḥ satyo nijavibhūtī rvyayitvā tamasevanta, tāḥ sarvvāstena sārddham āsan|
4 Khopuei takuem kah hlangping te muep capit uh tih a taengla ha pawk uh.
anantaraṁ nānānagarebhyo bahavo lokā āgatya tasya samīpe'milan, tadā sa tebhya ekāṁ dṛṣṭāntakathāṁ kathayāmāsa| ekaḥ kṛṣībalo bījāni vaptuṁ bahirjagāma,
5 Te vaengah nuettahnah neh, “Cangti aka tuh tah a cangtii tuh hamla cet. Tedae a tuh vaengah a ngen tah long taengah tla. Te dongah a taelh uh tih vaan kah vaa loh a kueh.
tato vapanakāle katipayāni bījāni mārgapārśve petuḥ, tatastāni padatalai rdalitāni pakṣibhi rbhakṣitāni ca|
6 A tloe rhoek tah lungpang soah tla dae, laiyuem a om pawt dongah a poe neh pahoi koh.
katipayāni bījāni pāṣāṇasthale patitāni yadyapi tānyaṅkuritāni tathāpi rasābhāvāt śuśuṣuḥ|
7 A tloe rhoek tah hling puem ah tla tih, a rhoeng vaengah hling loh a thing.
katipayāni bījāni kaṇṭakivanamadhye patitāni tataḥ kaṇṭakivanāni saṁvṛddhya tāni jagrasuḥ|
8 A tloe te lai then dongah tla tih, a poe vaengah a vuei yakhat lam khaw thoeng,” a ti. Te phoeiah te, “Yaak nah hna aka khueh loh ya saeh,” a ti nah tih a doek.
tadanyāni katipayabījāni ca bhūmyāmuttamāyāṁ petustatastānyaṅkurayitvā śataguṇāni phalāni pheluḥ| sa imā kathāṁ kathayitvā proccaiḥ provāca, yasya śrotuṁ śrotre staḥ sa śṛṇotu|
9 Te dongah nuettahnah loh metla a om te a hnukbang rhoek loh amah a dawt uh.
tataḥ paraṁ śiṣyāstaṁ papracchurasya dṛṣṭāntasya kiṁ tātparyyaṁ?
10 Te dongah, “Pathen ram kah olhuep he ming hamla nangmih m'paek coeng. Te phoeiah a hmuh uh vaengah a hmat uh pawt ham, a yaak uh dae a hmuhming uh pawt ham ni nuettahnah neh ka hlihloeh sak.
tataḥ sa vyājahāra, īśvarīyarājyasya guhyāni jñātuṁ yuṣmabhyamadhikāro dīyate kintvanye yathā dṛṣṭvāpi na paśyanti śrutvāpi ma budhyante ca tadarthaṁ teṣāṁ purastāt tāḥ sarvvāḥ kathā dṛṣṭāntena kathyante|
11 Nuettahnah tah he tlam ni a om. Cangtii tah Pathen kah olka ni.
dṛṣṭāntasyāsyābhiprāyaḥ, īśvarīyakathā bījasvarūpā|
12 A yaak uh vaengah amih a khang ham te tangnah boel saeh tila, rhaithae te ha pawk tih a thinko kah olka a rhawt pah rhoek tah, long taengkah rhoek la om uh.
ye kathāmātraṁ śṛṇvanti kintu paścād viśvasya yathā paritrāṇaṁ na prāpnuvanti tadāśayena śaitānetya hṛdayātṛ tāṁ kathām apaharati ta eva mārgapārśvasthabhūmisvarūpāḥ|
13 Lungpang sokah rhoek te tah olka te a yaak uh vaengah omngaihnah neh a doeuh. Tedae te rhoek te a yung om pawh. Amih loh a tue kolkalh ham a tangnah uh tih noemcainah tue vaengah tah nong uh.
ye kathaṁ śrutvā sānandaṁ gṛhlanti kintvabaddhamūlatvāt svalpakālamātraṁ pratītya parīkṣākāle bhraśyanti taeva pāṣāṇabhūmisvarūpāḥ|
14 Hling puem kah aka tla rhoek, amih khaw aka ya tangtae rhoek ni. Tedae a pongpa vaengah mawntangnah, khuehtawn neh khosaknah omthenbawn loh a thing tih tak pawh.
ye kathāṁ śrutvā yānti viṣayacintāyāṁ dhanalobhena ehikasukhe ca majjanta upayuktaphalāni na phalanti ta evoptabījakaṇṭakibhūsvarūpāḥ|
15 Lai then dongkah rhoek, amih rhoek tah thinko then neh a then la aka om rhoek ni. Te dongah ol a yaak uh te a dueh uh tih uehnah neh thaihtak uh.
kintu ye śrutvā saralaiḥ śuddhaiścāntaḥkaraṇaiḥ kathāṁ gṛhlanti dhairyyam avalambya phalānyutpādayanti ca ta evottamamṛtsvarūpāḥ|
16 Hmaiim a tok te hnopai neh aka dah, thingkong hmuiah aka det he a om moenih. Tedae aka kun rhoek te vangnah hmuh sak ham hmaitung soah ni a khueh.
aparañca pradīpaṁ prajvālya kopi pātreṇa nācchādayati tathā khaṭvādhopi na sthāpayati, kintu dīpādhāroparyyeva sthāpayati, tasmāt praveśakā dīptiṁ paśyanti|
17 A huephael la aka om te mingpha la a om mueh moenih. A huep te khaw mingpha mueh pawt tih mingpha la a pawk mueh moenih.
yanna prakāśayiṣyate tādṛg aprakāśitaṁ vastu kimapi nāsti yacca na suvyaktaṁ pracārayiṣyate tādṛg gṛptaṁ vastu kimapi nāsti|
18 Te dongah metla na yaak uh khaw hmuminguh. Aka khueh te tah a a taengla a paek ni. Tedae aka khueh pawt te tah a taengah a khueh la a ngai te khaw a loh pah ni,” a ti nah.
ato yūyaṁ kena prakāreṇa śṛṇutha tatra sāvadhānā bhavata, yasya samīpe barddhate tasmai punardāsyate kintu yasyāśraye na barddhate tasya yadyadasti tadapi tasmāt neṣyate|
19 Jesuh te a manu neh a mana rhoek loh a paan. Tedae hlangping dongah anih te hum uh thai pawh.
aparañca yīśo rmātā bhrātaraśca tasya samīpaṁ jigamiṣavaḥ
20 Te dongah amah te, “Na nu neh na mana rhoek loh nang hmuh ham la a ngaih uh tih poeng ah pai uh,” tila a puen pah.
kintu janatāsambādhāt tatsannidhiṁ prāptuṁ na śekuḥ| tatpaścāt tava mātā bhrātaraśca tvāṁ sākṣāt cikīrṣanto bahistiṣṭhanatīti vārttāyāṁ tasmai kathitāyāṁ
21 Tedae Jesuh loh amih te a doo tih, “Pathen kah olka a yaak tih aka saii rhoek tah ka manu neh ka manuca la om uh,” a ti nah.
sa pratyuvāca; ye janā īśvarasya kathāṁ śrutvā tadanurūpamācaranti taeva mama mātā bhrātaraśca|
22 Hnin at vaengah Jesuh tah a hnukbang neh lawng khuila kun. Te phoeiah amih te, “Tuili kah rhalvangan la kat uh sih,” a ti nah tih kat uh.
anantaraṁ ekadā yīśuḥ śiṣyaiḥ sārddhaṁ nāvamāruhya jagāda, āyāta vayaṁ hradasya pāraṁ yāmaḥ, tataste jagmuḥ|
23 A hlaikan uh vaengah Jesuh tah vik ip. Te vaengah hlipuei khohli loh tuili la ha pawk tih dalh a muelh coeng dongah khopo uh.
teṣu naukāṁ vāhayatsu sa nidadrau;
24 Te dongah Jesuh te a paan uh tih a haeng uh. Te phoeiah, “Boeipa, Boeipa, m'poci uh coeng he,” a ti nauh. Tedae a haeng vaengah khohli neh tui dongkah tuiphu te khaw a toel hatah khohli khaw paa tih suepduem la koep om.
athākasmāt prabalajhañbhśagamād hrade naukāyāṁ taraṅgairācchannāyāṁ vipat tān jagrāsa|tasmād yīśorantikaṁ gatvā he guro he guro prāṇā no yāntīti gaditvā taṁ jāgarayāmbabhūvuḥ|tadā sa utthāya vāyuṁ taraṅgāṁśca tarjayāmāsa tasmādubhau nivṛtya sthirau babhūvatuḥ|
25 Te phoeiah amih te, “Nangmih kah tangnah te ta?” a ti nah. Tedae a rhih uh tih a ngai a hmang uh dongah amamih te, “Unim he, khohli neh tui khaw a voek tih a ngai pah he,” a ti uh.
sa tān babhāṣe yuṣmākaṁ viśvāsaḥ ka? tasmātte bhītā vismitāśca parasparaṁ jagaduḥ, aho kīdṛgayaṁ manujaḥ pavanaṁ pānīyañcādiśati tadubhayaṁ tadādeśaṁ vahati|
26 Te phoeiah Galilee imdan ah aka om Gerasenes kho te a pha uh.
tataḥ paraṁ gālīlpradeśasya sammukhasthagiderīyapradeśe naukāyāṁ lagantyāṁ taṭe'varohamāvād
27 Lan so a pha vaengah khopuei lamkah rhaithae aka khueh hlang pakhat loh a doe. Kum te yet ah himbai bai voel pawh, im ah pawt tih phuel ah naeh.
bahutithakālaṁ bhūtagrasta eko mānuṣaḥ purādāgatya taṁ sākṣāccakāra| sa manuṣo vāso na paridadhat gṛhe ca na vasan kevalaṁ śmaśānam adhyuvāsa|
28 Jesuh te a hmuh vaengah pang tih a bakop thil. Te phoeiah ol ue la, “Kai taeng neh nang taengah balae aka om?, Khohni Pathen capa Jesuh aw. Kai nan phaep pawt ham ni nang kan hloep,” a ti nah.
sa yīśuṁ dṛṣṭvaiva cīcchabdaṁ cakāra tasya sammukhe patitvā proccairjagāda ca, he sarvvapradhāneśvarasya putra, mayā saha tava kaḥ sambandhaḥ? tvayi vinayaṁ karomi māṁ mā yātaya|
29 Te dongah hlang khui lamkah a coe hamla rhalawt mueihla te a toel. Te vaengah anih a paco te a tue khaw yet coeng. Thirhui neh a pael tih hloong nen khaw a khoh uh coeng. Tedae rhaithae loh khosoek la a vai vaengah tah hloong te khaw a dueng.
yataḥ sa taṁ mānuṣaṁ tyaktvā yātum amedhyabhūtam ādideśa; sa bhūtastaṁ mānuṣam asakṛd dadhāra tasmāllokāḥ śṛṅkhalena nigaḍena ca babandhuḥ; sa tad bhaṁktvā bhūtavaśatvāt madhyeprāntaraṁ yayau|
30 Te phoeiah anih te Jesuh loh, “Na ming ulae? tila a dawt. Anih te rhaithae a yet loh a kun thil dongah, “caempuei caempa,” a ti nah.
anantaraṁ yīśustaṁ papraccha tava kinnāma? sa uvāca, mama nāma bāhino yato bahavo bhūtāstamāśiśriyuḥ|
31 Te phoeiah amih te tangrhom dung khuiah cungpung saeh tila olpaek pawt ham Jesuh te a hloep uh. (Abyssos g12)
atha bhūtā vinayena jagaduḥ, gabhīraṁ garttaṁ gantuṁ mājñāpayāsmān| (Abyssos g12)
32 Te vaengah tlang ah aka luem ok hui te muep tapkhoeh om. Te dongah amih te ok khuila kun sak ham a bih uh tih a kun sak.
tadā parvvatopari varāhavrajaścarati tasmād bhūtā vinayena procuḥ, amuṁ varāhavrajam āśrayitum asmān anujānīhi; tataḥ sonujajñau|
33 Te daengah rhaithae rhoek tah hlang lamloh cet uh tih ok khuila kun uh. Tedae ok hui tah laengpoeng ah tuili khuila cu tih buek uh.
tataḥ paraṁ bhūtāstaṁ mānuṣaṁ vihāya varāhavrajam āśiśriyuḥ varāhavrajāśca tatkṣaṇāt kaṭakena dhāvanto hrade prāṇān vijṛhuḥ|
34 Aka thoeng hno te ok vuelh rhoek loh a hmuh uh vaengah rhaelrham uh tih khopuei neh lohma lam khaw puen uh.
tad dṛṣṭvā śūkararakṣakāḥ palāyamānā nagaraṁ grāmañca gatvā tatsarvvavṛttāntaṁ kathayāmāsuḥ|
35 Te dongah aka om hno te sawt hamla cet uh tih Jesuh te a paan uh. Te vaengah a khui lamkah rhaithae rhoek loh a nong tak hlang khaw ana yol uh tih Jesuh kho kungah samthing la a ngol te a hmuh uh hatah a rhih uh.
tataḥ kiṁ vṛttam etaddarśanārthaṁ lokā nirgatya yīśoḥ samīpaṁ yayuḥ, taṁ mānuṣaṁ tyaktabhūtaṁ parihitavastraṁ svasthamānuṣavad yīśoścaraṇasannidhau sūpaviśantaṁ vilokya bibhyuḥ|
36 Te dongah rhaithae aka kaem loh a khang te aka hmuh rhoek loh amih taengah patoeng puen uh.
ye lokāstasya bhūtagrastasya svāsthyakaraṇaṁ dadṛśuste tebhyaḥ sarvvavṛttāntaṁ kathayāmāsuḥ|
37 Tedae rhihnah loh mat a nan uh dongah Gerasenes pingpang kah rhaengpuei boeih loh Jesuh te amih taeng lamkah nong sak ham la a hloep uh. Jesuh khaw lawng khuila kun tih mael.
tadanantaraṁ tasya giderīyapradeśasya caturdiksthā bahavo janā atitrastā vinayena taṁ jagaduḥ, bhavān asmākaṁ nikaṭād vrajatu tasmāt sa nāvamāruhya tato vyāghuṭya jagāma|
38 A khui lamkah rhaithae loh a nong tak hlang long khaw Jesuh neh amah taengah om hamla a bih.
tadānīṁ tyaktabhūtamanujastena saha sthātuṁ prārthayāñcakre
39 Tedae anih te a tueih tih, “Namah im la bal lamtah, Pathen loh nang ham a saii te thui pah,” a ti nah. Te dongah kho tom la cet tih Jesuh loh anih ham a saii te a hoe.
kintu tadartham īśvaraḥ kīdṛṅmahākarmma kṛtavān iti niveśanaṁ gatvā vijñāpaya, yīśuḥ kathāmetāṁ kathayitvā taṁ visasarja| tataḥ sa vrajitvā yīśustadarthaṁ yanmahākarmma cakāra tat purasya sarvvatra prakāśayituṁ prārebhe|
40 Jesuh aka lamso la boeih a om uh dongah a mael vaengah anih te hlangping loh a doe.
atha yīśau parāvṛtyāgate lokāstaṁ ādareṇa jagṛhu ryasmātte sarvve tamapekṣāñcakrire|
41 Te vaengah Jairus aka ming nah hlang pakhat te pakcak ha pawk. Anih tah tunim kah boei la om dae, Jesuh kho taengah bakop tih a im ah pah sak ham a cael.
tadanantaraṁ yāyīrnāmno bhajanagehasyaikodhipa āgatya yīśoścaraṇayoḥ patitvā svaniveśanāgamanārthaṁ tasmin vinayaṁ cakāra,
42 A canu khueh duen, kum hlainit tluk te duek. Tedae a caeh vaegah Jesuh te hlangping loh a thing.
yatastasya dvādaśavarṣavayaskā kanyaikāsīt sā mṛtakalpābhavat| tatastasya gamanakāle mārge lokānāṁ mahān samāgamo babhūva|
43 Te phoeiah kum hlainit ah thii buk aka khueh huta om. Anih loh a khosaknah te siboei taengah boeih a hnonah coeng dae coeng thai pawt tih hoeih pawh.
dvādaśavarṣāṇi pradararogagrastā nānā vaidyaiścikitsitā sarvvasvaṁ vyayitvāpi svāsthyaṁ na prāptā yā yoṣit sā yīśoḥ paścādāgatya tasya vastragranthiṁ pasparśa|
44 A hnuk lamloh a paan tih a himbai dongkah salaw te a taek pah. Te dongah a thii buk te dup a ngol pah.
tasmāt tatkṣaṇāt tasyā raktasrāvo ruddhaḥ|
45 Tedae Jesuh loh, “Ulae kai aka taek te,” a ti nah. Boeih basa uh tih Peter loh, “Boeipa, hlangping loh nang te ng'et tih n'nen te ta,” a ti nah.
tadānīṁ yīśuravadat kenāhaṁ spṛṣṭaḥ? tato'nekairanaṅgīkṛte pitarastasya saṅginaścāvadan, he guro lokā nikaṭasthāḥ santastava dehe gharṣayanti, tathāpi kenāhaṁ spṛṣṭa̮iti bhavān kutaḥ pṛcchati?
46 Te vaengah Jesuh loh, “Khat khat loh kai n'taek, kai lamkah ka thaomnah a caeh te ka ming,” a ti nah.
yīśuḥ kathayāmāsa, kenāpyahaṁ spṛṣṭo, yato mattaḥ śakti rnirgateti mayā niścitamajñāyi|
47 A phah tloel te huta loh a hmuh vaengah a birhih doela a paan tih a taengah a bakuep pah. Anih a taek vaengah a paelnaehnah te khaw, metla a hoeih pahoi te khaw pilnam boeih taengah puen.
tadā sā nārī svayaṁ na gupteti viditvā kampamānā satī tasya sammukhe papāta; yena nimittena taṁ pasparśa sparśamātrācca yena prakāreṇa svasthābhavat tat sarvvaṁ tasya sākṣādācakhyau|
48 Te dongah anih te, “Ka canu, na tangnah loh namah ng'khang coeng, ngaimong la cet laeh,” a ti nah.
tataḥ sa tāṁ jagāda he kanye susthirā bhava, tava viśvāsastvāṁ svasthām akārṣīt tvaṁ kṣemeṇa yāhi|
49 A thui pueng ah tamtaeng taeng lamkah hlang pakhat ha pawk tih, “Na canu duek coeng, saya te toehoeih boeh,” a ti nah.
yīśoretadvākyavadanakāle tasyādhipate rniveśanāt kaścilloka āgatya taṁ babhāṣe, tava kanyā mṛtā guruṁ mā kliśāna|
50 Jesuh loh a yaak vaengah, “Rhih boeh, dawk tangnah lamtah daem bitni,” a ti nah.
kintu yīśustadākarṇyādhipatiṁ vyājahāra, mā bhaiṣīḥ kevalaṁ viśvasihi tasmāt sā jīviṣyati|
51 A pha vaengah Peter, Johan neh James, camoe kah manu a napa pawt atah pakhat khaw amah taengah im khuila kun sak pawh.
atha tasya niveśane prāpte sa pitaraṁ yohanaṁ yākūbañca kanyāyā mātaraṁ pitarañca vinā, anyaṁ kañcana praveṣṭuṁ vārayāmāsa|
52 Te vaengah boeih rhap uh tih camoe te a rhaengsae uh. Tedae Jesuh loh, “Rhap uh boeh, a duek moenih, aka ip ni he,” a ti nah.
aparañca ye rudanti vilapanti ca tān sarvvān janān uvāca, yūyaṁ mā rodiṣṭa kanyā na mṛtā nidrāti|
53 Tedae a duek te a ming uh dongah Jesuh te a nueih thiluh.
kintu sā niścitaṁ mṛteti jñātvā te tamupajahasuḥ|
54 Tedae Jesuh loh a kut a tuuk pah phoeiah a khue tih, “Camoe thoo laeh,” a ti nah.
paścāt sa sarvvān bahiḥ kṛtvā kanyāyāḥ karau dhṛtvājuhuve, he kanye tvamuttiṣṭha,
55 Te dongah a mueihla ha mael tih pahoi thoo. Te phoeiah anih te a caak a paek ham a uen.
tasmāt tasyāḥ prāṇeṣu punarāgateṣu sā tatkṣaṇād uttasyau| tadānīṁ tasyai kiñcid bhakṣyaṁ dātum ādideśa|
56 Te vaengah a manu napa tah limlum rhoi. Tedae aka om hno te thui pawt ham amih te a uen.
tatastasyāḥ pitarau vismayaṁ gatau kintu sa tāvādideśa ghaṭanāyā etasyāḥ kathāṁ kasmaicidapi mā kathayataṁ|

< Luka 8 >