< 1 Johan 5 >
1 Jesuh tah Khrih ni tila aka tangnah boeih tah Pathen kah ca sak ni. Te dongah aka cun kung te aka lungnah boeih loh amah kah ca sak te khaw a lungnah.
yIshurabhiShiktastrAteti yaH kashchid vishvAsiti sa IshvarAt jAtaH; aparaM yaH kashchit janayitari prIyate sa tasmAt jAte jane. api prIyate|
2 He nen ni Pathen ca rhoek n'lungnah uh te m'ming uh. Pathen te n'lungnah uh tih amah kah olpaek te n'saii uh.
vayam Ishvarasya santAneShu prIyAmahe tad anena jAnImo yad Ishvare prIyAmahe tasyAj nAH pAlayAmashcha|
3 Amah kah olpaek n'kuem uh te Pathen kah lungnah la om. A olpaek te khaw hnorhih la om pawh.
yata Ishvare yat prema tat tadIyAj nApAlanenAsmAbhiH prakAshayitavyaM, tasyAj nAshcha kaThorA na bhavanti|
4 Pathen kah ca sak boeih loh Diklai a noeng coeng. Diklai aka noeng he ni noengnah la aka om he. Mamih kah tangnah tah te coeng ni.
yato yaH kashchid IshvarAt jAtaH sa saMsAraM jayati ki nchAsmAkaM yo vishvAsaH sa evAsmAkaM saMsArajayijayaH|
5 Te dongah Pathen Capa tah Jesuh ni tila aka tangnah mueh ah Diklai aka noeng ulae aka om?
yIshurIshvarasya putra iti yo vishvasiti taM vinA ko. aparaH saMsAraM jayati?
6 Jesuh Khrih, amah he tah, tui neh thii lamloh aka lo la om. Tui bueng nen pawt tih tui nen khaw, thii nen khaw ha pawk. Mueihla tah oltak la a om dongah ol aka phong te khaw mueihla ni.
so. abhiShiktastrAtA yIshustoyarudhirAbhyAm AgataH kevalaM toyena nahi kintu toyarudhirAbhyAm, AtmA cha sAkShI bhavati yata AtmA satyatAsvarUpaH|
7 Ba dongah, aka phong rhoek he pathum lo uh coeng ta.
yato hetoH svarge pitA vAdaH pavitra AtmA cha traya ime sAkShiNaH santi, traya ime chaiko bhavanti|
8 Mueihla loh, tui loh, thii loh, pathum te khaw pakhat la om uh ta.
tathA pR^ithivyAm AtmA toyaM rudhira ncha trINyetAni sAkShyaM dadAti teShAM trayANAm ekatvaM bhavati cha|
9 Hlang kah olphong te n'dang uh atah Pathen kah olphong tah a tanglue la om. Te Pathen kah olphong te a om dongah a capa kawng te a phong.
mAnavAnAM sAkShyaM yadyasmAbhi rgR^ihyate tarhIshvarasya sAkShyaM tasmAdapi shreShThaM yataH svaputramadhIshvareNa dattaM sAkShyamidaM|
10 Pathen Capa aka tangnah loh amah dongah laipai a khueh. Pathen aka tangnah pawt loh a capa kawng Pathen loh a phong nah olphong te a tangnah pawt dongah Amah te laithae la a khueh.
Ishvarasya putre yo vishvAsiti sa nijAntare tat sAkShyaM dhArayati; Ishvare yo na vishvasiti sa tam anR^itavAdinaM karoti yata IshvaraH svaputramadhi yat sAkShyaM dattavAn tasmin sa na vishvasiti|
11 Te dongah he ni laipai la aka om coeng. Pathen loh mamih taengah dungyan hingnah m'paek coeng tih te hingnah tah a capa dongah om. (aiōnios )
tachcha sAkShyamidaM yad Ishvaro. asmabhyam anantajIvanaM dattavAn tachcha jIvanaM tasya putre vidyate| (aiōnios )
12 Capa aka khueh loh hingnah a khueh. Pathen Capa aka khueh pawt loh hingnah khueh pawh.
yaH putraM dhArayati sa jIvanaM dhAriyati, Ishvarasya putraM yo na dhArayati sa jIvanaM na dhArayati|
13 Pathen Capa kah ming aka tangnah rhoek loh dungyan hingnah na khueh uh te ming sak ham ni hekah he nangmih taengah kan daek. (aiōnios )
Ishvaraputrasya nAmni yuShmAn pratyetAni mayA likhitAni tasyAbhiprAyo. ayaM yad yUyam anantajIvanaprAptA iti jAnIyAta tasyeshvaraputrasya nAmni vishvaseta cha| (aiōnios )
14 Amah taengah n'khueh te sayalhnah la om coeng he. Te dongah a kongaih la khat khat m'bih uh atah mamih kah te a hnatun.
tasyAntike. asmAkaM yA pratibhA bhavati tasyAH kAraNamidaM yad vayaM yadi tasyAbhimataM kimapi taM yAchAmahe tarhi so. asmAkaM vAkyaM shR^iNoti|
15 Mebang khaw mamih kah m'bih te a yaak tila m'ming uh atah, amah taengkah bihhoenah m'bih te n'dang uh tila m'ming.
sa chAsmAkaM yat ki nchana yAchanaM shR^iNotIti yadi jAnImastarhi tasmAd yAchitA varA asmAbhiH prApyante tadapi jAnImaH|
16 Khat khat loh a manuca te a tholh a hmuh atah tholhnah he dueknah la a paan pawt ham bih pah saeh. Te daengah ni anih te hingnah a paek eh. Aka tholh rhoek te dueknah la paan pawt cakhaw dueknah la aka pha sak tholhnah om. Na bih ham ka thui te amah tholhnah ham moenih.
kashchid yadi svabhrAtaram amR^ityujanakaM pApaM kurvvantaM pashyati tarhi sa prArthanAM karotu teneshvarastasmai jIvanaM dAsyati, arthato mR^ityujanakaM pApaM yena nAkAritasmai| kintu mR^ityujanakam ekaM pApam Aste tadadhi tena prArthanA kriyatAmityahaM na vadAmi|
17 Boethae boeih he tholhnah ni. Tedae dueknah la aka paan puei pawh tholhnah om.
sarvva evAdharmmaH pApaM kintu sarvvapAMpa mR^ityujanakaM nahi|
18 Pathen kah ca sak boeih tah tholh pawh tila m'ming uh. Tedae Pathen kah ca sak tah amah loh a khoembael. Te dongah rhaithae loh anih te ben pawh.
ya IshvarAt jAtaH sa pApAchAraM na karoti kintvIshvarAt jAto janaH svaM rakShati tasmAt sa pApAtmA taM na spR^ishatIti vayaM jAnImaH|
19 Pathen kah a hut la n'om uh te m'ming uh. Tedae Diklai pum tah rhaithae kah hmuiah yalh.
vayam IshvarAt jAtAH kintu kR^itsnaH saMsAraH pApAtmano vashaM gato. astIti jAnImaH|
20 Te dongah Pathen capa ha pawk te m'ming uh. Te vaengah oltak te ming sak ham mamih he kopoek m'paek coeng. Te dongah oltak neh a Capa Jesuh Khrih dongah n'om uh. Amah tah oltak Pathen neh dungyan hingnah la om. (aiōnios )
aparam Ishvarasya putra AgatavAn vaya ncha yayA tasya satyamayasya j nAnaM prApnuyAmastAdR^ishIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamaye. arthatastasya putre yIshukhrIShTe tiShThAmashcha; sa eva satyamaya Ishvaro. anantajIvanasvarUpashchAsti| (aiōnios )
21 Oingaih rhoek, mueirhol taeng lamloh amah la ngaithuen uh.
he priyabAlakAH, yUyaM devamUrttibhyaH svAn rakShata| Amen|