< 2 Thessalonika 3 >

1 A tloihsoi ah manuca rhoek kaimih ham thangthui uh. Te daengah ni Boeipa kah olka loh ha yong vetih nangmih taengkah vanbangla a thangpom eh.
he bhrātaraḥ, śeṣe vadāmi, yūyam asmabhyamidaṁ prārthayadhvaṁ yat prabho rvākyaṁ yuṣmākaṁ madhye yathā tathaivānyatrāpi pracaret mānyañca bhavet;
2 Te daengah ni aka lang neh hlang thae taeng lamloh n'hlawt eh. Tangnah he boeih a khueh uh moenih,
yacca vayam avivecakebhyo duṣṭebhyaśca lokebhyo rakṣāṁ prāpnuyāma yataḥ sarvveṣāṁ viśvāso na bhavati|
3 Tedae Boeipa tah uepom la om, Amah loh nangmih n'duel vetih a thae lamkah n'hoeptlang bitni.
kintu prabhu rviśvāsyaḥ sa eva yuṣmān sthirīkariṣyati duṣṭasya karād uddhariṣyati ca|
4 Nangmih ham boeipa dongah ka pangtung uh. Kang uen te na saii uh tih na saii uh bal bitni.
yūyam asmābhi ryad ādiśyadhve tat kurutha kariṣyatha ceti viśvāso yuṣmānadhi prabhunāsmākaṁ jāyate|
5 Boeipa loh nangmih kah thinko te Pathen kah lungnah neh Khrih kah uehnah khuila hoihaeng saeh.
īśvarasya premni khrīṣṭasya sahiṣṇutāyāñca prabhuḥ svayaṁ yuṣmākam antaḥkaraṇāni vinayatu|
6 Manuca rhoek nangmih te mamih kah Boeipa Jesuh Khrih ming neh kang uen uh. Vapsa la aka pongpa tih manuca boeih te na rhael uh. Te dongah tebang singyoe te kaimih lamkah na dang uh moenih.
he bhrātaraḥ, asmatprabho ryīśukhrīṣṭasya nāmnā vayaṁ yuṣmān idam ādiśāmaḥ, asmatto yuṣmābhi ryā śikṣalambhi tāṁ vihāya kaścid bhrātā yadyavihitācāraṁ karoti tarhi yūyaṁ tasmāt pṛthag bhavata|
7 Kaimih nan awt uh ham bahoeng a kuek te nangmih loh na ming uh. Nangmih taengah ka cungpoeh uh pawt tih pakhat kah buh yoe khaw ka caak uh moenih.
yato vayaṁ yuṣmābhiḥ katham anukarttavyāstad yūyaṁ svayaṁ jānītha| yuṣmākaṁ madhye vayam avihitācāriṇo nābhavāma,
8 Tedae thakthaenah, patangnah neh khoyin khothaih ka saii uh tih nangmih khuikah pakhat khaw thinrhih sak moenih.
vināmūlyaṁ kasyāpyannaṁ nābhuṁjmahi kintu ko'pi yad asmābhi rbhāragrasto na bhavet tadarthaṁ śrameṇa kleśena ca divāniśaṁ kāryyam akurmma|
9 Saithainah ka khueh uh pawt dongah moenih. Tedae te nen ni kaimih nan awt uh ham te mueimae la kamamih ka hmoel uh.
atrāsmākam adhikāro nāstītthaṁ nahi kintvasmākam anukaraṇāya yuṣmān dṛṣṭāntaṁ darśayitum icchantastad akurmma|
10 Nangmih taengah ka om uh vaengah pataeng nangmih te he ni kang uen uh. Khat khat long ni bi saii a ngaih pawt atah ca van boel saeh.
yato yena kāryyaṁ na kriyate tenāhāro'pi na kriyatāmiti vayaṁ yuṣmatsamīpa upasthitikāle'pi yuṣmān ādiśāma|
11 Nangmih khuikah hlangvang tah vapsa la a pongpa uh te ka yaak uh. Bi tah saii uh pawt dae tomban la om uh.
yuṣmanmadhye 'vihitācāriṇaḥ ke'pi janā vidyante te ca kāryyam akurvvanta ālasyam ācarantītyasmābhiḥ śrūyate|
12 Te tlam te Boeipa Jesuh Khrih ah kang uen uh tih kan hloep uh. Te daengah ni kammueh la aka saii rhoek loh amah buh te a caak uh eh.
tādṛśān lokān asmataprabho ryīśukhrīṣṭasya nāmnā vayam idam ādiśāma ājñāpayāmaśca, te śāntabhāvena kāryyaṁ kurvvantaḥ svakīyamannaṁ bhuñjatāṁ|
13 Tedae manuca rhoek nangmih tah a then te thathae uh boeh.
aparaṁ he bhrātaraḥ, yūyaṁ sadācaraṇe na klāmyata|
14 Khat khat loh capat dongkah kaimih ol te a ngai pawt atah anih te kuem uh. Anih te na rhoinaeng puei pawt daengah ni a yah eh.
yadi ca kaścidetatpatre likhitām asmākam ājñāṁ na gṛhlāti tarhi yūyaṁ taṁ mānuṣaṁ lakṣayata tasya saṁsargaṁ tyajata ca tena sa trapiṣyate|
15 Tedae rhal bangla poek boel lamtah manuca bangla rhalrhing sakuh.
kintu taṁ na śatruṁ manyamānā bhrātaramiva cetayata|
16 Tahae ah ngaimongnah boeipa amah loh a longim boeih neh a cungkuem lamloh nangmih te ngaimongnah m'pae saeh. Boeipa tah nangmih boeih taengah n'om puei saeh.
śāntidātā prabhuḥ sarvvatra sarvvathā yuṣmabhyaṁ śāntiṁ deyāt| prabhu ryuṣmākaṁ sarvveṣāṁ saṅgī bhūyāt|
17 Kuttuknah he tah, Paul kamah kut ni. Capat boeih dongah miknoek aka om te ka daek tangloeng coeng.
namaskāra eṣa paulasya mama kareṇa likhito'bhūt sarvvasmin patra etanmama cihnam etādṛśairakṣarai rmayā likhyate|
18 Mamih kah Boeipa Jesuh Khrih lungvatnah tah nangmih taengah boeih om saeh.
asmākaṁ prabho ryīśukhrīṣṭasyānugrahaḥ sarvveṣu yuṣmāsu bhūyāt| āmen|

< 2 Thessalonika 3 >