< Caeltueih 13 >

1 Te vaengkah Barnabas neh Niger la a khue Simeon, Kurena hoel Lukia, khoboei Herod kah thawnpuei Manaen neh Saul te Antiok kah aka poe hlangboel taengah tonghma neh saya la om uh.
aparañca barṇabbāḥ, śimon yaṁ nigraṁ vadanti, kurīnīyalūkiyo herodā rājñā saha kṛtavidyābhyāso minahem, śaulaścaite ye kiyanto janā bhaviṣyadvādina upadeṣṭāraścāntiyakhiyānagarasthamaṇḍalyām āsan,
2 Amih khaw Boeipa taengkah thothueng neh a yaeh uh vaengah Mueihla Cim loh, “Barnabas neh Sual tah kai ham hoep uh laeh. Amih rhoi te kamah bibi ham ni ka khue,” a ti nah.
te yadopavāsaṁ kṛtveśvaram asevanta tasmin samaye pavitra ātmā kathitavān ahaṁ yasmin karmmaṇi barṇabbāśailau niyuktavān tatkarmma karttuṁ tau pṛthak kuruta|
3 Te dongah caak yaeh neh aka thangthui rhoek loh amih rhoi te kut a tloeng thil uh tih a tueih uh.
tatastairupavāsaprārthanayoḥ kṛtayoḥ satoste tayo rgātrayo rhastārpaṇaṁ kṛtvā tau vyasṛjan|
4 Te phoeiah Mueihla Cim kah a tueih van bangla amih rhoi tah Seleukia la cet rhoi. Te lamloh Kupros la kat uh.
tataḥ paraṁ tau pavitreṇātmanā preritau santau silūkiyānagaram upasthāya samudrapathena kupropadvīpam agacchatāṁ|
5 Salami kah a om vaengah khaw Judah rhoek kah tunim ah Pathen kah olka te a doek rhoi tih Johan te tueihyoeih la a khueh rhoi.
tataḥ sālāmīnagaram upasthāya tatra yihūdīyānāṁ bhajanabhavanāni gatveśvarasya kathāṁ prācārayatāṁ; yohanapi tatsahacaro'bhavat|
6 Paphos duela tuisanglak te boeih a hil rhoi vaengah laithae tonghma kholo hlangcueih hlang pakhat te a hmuh rhoi. Anih te Judah ming ah Bar-Jesuh la om.
itthaṁ te tasyopadvīpasya sarvvatra bhramantaḥ pāphanagaram upasthitāḥ; tatra suvivecakena sarjiyapaulanāmnā taddeśādhipatinā saha bhaviṣyadvādino veśadhārī baryīśunāmā yo māyāvī yihūdī āsīt taṁ sākṣāt prāptavataḥ|
7 Anih tah tongpa lungming, Sergius khoboei Paul taengah om. Te long tah Pathen kah olka te yaak ham a toem dongah Barnabas neh Saul te a khue.
taddeśādhipa īśvarasya kathāṁ śrotuṁ vāñchan paulabarṇabbau nyamantrayat|
8 Tedae amih rhoi te kholo hlangcueih Elymas loh a oelh. Amah ming loh a thuingaih tangloeng dongah khoboei pa te tangnah dong lamloh paimaelh ham a mae.
kintvilumā yaṁ māyāvinaṁ vadanti sa deśādhipatiṁ dharmmamārgād bahirbhūtaṁ karttum ayatata|
9 Tedae Saul Anih tah Paul ni tah Mueihla Cim neh a baetawt dongah anih te a hmaitang tih,
tasmāt śolo'rthāt paulaḥ pavitreṇātmanā paripūrṇaḥ san taṁ māyāvinaṁ pratyananyadṛṣṭiṁ kṛtvākathayat,
10 “Tuengkhuepnah cungkuem, omthae cungkuem neh aka baetawt tih duengnah boeih kah a rhal rhaithae capa aw Boeipa kah longpuei dueng na maelh te toeng boeh ne.
he narakin dharmmadveṣin kauṭilyaduṣkarmmaparipūrṇa, tvaṁ kiṁ prabhoḥ satyapathasya viparyyayakaraṇāt kadāpi na nivarttiṣyase?
11 Tedae Boeipa kut loh nang n'nan thil coeng he. Mikdaella na om vetih khoning pakhat dongah khomik na hmu mahpawh,” a ti nah. Te vaengah khomai neh yinnah loh anih te pahoi a tlak thil. Te dongah tinghil tih mawtkung a toem.
adhunā parameśvarastava samucitaṁ kariṣyati tena katipayadināni tvam andhaḥ san sūryyamapi na drakṣyasi| tatkṣaṇād rātrivad andhakārastasya dṛṣṭim ācchāditavān; tasmāt tasya hastaṁ dharttuṁ sa lokamanvicchan itastato bhramaṇaṁ kṛtavān|
12 Hno aka om te khoboei pa loh a hmuh vaengah Boeipa kah thuituennah dongah let tih a tangnah.
enāṁ ghaṭanāṁ dṛṣṭvā sa deśādhipatiḥ prabhūpadeśād vismitya viśvāsaṁ kṛtavān|
13 Te phoeiah Paul taengkah rhoek tah Paphos lamloh nong uh tih Pamphylia kah Perga la pawk uh. Tedae Johan tah amih taeng lamloh mael tih Jerusalem la bal.
tadanantaraṁ paulastatsaṅginau ca pāphanagarāt protaṁ cālayitvā pamphuliyādeśasya pargīnagaram agacchan kintu yohan tayoḥ samīpād etya yirūśālamaṁ pratyāgacchat|
14 Amih ngawn tah Perga lamloh cet uh tih Pisidia kah Antiok la pawk uh. Tedae Sabbath hnin ah tah tunim la kun uh tih ngol uh.
paścāt tau pargīto yātrāṁ kṛtvā pisidiyādeśasya āntiyakhiyānagaram upasthāya viśrāmavāre bhajanabhavanaṁ praviśya samupāviśatāṁ|
15 Olkhueng neh tonghma rhoek kah cabu te taenah a boeih phoeiah amih te tamtaeng loh a tah tih, “Ka manuca neh ka hlang rhoek, pilnam ham thaphonah olka te nangmih taengah pakhat khaw a om atah thui uh,” a ti nah.
vyavasthābhaviṣyadvākyayoḥ paṭhitayoḥ sato rhe bhrātarau lokān prati yuvayoḥ kācid upadeśakathā yadyasti tarhi tāṁ vadataṁ tau prati tasya bhajanabhavanasyādhipatayaḥ kathām etāṁ kathayitvā praiṣayan|
16 Te dongah Paul loh pai tih kut a cavoih phoeiah, “Israel hlang rhoek neh Pathen aka rhih rhoek, hnatun uh lah.
ataḥ paula uttiṣṭhan hastena saṅketaṁ kurvvan kathitavān he isrāyelīyamanuṣyā īśvaraparāyaṇāḥ sarvve lokā yūyam avadhaddhaṁ|
17 Israel pilnam kah Pathen loh a pa rhoek he ana tuek dongah Egypt kho ah yinlai la aka om pataeng pilnam la a pomsang. Te dongah ni a khui lamkah amih te a ban neh a sang la a doek.
eteṣāmisrāyellokānām īśvaro'smākaṁ pūrvvaparuṣān manonītān katvā gṛhītavān tato misari deśe pravasanakāle teṣāmunnatiṁ kṛtvā tasmāt svīyabāhubalena tān bahiḥ kṛtvā samānayat|
18 Te phoeiah amih te kum likip tluk khosoek ah a parhaeng.
catvāriṁśadvatsarān yāvacca mahāprāntare teṣāṁ bharaṇaṁ kṛtvā
19 Kanaan kho kah namtu parhih te a hlak tih a khohmuen neh kum yali sawmnga khuiah m'phaeng.
kināndeśāntarvvarttīṇi saptarājyāni nāśayitvā guṭikāpātena teṣu sarvvadeśeṣu tebhyo'dhikāraṁ dattavān|
20 Te phoeiah laitloekkung rhoek neh tonghma Samuel taeng duela a paek.
pañcāśadadhikacatuḥśateṣu vatsareṣu gateṣu ca śimūyelbhaviṣyadvādiparyyantaṁ teṣāmupari vicārayitṛn niyuktavān|
21 Manghai a hoe uh vaengah Benjamin koca hlang pakhat, Kish capa Saul te amih ham kum sawmli khuiah Pathen loh a paek.
taiśca rājñi prārthite, īśvaro binyāmīno vaṁśajātasya kīśaḥ putraṁ śaulaṁ catvāriṁśadvarṣaparyyantaṁ teṣāmupari rājānaṁ kṛtavān|
22 Anih a khoe phoeiah a manghai la David te a thoh pah. Anih te, “Ka ko aka tong hlang, Jesse capa David he ka hmuh. Ka kongaih he anih loh boeih a saii bitni,” a ti tih a phong.
paścāt taṁ padacyutaṁ kṛtvā yo madiṣṭakriyāḥ sarvvāḥ kariṣyati tādṛśaṁ mama manobhimatam ekaṁ janaṁ yiśayaḥ putraṁ dāyūdaṁ prāptavān idaṁ pramāṇaṁ yasmin dāyūdi sa dattavān taṁ dāyūdaṁ teṣāmupari rājatvaṁ karttum utpāditavāna|
23 A olkhueh bangla anih kah tiingan te ni Pathen loh Israel ham khangkung Jesuh la a poe sak.
tasya svapratiśrutasya vākyasyānusāreṇa isrāyellokānāṁ nimittaṁ teṣāṁ manuṣyāṇāṁ vaṁśād īśvara ekaṁ yīśuṁ (trātāram) udapādayat|
24 A kunnah hmai ah Johan kah a rhan he Israel pilnam boeih ham yutnah baptisma la om.
tasya prakāśanāt pūrvvaṁ yohan isrāyellokānāṁ sannidhau manaḥparāvarttanarūpaṁ majjanaṁ prācārayat|
25 Johan loh hma a khah vaengah, 'Kai ulae nan sui uh. Kai he moenih, Tedae kai hnukah ha pawk coeng ke. A kho dongkah khokhom hlam ham pataeng ka koih moenih,” a ti.
yasya ca karmmaṇo bhāraṁ praptavān yohan tan niṣpādayan etāṁ kathāṁ kathitavān, yūyaṁ māṁ kaṁ janaṁ jānītha? aham abhiṣiktatrātā nahi, kintu paśyata yasya pādayoḥ pādukayo rbandhane mocayitumapi yogyo na bhavāmi tādṛśa eko jano mama paścād upatiṣṭhati|
26 Ka manuca neh ka hlang, Abraham imkhui koca rhoek neh nangmih khuiah Pathen aka rhih rhoek aw, mamih khangnah ol he han tueih coeng.
he ibrāhīmo vaṁśajātā bhrātaro he īśvarabhītāḥ sarvvalokā yuṣmān prati paritrāṇasya kathaiṣā preritā|
27 Jerusalem kah khosa rhoek neh a boei rhoek tah mangvawt uh. Te dongah Sabbath takuem kah a tae uh tonghma ol neh anih lai a tloek uh te soep coeng.
yirūśālamnivāsinasteṣām adhipatayaśca tasya yīśoḥ paricayaṁ na prāpya prativiśrāmavāraṁ paṭhyamānānāṁ bhaviṣyadvādikathānām abhiprāyam abuddhvā ca tasya vadhena tāḥ kathāḥ saphalā akurvvan|
28 Dueknah ham a paelnaehnah khaw hmu pawt dae anih te ngawn hamla Pilat taengah a bih uh.
prāṇahananasya kamapi hetum aprāpyāpi pīlātasya nikaṭe tasya vadhaṁ prārthayanta|
29 Anih kawng te boeih a daek soep uh phoeiah, thing dong lamloh a suh uh tih phuel la a khueh uh.
tasmin yāḥ kathā likhitāḥ santi tadanusāreṇa karmma sampādya taṁ kruśād avatāryya śmaśāne śāyitavantaḥ|
30 Tedae anih te Pathen loh duek khui lamkah a thoh.
kintvīśvaraḥ śmaśānāt tamudasthāpayat,
31 Anih te Galilee lamkah Jerusalem la aka luei rhoek taengah khohnin te yet khuiah a phoe pah coeng. Amih tah pilnam taengah boeipa kah laipai la om uh coeng.
punaśca gālīlapradeśād yirūśālamanagaraṁ tena sārddhaṁ ye lokā āgacchan sa bahudināni tebhyo darśanaṁ dattavān, atasta idānīṁ lokān prati tasya sākṣiṇaḥ santi|
32 A pa rhoek taengah aka thoeng olkhueh te ni nangmih taengah ka phong uh van.
asmākaṁ pūrvvapuruṣāṇāṁ samakṣam īśvaro yasmin pratijñātavān yathā, tvaṁ me putrosi cādya tvāṁ samutthāpitavānaham|
33 Te te Pathen loh Jesuh a thoh sak dongah, tingtoeng lung dongkah a daek pabae vanbangla; Nang tah ka ca la na om. Tihnin ah kai loh nang kan sak coeng,” a ti te a ca rhoek mamih taengah soep coeng.
idaṁ yadvacanaṁ dvitīyagīte likhitamāste tad yīśorutthānena teṣāṁ santānā ye vayam asmākaṁ sannidhau tena pratyakṣī kṛtaṁ, yuṣmān imaṁ susaṁvādaṁ jñāpayāmi|
34 Anih te duek lamkah loh a thoh dongah pocinah la bal ham cai voel pawh. Te dongah, “Uepom David kah olcim te nangmih taengah kam paek ni, “tila a thui pah.
parameśvareṇa śmaśānād utthāpitaṁ tadīyaṁ śarīraṁ kadāpi na kṣeṣyate, etasmin sa svayaṁ kathitavān yathā dāyūdaṁ prati pratijñāto yo varastamahaṁ tubhyaṁ dāsyāmi|
35 Hmuen tloe ah khaw, “Na hlangcim te pocinah tong sak ham na paek moenih,” a ti tangloeng.
etadanyasmin gīte'pi kathitavān| svakīyaṁ puṇyavantaṁ tvaṁ kṣayituṁ na ca dāsyasi|
36 Amah tuetang vaengah David loh Pathen kah mangtaengnah te a bi. A ih vaengah a napa rhoek taengla khoem uh tih pocinah a tong.
dāyūdā īśvarābhimatasevāyai nijāyuṣi vyayite sati sa mahānidrāṁ prāpya nijaiḥ pūrvvapuruṣaiḥ saha militaḥ san akṣīyata;
37 Tedae Pathen loh a thoh te tah pocinah tong pawh.
kintu yamīśvaraḥ śmaśānād udasthāpayat sa nākṣīyata|
38 Ka hlang rhoek neh ka manuca rhoek, nangmih taengah khaw mingpha la om saeh. Anih rhang neh nangmih taengah tholh khodawkngainah khaw, Moses kah olkhueng dongah na tang uh thai pawt boeih te a doek tangloeng coeng.
ato he bhrātaraḥ, anena janena pāpamocanaṁ bhavatīti yuṣmān prati pracāritam āste|
39 Aka tangnah rhoek tah anih rhangneh boeih tang uh coeng.
phalato mūsāvyavasthayā yūyaṁ yebhyo doṣebhyo muktā bhavituṁ na śakṣyatha tebhyaḥ sarvvadoṣebhya etasmin jane viśvāsinaḥ sarvve muktā bhaviṣyantīti yuṣmābhi rjñāyatāṁ|
40 Te dongah tonghma rhoek kah a thui loh n'thoeng thil pawt ham mah ngaithuen uh.
aparañca| avajñākāriṇo lokāścakṣurunmīlya paśyata| tathaivāsambhavaṁ jñātvā syāta yūyaṁ vilajjitāḥ| yato yuṣmāsu tiṣṭhatsu kariṣye karmma tādṛśaṁ| yenaiva tasya vṛttānte yuṣmabhyaṁ kathite'pi hi| yūyaṁ na tantu vṛttāntaṁ pratyeṣyatha kadācana||
41 Pahoeh palaeh rhoek aw, ming uh lamtah, nangmih tue vaengah ka saii bibi ham ngaihmang khobing neh milh uh nawn. khat khat loh nangmih taengah hang hoe lalah khaw tekah bibi te na tangnah uh tlaih moenih,” a ti nah.
yeyaṁ kathā bhaviṣyadvādināṁ grantheṣu likhitāste sāvadhānā bhavata sa kathā yathā yuṣmān prati na ghaṭate|
42 A bal uh vaengah tahae kah olka he a laklo kah Sabbath vaengah amih taengah thui sak ham caeltueih rhoek te a cael uh.
yihūdīyabhajanabhavanān nirgatayostayo rbhinnadeśīyai rvakṣyamāṇā prārthanā kṛtā, āgāmini viśrāmavāre'pi katheyam asmān prati pracāritā bhavatviti|
43 Tunim kah aka phih uh Judah rhoek neh poehlip aka bawk rhoek loh Paul neh Barnabas te muep a vai uh. Te dongah amih te a uen tih Pathen kah lungvatnah khuiah rhaeh rhong ham a koilaw uh.
sabhāyā bhaṅge sati bahavo yihūdīyalokā yihūdīyamatagrāhiṇo bhaktalokāśca barṇabbāpaulayoḥ paścād āgacchan, tena tau taiḥ saha nānākathāḥ kathayitveśvarānugrahāśraye sthātuṁ tān prāvarttayatāṁ|
44 Sabbath a pha bal vaengah vang pum banghui loh Boeipa olka hnatun ham tingtun uh.
paraviśrāmavāre nagarasya prāyeṇa sarvve lākā īśvarīyāṁ kathāṁ śrotuṁ militāḥ,
45 Hlangping te Judah rhoek loh a hmuh uh vaengah kohlopnah neh muep hah uh. Te dongah Paul kah a thui te a tloelh uh tih a soehsal uh.
kintu yihūdīyalokā jananivahaṁ vilokya īrṣyayā paripūrṇāḥ santo viparītakathākathaneneśvaranindayā ca paulenoktāṁ kathāṁ khaṇḍayituṁ ceṣṭitavantaḥ|
46 Te vaengah Paul neh Barnabas loh sayalh la, “Pathen kah olka te thui lamhma ham nangmih taengah om tangkik. Te te na tueihno uh parhi vaengah dungyan hingnah kah amih lai na tloek khaw na tiing uh moenih. Namtom taengla ka mael uh coeng ne. (aiōnios g166)
tataḥ paulabarṇabbāvakṣobhau kathitavantau prathamaṁ yuṣmākaṁ sannidhāvīśvarīyakathāyāḥ pracāraṇam ucitamāsīt kintuṁ tadagrāhyatvakaraṇena yūyaṁ svān anantāyuṣo'yogyān darśayatha, etatkāraṇād vayam anyadeśīyalokānāṁ samīpaṁ gacchāmaḥ| (aiōnios g166)
47 Te dongah Boeipa loh, 'Namtom rhoek taengah vangnah neh diklai khobawt due khangnah la na om ham nang kan khueh,’ tila mamih ng'uen bal coeng,” a ti rhoi.
prabhurasmān ittham ādiṣṭavān yathā, yāvacca jagataḥ sīmāṁ lokānāṁ trāṇakāraṇāt| mayānyadeśamadhye tvaṁ sthāpito bhūḥ pradīpavat||
48 Namtom rhoek loh a yaak uh vaengah omngaih uh tih Boeipa olka te a thangpom uh. Te dongah aka tangnah rhoek boeih tah dungyan hingnah ham mop la om uh. (aiōnios g166)
tadā kathāmīdṛśīṁ śrutvā bhinnadeśīyā āhlāditāḥ santaḥ prabhoḥ kathāṁ dhanyāṁ dhanyām avadan, yāvanto lokāśca paramāyuḥ prāptinimittaṁ nirūpitā āsan te vyaśvasan| (aiōnios g166)
49 Te dongah Boeipa kah olka loh paeng tom la thang.
itthaṁ prabhoḥ kathā sarvvedeśaṁ vyāpnot|
50 Tedae ak bawk nu hlangcong rhoek neh khopuei kah hlang lamhma rhoek te Judah rhoek loh a vueh uh tih Paul neh Barnabas te hnaemtaeknah neh a puengpuelh uh. Te phoeiah amih rhoi te a vaang khui lamloh a haek uh.
kintu yihūdīyā nagarasya pradhānapuruṣān sammānyāḥ kathipayā bhaktā yoṣitaśca kupravṛttiṁ grāhayitvā paulabarṇabbau tāḍayitvā tasmāt pradeśād dūrīkṛtavantaḥ|
51 Te dongah amih te a kho dongkah tangdik a khoek thil tih Ikonium la pawk rhoi.
ataḥ kāraṇāt tau nijapadadhūlīsteṣāṁ prātikūlyena pātayitvekaniyaṁ nagaraṁ gatau|
52 Hnukbang rhoek khaw omngaihnah, Mueihla Cim neh baetawt uh.
tataḥ śiṣyagaṇa ānandena pavitreṇātmanā ca paripūrṇobhavat|

< Caeltueih 13 >