< Ephisa 3 >
1 Te dongah kai Paul tah nangmih namtom rhoek ham Jesuh Khrih kah thongtla ka om.
atO hEtO rbhinnajAtIyAnAM yuSmAkaM nimittaM yIzukhrISTasya bandI yaH sO'haM paulO bravImi|
2 Nangmih ham Pathen kah lungvatnah dongkah hnokhoemnah he kai m'paek te na yaak uh mak atah.
yuSmadartham IzvarENa mahyaM dattasya varasya niyamaH kIdRzastad yuSmAbhirazrAvIti manyE|
3 Atoi la ka daek noek vanbangla tekah olhuep tah pumphoenah neh kai taengah phoe coeng.
arthataH pUrvvaM mayA saMkSEpENa yathA likhitaM tathAhaM prakAzitavAkyEnEzvarasya nigUPhaM bhAvaM jnjApitO'bhavaM|
4 Te cadaek bangla tae rhangneh Khrih kah olhuep soah kai kah yakmingnah te na yakming uh thai.
atO yuSmAbhistat paThitvA khrISTamadhi tasminnigUPhE bhAvE mama jnjAnaM kIdRzaM tad bhOtsyatE|
5 Te tah Mueihla lamloh a caeltueih rhoek neh tonghma hlangcim taengah a pumphoe coeng bangla hlang ca rhoek taengah rhuirhong a tloe lam khaw ana phoe moenih.
pUrvvayugESu mAnavasantAnAstaM jnjApitA nAsan kintvadhunA sa bhAvastasya pavitrAn prEritAn bhaviSyadvAdinazca pratyAtmanA prakAzitO'bhavat;
6 Olthangthen lamloh namtom khaw Khrih Jesuh dongah olkhueh te pumkhat la cut hmaih tih rho aka pang hamla om coeng.
arthata Izvarasya zaktEH prakAzAt tasyAnugrahENa yO varO mahyam adAyi tEnAhaM yasya susaMvAdasya paricArakO'bhavaM,
7 A thaomnah kah bibi vanbangla Pathen kah lungvatnah kutdoe te kai m'paek coeng dongah te olthangthen kah tueihyoeih la ka om.
tadvArA khrISTEna bhinnajAtIyA anyaiH sArddham EkAdhikArA EkazarIrA EkasyAH pratijnjAyA aMzinazca bhaviSyantIti|
8 Hlangcim rhoek boeih khuiah a yit cadih koek kai taengah he lungvatnah he m'paek coeng. Khrih kah a khuehtawn toeklek toekna mueh te namtom rhoek taengah aka thui ham ni.
sarvvESAM pavitralOkAnAM kSudratamAya mahyaM varO'yam adAyi yad bhinnajAtIyAnAM madhyE bOdhAgayasya guNanidhEH khrISTasya maggalavArttAM pracArayAmi,
9 Cungkuem aka suen Pathen dongah yan lamkah a thuh olhuep kah hnokhoemnah te hlang boeih tueng ham ni. (aiōn )
kAlAvasthAtaH pUrvvasmAcca yO nigUPhabhAva IzvarE gupta AsIt tadIyaniyamaM sarvvAn jnjApayAmi| (aiōn )
10 Te daengah ni Pathen kah cueihnah a comluem te hlangboel lamloh vaan kah boeilu rhoek neh saithainah dongah a phoe eh.
yata Izvarasya nAnArUpaM jnjAnaM yat sAmprataM samityA svargE prAdhAnyaparAkramayuktAnAM dUtAnAM nikaTE prakAzyatE tadarthaM sa yIzunA khrISTEna sarvvANi sRSTavAn|
11 Te tah kumhal kah mangtaeng vanbangla mamih Boeipa Khrih Jesuh ah a saii coeng. (aiōn )
yatO vayaM yasmin vizvasya dRPhabhaktyA nirbhayatAm Izvarasya samAgamE sAmarthyanjca
12 Amah dongah sayalhnah n'dang uh tih amah kah tangnah lamloh pangtungnah neh kunnah n'danguh.
prAptavantastamasmAkaM prabhuM yIzuM khrISTamadhi sa kAlAvasthAyAH pUrvvaM taM manOrathaM kRtavAn| (aiōn )
13 Te dongah nangmih ham kai kah phacip phabaem dongah thathae pawt ham kan hloep. Te tah nangmih kah thangpomnah ni.
atO'haM yuSmannimittaM duHkhabhOgEna klAntiM yanna gacchAmIti prArthayE yatastadEva yuSmAkaM gauravaM|
14 He dongah ni a pa taengah ka khuklu ka cungkueng.
atO hEtOH svargapRthivyOH sthitaH kRtsnO vaMzO yasya nAmnA vikhyAtastam
15 Amah lamloh vaan neh diklai hman kah nurhui parhui boeih a khue.
asmatprabhO ryIzukhrISTasya pitaramuddizyAhaM jAnunI pAtayitvA tasya prabhAvanidhitO varamimaM prArthayE|
16 Te daengah ni amah kah mueihla lamloh hlang ko khuiah rhaang sak ham a thaomnah dongkah thangpomnah khuehtawn te a tarhing la nangmih m'paek eh.
tasyAtmanA yuSmAkam AntarikapuruSasya zaktE rvRddhiH kriyatAM|
17 Tangnah lamloh nangmih thinko ah Khrih loh kho a sak. Lungnah dongah m'pael tih n'sut.
khrISTastu vizvAsEna yuSmAkaM hRdayESu nivasatu| prEmaNi yuSmAkaM baddhamUlatvaM susthiratvanjca bhavatu|
18 Te daengah ni hlagcim boeih taengkah lungnah a daang neh a yun, a sang neh a dung te tuuk ham na noeng uh eh.
itthaM prasthatAyA dIrghatAyA gabhIratAyA uccatAyAzca bOdhAya sarvvaiH pavitralOkaiH prApyaM sAmarthyaM yuSmAbhi rlabhyatAM,
19 Mingnah aka baetawt Khrih kah lungnah khaw ming ham om. Te daengah ni Pathen kah a soepnah te a cungkuem la na cung uh eh.
jnjAnAtiriktaM khrISTasya prEma jnjAyatAm Izvarasya sampUrNavRddhiparyyantaM yuSmAkaM vRddhi rbhavatu ca|
20 Amah tah a puehdaih la a saii ham boeih coeng thai hlai coeng. M'bih neh n'yakming te mamih ah thaomnah la tueng.
asmAkam antarE yA zaktiH prakAzatE tayA sarvvAtiriktaM karmma kurvvan asmAkaM prArthanAM kalpanAnjcAtikramituM yaH zaknOti
21 Amah thangpomnah tah hlangboel so neh Khrih Jesuh dong lamloh cadil cahma boeih taengah kumhal kah kumhal ah om saeh. Amen. (aiōn )
khrISTayIzunA samitE rmadhyE sarvvESu yugESu tasya dhanyavAdO bhavatu| iti| (aiōn )