< Hebru 13 >

1 Manuca lungnah tah naeh saeh.
bhrātṛṣu prema tiṣṭhatu| atithisevā yuṣmābhi rna vismaryyatāṁ
2 Yinlailungnah te hmaai uh boeh. Te nen te a ngen long tah puencawn rhoek khaw buengrhuet a pah sak.
yatastayā pracchannarūpeṇa divyadūtāḥ keṣāñcid atithayo'bhavan|
3 Thongtla rhoek te thongtla hmaih bangla poek uh. Amih te a hnaephnap uh vanbangla pum ah nangmih khaw na om uh.
bandinaḥ sahabandibhiriva duḥkhinaśca dehavāsibhiriva yuṣmābhiḥ smaryyantāṁ|
4 Yulueinah te hlang boeih loh kueinah saeh lamtah ihnah te cuem saeh. Tedae hlanghalh rhoek neh samphaih rhoek te Pathen loh lai a tloek bitni.
vivāhaḥ sarvveṣāṁ samīpe sammānitavyastadīyaśayyā ca śuciḥ kintu veśyāgāminaḥ pāradārikāśceśvareṇa daṇḍayiṣyante|
5 Omih dongah tangka moo boel saeh. Aka om duen neh rhaemhal saeh. Amah loh, “Nang te kan hlong loengloeng mahpawh, nang te kan phap loengloeng tlaih mahpawh,” a ti.
yūyam ācāre nirlobhā bhavata vidyamānaviṣaye santuṣyata ca yasmād īśvara evedaṁ kathitavān, yathā, "tvāṁ na tyakṣyāmi na tvāṁ hāsyāmi|"
6 Te dongah mamih loh, “Boeipa tah kai aka bomkung la om tih hlang loh ka soah a saii te ka rhih pawh,” ti ham khaw n'sayalh uh.
ataeva vayam utsāhenedaṁ kathayituṁ śaknumaḥ, "matpakṣe parameśo'sti na bheṣyāmi kadācana| yasmāt māṁ prati kiṁ karttuṁ mānavaḥ pārayiṣyati||"
7 Nangmih aka kholcui rhoek te poek uh. Amih long ninangmih taengah Pathen kah olka te a thui. Amih kah caehlong te thuep uh lamtah tangnah dongah a omih te awt uh.
yuṣmākaṁ ye nāyakā yuṣmabhyam īśvarasya vākyaṁ kathitavantaste yuṣmābhiḥ smaryyantāṁ teṣām ācārasya pariṇāmam ālocya yuṣmābhisteṣāṁ viśvāso'nukriyatāṁ|
8 Jesuh Khrih tah hlaem neh tihnin kumhal due khaw amah la om. (aiōn g165)
yīśuḥ khrīṣṭaḥ śvo'dya sadā ca sa evāste| (aiōn g165)
9 A cungkuem la aka lang thuituennah te khaw khuentoeng uh boeh. Cakok neh pawt tih lungvatnah neh thinko a cak he then. Tekah cakok neh aka pongpa rhoek tah a hoeikhang moenih.
yūyaṁ nānāvidhanūtanaśikṣābhi rna parivarttadhvaṁ yato'nugraheṇāntaḥkaraṇasya susthirībhavanaṁ kṣemaṁ na ca khādyadravyaiḥ| yatastadācāriṇastai rnopakṛtāḥ|
10 Hmueihtuk pakhat n'khueh uh coeng. Te lamkah te caak hamla dap khuikah thothueng rhoek loh saithainah a khueh uh moenih.
ye daṣyasya sevāṁ kurvvanti te yasyā dravyabhojanasyānadhikāriṇastādṛśī yajñavedirasmākam āste|
11 Tholhnah kongah khosoihham loh rhamsa thii te hmuencim la a khuen tih a pum te vong voelah a hoeh uh.
yato yeṣāṁ paśūnāṁ śoṇitaṁ pāpanāśāya mahāyājakena mahāpavitrasthānasyābhyantaraṁ nīyate teṣāṁ śarīrāṇi śibirād bahi rdahyante|
12 Jesuh khaw a thii lamloh pilnam te ciim ham vongka kah a voelah patang tangloeng.
tasmād yīśurapi yat svarudhireṇa prajāḥ pavitrīkuryyāt tadarthaṁ nagaradvārasya bahi rmṛtiṁ bhuktavān|
13 Te dongah amah taengah rhalkapim voella cet uh sih lamtah amah kah hnaelcoenah te phuei uh sih.
ato hetorasmābhirapi tasyāpamānaṁ sahamānaiḥ śibirād bahistasya samīpaṁ gantavyaṁ|
14 Khopuei aka nguel he n'khueh uh pawt dongah tih aka lo ham te n'toem uh.
yato 'trāsmākaṁ sthāyi nagaraṁ na vidyate kintu bhāvi nagaram asmābhiranviṣyate|
15 Amah lamloh Pathen taengah a cungkuem dongkah thangthennah hmueih te nawn uh tangloeng sih. Te tah a ming aka phong hmuilai kah a thaih coeng ni.
ataeva yīśunāsmābhi rnityaṁ praśaṁsārūpo balirarthatastasya nāmāṅgīkurvvatām oṣṭhādharāṇāṁ phalam īśvarāya dātavyaṁ|
16 Tedae boethen neh doedannah te hmaai uh boeh. Tebang hmueih ni Pathen loh a uem.
aparañca paropakāro dānañca yuṣmābhi rna vismaryyatāṁ yatastādṛśaṁ balidānam īśvarāya rocate|
17 Nangmih aka kholcui rhoek te pangtung uh lamtah boengai uh. Amih loh olka a thuung uh vanbangla nangmih hinglu ham hak uh. Te daenngah ni he kah omngaihnah neh a saii uh vetih a huei uh pawt eh. Te te nangmih ham a sungdaeh la om ve.
yūyaṁ svanāyakānām ājñāgrāhiṇo vaśyāśca bhavata yato yairupanidhiḥ pratidātavyastādṛśā lokā iva te yuṣmadīyātmanāṁ rakṣaṇārthaṁ jāgrati, ataste yathā sānandāstat kuryyu rna ca sārttasvarā atra yatadhvaṁ yatasteṣām ārttasvaro yuṣmākam iṣṭajanako na bhavet|
18 A cungkuem ah a buelhmaih la khosak ham ka ngaih uh tih a then la mingcimnah ka khueh uh tila ka ngaitang uh dongah kaimih ham thangthui uh.
aparañca yūyam asmannimittiṁ prārthanāṁ kuruta yato vayam uttamamanoviśiṣṭāḥ sarvvatra sadācāraṁ karttum icchukāśca bhavāma iti niścitaṁ jānīmaḥ|
19 He he saii ham muep kan hloep daengah ni nangmih taengla koe kam pha eh.
viśeṣato'haṁ yathā tvarayā yuṣmabhyaṁ puna rdīye tadarthaṁ prārthanāyai yuṣmān adhikaṁ vinaye|
20 Tahae ah ngaimongnah Pathen loh, duek khui lamloh dungyan paipi thii neh, tu rhoek kah tudawn tanglue, mamih kah Boeipa Jesuh aka mawt loh, (aiōnios g166)
anantaniyamasya rudhireṇa viśiṣṭo mahān meṣapālako yena mṛtagaṇamadhyāt punarānāyi sa śāntidāyaka īśvaro (aiōnios g166)
21 A kongaih saii sak ham te hnothen cungkuem neh nangmih n'tarhoek saeh. A hmaikah a kolo te Jesuh Khrih rhangneh mamih ah a saii coeng. Thangpomnah tah kumhal kah kumhal duela amah kah ni. Amen. (aiōn g165)
nijābhimatasādhanāya sarvvasmin satkarmmaṇi yuṣmān siddhān karotu, tasya dṛṣṭau ca yadyat tuṣṭijanakaṁ tadeva yuṣmākaṁ madhye yīśunā khrīṣṭena sādhayatu| tasmai mahimā sarvvadā bhūyāt| āmen| (aiōn g165)
22 Nangmih kan hloep coeng, manuca rhoek, thaphohnah ol te yaknaem uh. Nangmih ham a toi lam ni kam pat ngawn.
he bhrātaraḥ, vinaye'haṁ yūyam idam upadeśavākyaṁ sahadhvaṁ yato'haṁ saṁkṣepeṇa yuṣmān prati likhitavān|
23 Mamih kah manuca Timothy ha loeih te na ming uh coeng. Anih te yueya ha pawk atah nangmih te kang hip bitni.
asmākaṁ bhrātā tīmathiyo mukto'bhavad iti jānīta, sa ca yadi tvarayā samāgacchati tarhi tena sārddhaṁm ahaṁ yuṣmān sākṣāt kariṣyāmi|
24 Nangmih aka kholcui rhoek boeih neh hlangcim rhoek boeih te toidal uh. Italy lamkah rhoek long khaw nangmih n'toidal uh.
yuṣmākaṁ sarvvān nāyakān pavitralokāṁśca namaskuruta| aparam itāliyādeśīyānāṁ namaskāraṁ jñāsyatha|
25 Lungvatnah tah nangmih boeih taengah om saeh.
anugraho yuṣmākaṁ sarvveṣāṁ sahāyo bhūyāt| āmen|

< Hebru 13 >