< Rom 13 >

1 Hinglu boeih loh saithainah neh a tanglue soah boengai saeh. Pathen lamlong pawt koinih saithainah te om mahpawh. Te rhoek tah Pathen loh a phueng tih a nuen rhoek ni.
yuṣmākam ekaikajanaḥ śāsanapadasya nighno bhavatu yato yāni śāsanapadāni santi tāni sarvvāṇīśvareṇa sthāpitāni; īśvaraṁ vinā padasthāpanaṁ na bhavati|
2 Te dongah saithainah aka khueh te aka pakai tah Pathen kah hoihaengnah ni a kamkaih. Aka kamkaih rhoek long khaw amamih ni laitloeknah a yook eh.
iti hetoḥ śāsanapadasya yat prātikūlyaṁ tad īśvarīyanirūpaṇasya prātikūlyameva; aparaṁ ye prātikūlyam ācaranti te sveṣāṁ samucitaṁ daṇḍaṁ svayameva ghaṭayante|
3 Boe then hamla boei rhoek te rhihnah om pawt dae boethae ham tah om. Saithainah aka khueh te rhih na ngaih pawt atah a then te na saii vetih anih kah thangthennah na dang ni.
śāstā sadācāriṇāṁ bhayaprado nahi durācāriṇāmeva bhayaprado bhavati; tvaṁ kiṁ tasmān nirbhayo bhavitum icchasi? tarhi satkarmmācara, tasmād yaśo lapsyase,
4 Pathen kah tueihyoeih tah nang ham a then la om. Tedae thae na saii atah rhih pai. Pathen kah tueihyoeih la a om dongah cunghang te pom yoe mahpawh. Thae aka saii te kosi neh a thuung ni.
yatastava sadācaraṇāya sa īśvarasya bhṛtyo'sti| kintu yadi kukarmmācarasi tarhi tvaṁ śaṅkasva yataḥ sa nirarthakaṁ khaṅgaṁ na dhārayati; kukarmmācāriṇaṁ samucitaṁ daṇḍayitum sa īśvarasya daṇḍadabhṛtya eva|
5 Te dongah kosi dongah bueng pawt tih mingcimnah nen khaw boengai ham a kueknah om.
ataeva kevaladaṇḍabhayānnahi kintu sadasadbodhādapi tasya vaśyena bhavitavyaṁ|
6 He dongah mangmu khaw na thoh uh. Pathen kah bibikung rhoek tah te te aka khuituk la om uh.
etasmād yuṣmākaṁ rājakaradānamapyucitaṁ yasmād ye karaṁ gṛhlanti ta īśvarasya kiṅkarā bhūtvā satatam etasmin karmmaṇi niviṣṭāstiṣṭhanti|
7 Docanah te boeih thuung. mangmu te mangmu la, lamkhong te lamkhong la pae, rhihnah tueng te rhihnah, hinyahnah tueng te hinyahnah khueh.
asmāt karagrāhiṇe karaṁ datta, tathā śulkagrāhiṇe śulkaṁ datta, aparaṁ yasmād bhetavyaṁ tasmād bibhīta, yaśca samādaraṇīyastaṁ samādriyadhvam; itthaṁ yasya yat prāpyaṁ tat tasmai datta|
8 Khat neh khat te lungnah pawt atah laiba loeng loeng boeh. Hlang tloe aka lungnah long ni olkhueng te a soep sak.
yuṣmākaṁ parasparaṁ prema vinā 'nyat kimapi deyam ṛṇaṁ na bhavatu, yato yaḥ parasmin prema karoti tena vyavasthā sidhyati|
9 Te long te samphaih boeh, hlang ngawn boeh, huencan boeh, nai boeh a ti. Tedae mebang a tloe olpaek khaw he olka ah cuii coeng. Te khuiah, “Na imben te namah bangla lungnah,” a ti.
vastutaḥ paradārān mā gaccha, narahatyāṁ mā kārṣīḥ, cairyyaṁ mā kārṣīḥ, mithyāsākṣyaṁ mā dehi, lobhaṁ mā kārṣīḥ, etāḥ sarvvā ājñā etābhyo bhinnā yā kācid ājñāsti sāpi svasamīpavāsini svavat prema kurvvityanena vacanena veditā|
10 Lungnah loh imben te a thae la a saii pawt dongah lungnah tah olkhueng a soepnah ni.
yataḥ prema samīpavāsino'śubhaṁ na janayati tasmāt premnā sarvvā vyavasthā pālyate|
11 Te phoeiah a tue he ming uh. Ih kung lamloh na thoh ham tue coeng ni. N'tangnah vaengkah lakah khangnah loh mamih m'phatawt coeng.
pratyayībhavanakāle'smākaṁ paritrāṇasya sāmīpyād idānīṁ tasya sāmīpyam avyavahitaṁ; ataḥ samayaṁ vivicyāsmābhiḥ sāmpratam avaśyameva nidrāto jāgarttavyaṁ|
12 Khoyin loh puh tih khothaih tah yoei coeng. Te dongah yinnah khuikah khoboe te duul uh sih lamtah vangnah kah pumcumnah te bai uh sih.
bahutarā yāminī gatā prabhātaṁ sannidhiṁ prāptaṁ tasmāt tāmasīyāḥ kriyāḥ parityajyāsmābhi rvāsarīyā sajjā paridhātavyā|
13 Khothaih vaengkah bangla tluek tluek cet uh sih. Omngaihlawnnah neh rhuihahnah nen moenih, ihnah neh omthenbawn nen moenih, tohhaemnah neh kohlopnah nen moenih.
ato heto rvayaṁ divā vihitaṁ sadācaraṇam ācariṣyāmaḥ| raṅgaraso mattatvaṁ lampaṭatvaṁ kāmukatvaṁ vivāda īrṣyā caitāni parityakṣyāmaḥ|
14 Tedae Boeipa Jesuh Khrih te bai uh lamtah khokhannah te pumsa kah hoehhamnah ham saii boeh.
yūyaṁ prabhuyīśukhrīṣṭarūpaṁ paricchadaṁ paridhaddhvaṁ sukhābhilāṣapūraṇāya śārīrikācaraṇaṁ mācarata|

< Rom 13 >