< Caeltueih 2 >
1 Pentekos hnin a pha vaengah pakhat la tun boeih om uh.
aparañca nistārotsavāt paraṁ pañcāśattame dine samupasthite sati te sarvve ekācittībhūya sthāna ekasmin militā āsan|
2 Te vaengah vaan lamkah olhum tah khohli puei aka hli bangla tarha om tih aka ngol rhoek a om nah im te khuk bae.
etasminneva samaye'kasmād ākāśāt pracaṇḍātyugravāyoḥ śabdavad ekaḥ śabda āgatya yasmin gṛhe ta upāviśan tad gṛhaṁ samastaṁ vyāpnot|
3 Te vaengah amih taengah hmai bangla thoeng a lai long khaw phik uh tih amih pakhat rhip soah a ngol thil.
tataḥ paraṁ vahniśikhāsvarūpā jihvāḥ pratyakṣībhūya vibhaktāḥ satyaḥ pratijanorddhve sthagitā abhūvan|
4 Te vengah Mueihla Cim neh boeih bae uh tih Mueihla loh amih taengah thui ham a paek vanbangla ol tloe neh koe cal uh.
tasmāt sarvve pavitreṇātmanā paripūrṇāḥ santa ātmā yathā vācitavān tadanusāreṇānyadeśīyānāṁ bhāṣā uktavantaḥ|
5 Te vaengah Jerusalem kah khosa Judah rhoek, vaan hmui neh namtom boeih khuikah aka cuep hlang rhoek khaw om uh.
tasmin samaye pṛthivīsthasarvvadeśebhyo yihūdīyamatāvalambino bhaktalokā yirūśālami prāvasan;
6 Tekah ol a om vaengah amih kah a thui te pakhat rhip loh amah ol la a yaak uh dongah rhaengpuei loh tingtun tih puen uh.
tasyāḥ kathāyāḥ kiṁvadantyā jātatvāt sarvve lokā militvā nijanijabhāṣayā śiṣyāṇāṁ kathākathanaṁ śrutvā samudvignā abhavan|
7 Limlum uh tih a ngaihmang uh dongah, “Hekah aka om boeih he Galilee ol la aka cal rhoek moenih a he?
sarvvaeva vismayāpannā āścaryyānvitāśca santaḥ parasparaṁ uktavantaḥ paśyata ye kathāṁ kathayanti te sarvve gālīlīyalokāḥ kiṁ na bhavanti?
8 Balae tih mamih loh n'thaang nah kah m'mah ol la rhip n'yaak uh.
tarhi vayaṁ pratyekaśaḥ svasvajanmadeśīyabhāṣābhiḥ kathā eteṣāṁ śṛṇumaḥ kimidaṁ?
9 Parthian, Mede neh Elamite khaw, Mesopotamia kah khosa rhoek khaw, Judea neh Kappadokia khaw, Pontus neh Asia khaw,
pārthī-mādī-arāmnaharayimdeśanivāsimano yihūdā-kappadakiyā-panta-āśiyā-
10 Phrygia neh Pamphylia khaw, Egypt neh Lybia pingpang Kurene ben khaw, Roman laiom khaw,
phrugiyā-pamphuliyā-misaranivāsinaḥ kurīṇīnikaṭavarttilūbīyapradeśanivāsino romanagarād āgatā yihūdīyalokā yihūdīyamatagrāhiṇaḥ krītīyā arābīyādayo lokāśca ye vayam
11 Judah rhoek neh poehlip rhoek long khaw, Krete neh Arab rhoek long kaw a thui te mah ol n'yaak uh tih, Pathen tah lenduet pai,” a ti uh.
asmākaṁ nijanijabhāṣābhireteṣām īśvarīyamahākarmmavyākhyānaṁ śṛṇumaḥ|
12 Hlang boeih loh limlum uh tih hit uh. Pakhat loh pakhat taengah, “Balae a ngaih tih he tlam he a om,” a ti uh.
itthaṁ te sarvvaeva vismayāpannāḥ sandigdhacittāḥ santaḥ parasparamūcuḥ, asya ko bhāvaḥ?
13 Tedae a tloe rhoek loh a nueih thil uh tih, “Didip tui aka rhuihmil rhoek ni,” a ti uh.
apare kecit parihasya kathitavanta ete navīnadrākṣārasena mattā abhavan|
14 Tedae Peter neh hlaikhat loh a pai doeah a ol a huel tih amih te, “Judah hlang rhoek neh Jerusalem kah khosa boeih, he tah nangmih loh na hmat uh hamla om saeh lamtah ka olthui mah hna kaenguh.
tadā pitara ekādaśabhi rjanaiḥ sākaṁ tiṣṭhan tāllokān uccaiḥkāram avadat, he yihūdīyā he yirūśālamnivāsinaḥ sarvve, avadhānaṁ kṛtvā madīyavākyaṁ budhyadhvaṁ|
15 Na ngaihoih uh bangla he rhoek tah a rhui uh moenih. Khothaih khonoek pataeng pathum ni a lo pueng.
idānīm ekayāmād adhikā velā nāsti tasmād yūyaṁ yad anumātha mānavā ime madyapānena mattāstanna|
16 Tedae hekah he tah tonghma Joel lamloh a thui te ni.
kintu yoyelbhaviṣyadvaktraitadvākyamuktaṁ yathā,
17 “Khohnin hnukkhueng dongla a om vaengah, Pathen loh, 'Pumsa boeih te ka Mueihla ka lun thil vetih, na canu na capa rhoek loh ol a phong uh ni. Na cadong rhoek loh mikhlam a hmuh uh ni. Nangmih kah patong rhoek loh mang a man uh ni.
īśvaraḥ kathayāmāsa yugāntasamaye tvaham| varṣiṣyāmi svamātmānaṁ sarvvaprāṇyupari dhruvam| bhāvivākyaṁ vadiṣyanti kanyāḥ putrāśca vastutaḥ|pratyādeśañca prāpsyanti yuṣmākaṁ yuvamānavāḥ| tathā prācīnalokāstu svapnān drakṣyanti niścitaṁ|
18 Tekah khohnin ah Ka sal rhoek so neh ka salnu rhoek soah khaw ka Mueihla ka lun vetih ol a phong uh ni.
varṣiṣyāmi tadātmānaṁ dāsadāsījanopiri| tenaiva bhāvivākyaṁ te vadiṣyanti hi sarvvaśaḥ|
19 Vaan so ah khobae rhambae, diklai hmui ah miknoek te thii, hmai, tuihu hmaikhu neh ka paek ni.
ūrddhvasthe gagaṇe caiva nīcasthe pṛthivītale| śoṇitāni bṛhadbhānūn ghanadhūmādikāni ca| cihnāni darśayiṣyāmi mahāścaryyakriyāstathā|
20 Boeipa kah a len neh mingom khohnin ha pawk tomah tah khomik loh yinnah la, hla khaw thii la poeh ni.
mahābhayānakasyaiva taddinasya pareśituḥ| purāgamād raviḥ kṛṣṇo raktaścandro bhaviṣyataḥ|
21 Te vaengah ana om bitni, Boeipa ming aka phoei boeih te tah daem ni.
kintu yaḥ parameśasya nāmni samprārthayiṣyate| saeva manujo nūnaṁ paritrāto bhaviṣyati||
22 Israel hlang rhoek, ol he hnatun uh. Nazareth Jesuh, nangmih taengah Pathen loh han tai hlang te, na ming uh bangla anih lamkah ni thaomnah, khobae rhambae neh miknoek khaw Pathen loh nangmih lakli ah a saii.
ato he isrāyelvaṁśīyalokāḥ sarvve kathāyāmetasyām mano nidhaddhvaṁ nāsaratīyo yīśurīśvarasya manonītaḥ pumān etad īśvarastatkṛtairāścaryyādbhutakarmmabhi rlakṣaṇaiśca yuṣmākaṁ sākṣādeva pratipāditavān iti yūyaṁ jānītha|
23 Pathen kah mangtaengnah neh mingnah loh a hoep anih te lailak kut loh han tloeng dongah na tai uh tih na ngawn uh.
tasmin yīśau īśvarasya pūrvvaniścitamantraṇānirūpaṇānusāreṇa mṛtyau samarpite sati yūyaṁ taṁ dhṛtvā duṣṭalokānāṁ hastaiḥ kruśe vidhitvāhata|
24 Tedae dueknah loh anih a pin ham tah a coeng koi la a om pawt dongah dueknah bungtloh te a hlam pah tih Pathen loh amah te a thoh.
kintvīśvarastaṁ nidhanasya bandhanānmocayitvā udasthāpayat yataḥ sa mṛtyunā baddhastiṣṭhatīti na sambhavati|
25 Anih te David long khaw a thui tih, “Boeipa te ka hmaiah vawp vawp ka hmaitang yoeyah tih ka bantang ah a om dongah ka hinghoek mahpawh.
etastin dāyūdapi kathitavān yathā, sarvvadā mama sākṣāttaṁ sthāpaya parameśvaraṁ| sthite maddakṣiṇe tasmin skhaliṣyāmi tvahaṁ nahi|
26 Te dongah ka thinko loh a uum tih ka ol loh hlampan. Ka pum long khaw ngaiuepnah dongah kho a sak bal pueng ni.
ānandiṣyati taddheto rmāmakīnaṁ manastu vai| āhlādiṣyati jihvāpi madīyā tu tathaiva ca| pratyāśayā śarīrantu madīyaṁ vaiśayiṣyate|
27 Ka hinglu he saelkhui ah na phap sut pawt tih na hlangcim te pocinah tong sak ham na paek moenih. (Hadēs )
paraloke yato hetostvaṁ māṁ naiva hi tyakṣyasi| svakīyaṁ puṇyavantaṁ tvaṁ kṣayituṁ naiva dāsyasi| evaṁ jīvanamārgaṁ tvaṁ māmeva darśayiṣyasi| (Hadēs )
28 Hingnah longpuei te kai nan tueng tih, na mikhmuh ah omngaihnah neh kai nan baetawt sak.
svasammukhe ya ānando dakṣiṇe svasya yat sukhaṁ| anantaṁ tena māṁ pūrṇaṁ kariṣyasi na saṁśayaḥ||
29 Manuca rhoek, ka hlang rhoek aw, patuel David kawng he nangmih taengah sayalh la thui ham m'pae mai. Anih te duek coeng tih a up bal coeng dae a phuel tah tihnin duela mamih taengah om.
he bhrātaro'smākaṁ tasya pūrvvapuruṣasya dāyūdaḥ kathāṁ spaṣṭaṁ kathayituṁ mām anumanyadhvaṁ, sa prāṇān tyaktvā śmaśāne sthāpitobhavad adyāpi tat śmaśānam asmākaṁ sannidhau vidyate|
30 Te dongah tonghma la aka om long khaw Pathen loh a pumpu kah a thaih khui lamkah a ngolkhoel dongah ngol sak ham a taengah olhlo neh a toemngam te khaw a ming.
phalato laukikabhāvena dāyūdo vaṁśe khrīṣṭaṁ janma grāhayitvā tasyaiva siṁhāsane samuveṣṭuṁ tamutthāpayiṣyati parameśvaraḥ śapathaṁ kutvā dāyūdaḥ samīpa imam aṅgīkāraṁ kṛtavān,
31 Anih te saelkhui ah phap sut pawt ham neh a pumsa loh pocinah tong pawt ham khaw Khrih kah thohkoepnah kawng te a hmaitang tih a thui coeng. (Hadēs )
iti jñātvā dāyūd bhaviṣyadvādī san bhaviṣyatkālīyajñānena khrīṣṭotthāne kathāmimāṁ kathayāmāsa yathā tasyātmā paraloke na tyakṣyate tasya śarīrañca na kṣeṣyati; (Hadēs )
32 Pathen loh Jesuh a thoh dongah mamih boeih he laipai la n'om uh.
ataḥ parameśvara enaṁ yīśuṁ śmaśānād udasthāpayat tatra vayaṁ sarvve sākṣiṇa āsmahe|
33 Te vaengah Pathen kah bantang ah a pomsang. Mueihla Cim kah olkhueh, na hmuh uh tih na yaak uh te pa taeng lamloh han lun tih, na dang uh.
sa īśvarasya dakṣiṇakareṇonnatiṁ prāpya pavitra ātmina pitā yamaṅgīkāraṁ kṛtavān tasya phalaṁ prāpya yat paśyatha śṛṇutha ca tadavarṣat|
34 Te dongah David loh vaan la cet hlan dae anih te a voek vaengah,
yato dāyūd svargaṁ nāruroha kintu svayam imāṁ kathām akathayad yathā, mama prabhumidaṁ vākyamavadat parameśvaraḥ|
35 Boeipa loh, “Ka Boeipa aw, na rhal te na kho ham khotloeng la ka khueh hlan atah, kai kah bantang ah ngol dae,” a ti nah.
tava śatrūnahaṁ yāvat pādapīṭhaṁ karomi na| tāvat kālaṁ madīye tvaṁ dakṣavārśva upāviśa|
36 Te dongah Israel imkhui boeih loh Boeipa amah neh Pathen loh a khueh Khrih khaw rhep ming saeh. Jesuh amah he ni na tai uh,” a ti.
ato yaṁ yīśuṁ yūyaṁ kruśe'hata parameśvarastaṁ prabhutvābhiṣiktatvapade nyayuṁkteti isrāyelīyā lokā niścitaṁ jānantu|
37 A yaak uh vaengah thinko a thun pah tih Peter neh a tloe caeltueih rhoek taengah, “Ka manuca rhoek, ka hlang rhoek, balae ka saii uh eh,” a ti uh.
etādṛśīṁ kathāṁ śrutvā teṣāṁ hṛdayānāṁ vidīrṇatvāt te pitarāya tadanyapreritebhyaśca kathitavantaḥ, he bhrātṛgaṇa vayaṁ kiṁ kariṣyāmaḥ?
38 Tedae Peter loh amih taengah, “Yut uh lamtah na tholh khodawkngainah ham nangmih khat rhip loh Jesuh Khrih ming dongah nuem uh lah. Te daengah ni Cim Mueihla kah kutdoe te na dang uh eh.
tataḥ pitaraḥ pratyavadad yūyaṁ sarvve svaṁ svaṁ manaḥ parivarttayadhvaṁ tathā pāpamocanārthaṁ yīśukhrīṣṭasya nāmnā majjitāśca bhavata, tasmād dānarūpaṁ paritram ātmānaṁ lapsyatha|
39 Mamih kah Boeipa Pathen loh a khue boeiloeih atah na ca rhoek ham khaw, khohla kah rhoek boeih ham khaw nangmih taengah olkhueh om coeng,”a ti nah.
yato yuṣmākaṁ yuṣmatsantānānāñca dūrasthasarvvalokānāñca nimittam arthād asmākaṁ prabhuḥ parameśvaro yāvato lākān āhvāsyati teṣāṁ sarvveṣāṁ nimittam ayamaṅgīkāra āste|
40 Ol tloe nen khaw muep a uen tih amih a hloep vaengah, “Vilvak cadil khui lamkah he daem uh laeh,” a ti nah.
etadanyābhi rbahukathābhiḥ pramāṇaṁ datvākathayat etebhyo vipathagāmibhyo varttamānalokebhyaḥ svān rakṣata|
41 A ol aka dueh rhoek ngawn tah a nuem. Te dongah hnin at dongah hinglu thawngthum tluk thap uh thae.
tataḥ paraṁ ye sānandāstāṁ kathām agṛhlan te majjitā abhavan| tasmin divase prāyeṇa trīṇi sahasrāṇi lokāsteṣāṁ sapakṣāḥ santaḥ
42 A om uh vaengah caeltueih rhoek kah thuituennah neh rhoinaengnah, vaidam aehnah neh thangthuinah te a khuituk uh.
preritānām upadeśe saṅgatau pūpabhañjane prārthanāsu ca manaḥsaṁyogaṁ kṛtvātiṣṭhan|
43 Rhihnah loh hinglu boeih taengah cuen tih caeltueih loh khobae rhambae neh miknoek khaw muep a saii uh.
preritai rnānāprakāralakṣaṇeṣu mahāścaryyakarmamasu ca darśiteṣu sarvvalokānāṁ bhayamupasthitaṁ|
44 Te dongah aka tangnah rhoek boeih loh thikat la om uh tih tun boeih cut uh thae.
viśvāsakāriṇaḥ sarvva ca saha tiṣṭhanataḥ| sveṣāṁ sarvvāḥ sampattīḥ sādhāraṇyena sthāpayitvābhuñjata|
45 Hnopai neh khuehtawn a yoih uh vaengah khaw khat rhip loh a ngoe atah rhip a tael uh.
phalato gṛhāṇi dravyāṇi ca sarvvāṇi vikrīya sarvveṣāṁ svasvaprayojanānusāreṇa vibhajya sarvvebhyo'dadan|
46 Hnin takuem bawkim te huek a khuituk uh. Im lamkah vaidam te khaw a tael uh. Kohoenah neh thinko lunghoih la buh a doe uh.
sarvva ekacittībhūya dine dine mandire santiṣṭhamānā gṛhe gṛhe ca pūpānabhañjanta īśvarasya dhanyavādaṁ kurvvanto lokaiḥ samādṛtāḥ paramānandena saralāntaḥkaraṇena bhojanaṁ pānañcakurvvan|
47 Pathen a thangthen uh long te pilnam boeih taengah lungvatnah a dang uh bal. Khang la aka om rhoek te khaw a taengla hnin takuem Boeipa loh a thap.
parameśvaro dine dine paritrāṇabhājanai rmaṇḍalīm avarddhayat|