< Luka 21 >

1 A dan vaengah kuirhang rhoek kah a kutdoe tangkabu khuila a sang uh te a hmuh.
atha dhanilokA bhANDAgAre dhanaM nikShipanti sa tadeva pashyati,
2 Te vaengah khodaeng nuhmai pakhat loh mucih panit a sang te a hmuh bal.
etarhi kAchiddInA vidhavA paNadvayaM nikShipati tad dadarsha|
3 Te dongah, “Nangmih taengah rhep kan thui, hekah nuhmai khodaeng loh amih boeih lakah muep a sang coeng.
tato yIshuruvAcha yuShmAnahaM yathArthaM vadAmi, daridreyaM vidhavA sarvvebhyodhikaM nyakShepsIt,
4 Amih tah amamih kah acoih te kutdoe la boeih a sanguh. Anih long tah a vawtthoeknah khui lamkah a khosaknah ham a khueh te boeih a sang coeng,” a ti nah.
yatonye svaprAjyadhanebhya IshvarAya ki nchit nyakShepsuH, kintu daridreyaM vidhavA dinayApanArthaM svasya yat ki nchit sthitaM tat sarvvaM nyakShepsIt|
5 Bawkim te lungto khaw then tih nawnnah neh a thoeihcam coeng bet a ti uh.
apara ncha uttamaprastarairutsR^iShTavyaishcha mandiraM sushobhatetarAM kaishchidityukte sa pratyuvAcha
6 “Hekah he na hmuh uh dae khohnin ha pawk ni. Te vaengah a phil pawt te lungto pakhat dongah lungto pakhat khaw hmaai mahpawh,” a ti nah.
yUyaM yadidaM nichayanaM pashyatha, asya pAShANaikopyanyapAShANopari na sthAsyati, sarvve bhUsAdbhaviShyanti kAloyamAyAti|
7 Amah te a dawt uh tih, “Saya, te koinih te te me vaengah lae a om eh? Miknoek loh a om tom vaengah balae aka om eh?” a ti nauh.
tadA te paprachChuH, he guro ghaTanedR^ishI kadA bhaviShyati? ghaTanAyA etasyasashchihnaM vA kiM bhaviShyati?
8 Te dongah Jesuh loh. “Ng'rhaithi pawt ham hmatuh. Ka ming neh muep ha pawk uh vetih, 'Kai coeng ni, a tue loh yoei coeng, 'ti uh cakhaw amih hnukah cet uh boeh.
tadA sa jagAda, sAvadhAnA bhavata yathA yuShmAkaM bhramaM kopi na janayati, khIShTohamityuktvA mama nAmrA bahava upasthAsyanti sa kAlaH prAyeNopasthitaH, teShAM pashchAnmA gachChata|
9 Caem neh soekloeknah na yaak uh vaengah let uh boeh. Te te lamhma la a om ham ngawn a kuek. Tedae a bawtnah long tah pha koeloe mahpawh,” a ti nah.
yuddhasyopaplavasya cha vArttAM shrutvA mA sha NkadhvaM, yataH prathamam etA ghaTanA avashyaM bhaviShyanti kintu nApAte yugAnto bhaviShyati|
10 Te phoeiah amih te, “Namtu loh namtu, ram loh ram a thoh thil ni.
apara ncha kathayAmAsa, tadA deshasya vipakShatvena desho rAjyasya vipakShatvena rAjyam utthAsyati,
11 Lingluei puei neh khokha loh hmuen tom ah tlung vetih duektahaw khaw pul ni. Mueirhih neh vaan lamkah miknoek long khaw mat ha thoeng ni.
nAnAsthAneShu mahAbhUkampo durbhikShaM mArI cha bhaviShyanti, tathA vyomamaNDalasya bhaya NkaradarshanAnyashcharyyalakShaNAni cha prakAshayiShyante|
12 Tedae te hlan ah te hlang boeih kah a kut te nangmih pum dongla a hlah uh vetih n'hnaemtaek uh ni. Tunim neh thongim la n'thak uh ni. Kai ming kongah manghai tom neh khoboei tom taengla ng'khuen uh ni.
kintu sarvvAsAmetAsAM ghaTanAnAM pUrvvaM lokA yuShmAn dhR^itvA tADayiShyanti, bhajanAlaye kArAyA ncha samarpayiShyanti mama nAmakAraNAd yuShmAn bhUpAnAM shAsakAnA ncha sammukhaM neShyanti cha|
13 Nangmih ham laipai la poeh bitni.
sAkShyArtham etAni yuShmAn prati ghaTiShyante|
14 Te dongah na thinko khuiah khueh uh lamtah huul uh ham khaw tawn boeh.
tadA kimuttaraM vaktavyam etat na chintayiShyAma iti manaHsu nishchitanuta|
15 Kai loh olka neh cueihnah te nangmih kam paek bitni. Te te nangmih aka kingkalh rhoek boeih loh a kamkaih ham neh a oelh ham coeng thai mahpawh.
vipakShA yasmAt kimapyuttaram Apatti ncha karttuM na shakShyanti tAdR^ishaM vAkpaTutvaM j nAna ncha yuShmabhyaM dAsyAmi|
16 Nangmih te manu napa, manuca rhoek, huiko neh paya laikoi long khaw m'voeih uh vetih n'duek sak ni.
ki ncha yUyaM pitrA mAtrA bhrAtrA bandhunA j nAtyA kuTumbena cha parakareShu samarpayiShyadhve; tataste yuShmAkaM ka nchana ka nchana ghAtayiShyanti|
17 Kai ming kongah hlang boeih kah a hmuhuet la na om uh ni.
mama nAmnaH kAraNAt sarvvai rmanuShyai ryUyam R^itIyiShyadhve|
18 Tedae na lu sokah sampin pataeng poci loengloeng mahpawh.
kintu yuShmAkaM shiraHkeshaikopi na vinaMkShyati,
19 Namamih kah uehnah nen ni na hinglu te na kaelh uh eh.
tasmAdeva dhairyyamavalambya svasvaprANAn rakShata|
20 Caem loh Jerusalem a vael uh te na hmuh uh vaengah, anih kah mitmoengnah loh yoei coeng tite ming uh.
apara ncha yirUshAlampuraM sainyaveShTitaM vilokya tasyochChinnatAyAH samayaH samIpa ityavagamiShyatha|
21 Te vaengah Judea kah rhoek loh tlang la rhaelrham uh saeh. A laklung kah rhoek long khaw coe uh saeh. Tekah kho kah rhoek khaw a kuila kun boel saeh.
tadA yihUdAdeshasthA lokAH parvvataM palAyantAM, ye cha nagare tiShThanti te deshAntaraM palAyantA, ye cha grAme tiShThanti te nagaraM na pravishantu,
22 Te dongah a daek tangtae te boeih soep sak ham ni te rhoek kah kutthungnah khohnin tah a om.
yatastadA samuchitadaNDanAya dharmmapustake yAni sarvvANi likhitAni tAni saphalAni bhaviShyanti|
23 Anunae bungvawn la aka om neh te khohnin kah cacun rhoek aih. Diklai hmankah a kueknah a len neh he pilnam taengah kosi la om bitni.
kintu yA yAstadA garbhavatyaH stanyadAvyashcha tAmAM durgati rbhaviShyati, yata etAllokAn prati kopo deshe cha viShamadurgati rghaTiShyate|
24 Te vaengah cunghang ha dongah cungku uh vetih namtom boeih taengah a sol uh ni. Namtom rhoek kah a tue a soep duela Jerusalem khaw namtom kah a til ham ni a om eh.
vastutastu te kha NgadhAraparivva NgaM lapsyante baddhAH santaH sarvvadesheShu nAyiShyante cha ki nchAnyadeshIyAnAM samayopasthitiparyyantaM yirUshAlampuraM taiH padatalai rdalayiShyate|
25 Te vaengah tah miknoek boeih loh khomik, hla neh aisi dongah om uh ni. Tuipuei kah olhum neh tuiphu kah ngaihitnah dongah namtom rhoek kah ngaisaknah te diklai ah om ni.
sUryyachandranakShatreShu lakShaNAdi bhaviShyanti, bhuvi sarvvadeshIyAnAM duHkhaM chintA cha sindhau vIchInAM tarjanaM garjana ncha bhaviShyanti|
26 Lunglai ah aka thoeng rhihnah neh lamsonah dongah hlang he sut hit uh ni. Vaan kah thaomnah long khaw hinghuen uh ni.
bhUbhau bhAvighaTanAM chintayitvA manujA bhiyAmR^itakalpA bhaviShyanti, yato vyomamaNDale tejasvino dolAyamAnA bhaviShyanti|
27 Te vaengah khomai dongah thaomnah neh thangpomnah a len neh aka pawk hlang capa te a hmuh uh ni.
tadA parAkrameNA mahAtejasA cha meghArUDhaM manuShyaputram AyAntaM drakShyanti|
28 Nangmih kah tlannah tah a yoei coeng dongah, aka om ham te a moe vaengah pai uh lamtah na lu dangrhoek uh,” a ti nah.
kintvetAsAM ghaTanAnAmArambhe sati yUyaM mastakAnyuttolya UrdadhvaM drakShyatha, yato yuShmAkaM mukteH kAlaH savidho bhaviShyati|
29 Te phoeiah amih ham nuettahnah neh, “Thaibu neh thing boeih ke na hmuh uh.
tatastenaitadR^iShTAntakathA kathitA, pashyata uDumbarAdivR^ikShANAM
30 Tahae kah aka boe te aka hmuh rhoek long tah namah neh namah te, khohal vat a pha coeng tila na ming uh.
navInapatrANi jAtAnIti dR^iShTvA nidAvakAla upasthita iti yathA yUyaM j nAtuM shaknutha,
31 Te vanbangla nangmih long khaw he he ha thoeng tih, na hmuh uh vaengah Pathen kah ram tah pai tom coeng tila ming uh.
tathA sarvvAsAmAsAM ghaTanAnAm Arambhe dR^iShTe satIshvarasya rAjatvaM nikaTam ityapi j nAsyatha|
32 Nangmih taengah rhep ka thui, boeih a thoeng hlan atah tahae kah cadil loh a khum mueh la om mahpawh.
yuShmAnahaM yathArthaM vadAmi, vidyamAnalokAnAmeShAM gamanAt pUrvvam etAni ghaTiShyante|
33 Vaan neh diklai tah khum ni, tedae kai ol khum loengloeng mahpawh.
nabhobhuvorlopo bhaviShyati mama vAk tu kadApi luptA na bhaviShyati|
34 Te dongah namamih te ngaithuen uh lukilnah, rhuihahnah, khosak rhamsak kah mawntangnah dongah na thinko loh n'nan ve. Tekah khohnin loh nangmih soah buengrhuet ha pai ve.
ataeva viShamAshanena pAnena cha sAMmArikachintAbhishcha yuShmAkaM chitteShu matteShu taddinam akasmAd yuShmAn prati yathA nopatiShThati tadarthaM sveShu sAvadhAnAstiShThata|
35 Thaang bangla diklai maelhmai tom ah aka ngol rhoek boeih te a thoeng thil ni.
pR^ithivIsthasarvvalokAn prati taddinam unmAtha iva upasthAsyati|
36 Tedae aka thangthui rhoek loh a tue cungkuem dongah hakuh. Te daengah ni om la aka cai boeih he poenghal ham neh, hlang capa hmaiah pai ham na noeng uh eh,” a ti nah.
yathA yUyam etadbhAvighaTanA uttarttuM manujasutasya sammukhe saMsthAtu ncha yogyA bhavatha kAraNAdasmAt sAvadhAnAH santo nirantaraM prArthayadhvaM|
37 Khothaih puet bawkim ah om tih a thuituen dae khoyin ah tah Olive a ti uh tlang soah cet tih rhaeh.
apara ncha sa divA mandira upadishya rAchai jaitunAdriM gatvAtiShThat|
38 Te vaengah pilnam boeih loh anih ol yaak ham bawkim khuikah amah taengla ana yue uh coeng.
tataH pratyUShe lAkAstatkathAM shrotuM mandire tadantikam AgachChan|

< Luka 21 >