< Philimon 1 >

1 Jesuh Khrih kah thongtla Paul neh Timothy loh manuca neh kaimih kah thintlo neh bibipuei Philemon,
khrīṣṭasya yīśo rbandidāsaḥ paulastīthiyanāmā bhrātā ca priyaṁ sahakāriṇaṁ philīmonaṁ
2 ka ngannu Apphia neh kaimih kah rhalkappuei Akrippas neh nang im kah hlangboel taengah kan yaak sak.
priyām āppiyāṁ sahasenām ārkhippaṁ philīmonasya gṛhe sthitāṁ samitiñca prati patraṁ likhataḥ|
3 Mamih kah Pa Pathen neh Boeipa Jesuh Khrih taeng lamkah Lungvatnah neh ngaimongnah nangmih taengah om saeh.
asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmān prati śāntim anugrahañca kriyāstāṁ|
4 Ka thangthuinah takuem ah nang kah na saii te ka poek taitu tih ka Pathen te ka uem.
prabhuṁ yīśuṁ prati sarvvān pavitralokān prati ca tava premaviśvāsayo rvṛttāntaṁ niśamyāhaṁ
5 Boeipa Jesuh so neh hlang cim rhoek boeih soah nangmih kah lungnah neh tangnah na khueh uh te ka yaak.
prārthanāsamaye tava nāmoccārayan nirantaraṁ mameśvaraṁ dhanyaṁ vadāmi|
6 Te daengah ni mamih ah Khrih ham a then mingnah cungkuem neh na tangnah dongkah rhoinaengnah te khuekcet la a om eh.
asmāsu yadyat saujanyaṁ vidyate tat sarvvaṁ khrīṣṭaṁ yīśuṁ yat prati bhavatīti jñānāya tava viśvāsamūlikā dānaśīlatā yat saphalā bhavet tadaham icchāmi|
7 Nang kah lungnah dongah omngaihnah neh thaphohnah muep ka khueh coeng. Manuca na saeh, nang rhangneh hlangcim rhoek kah a kotak tah paang caih uh coeng.
he bhrātaḥ, tvayā pavitralokānāṁ prāṇa āpyāyitā abhavan etasmāt tava premnāsmākaṁ mahān ānandaḥ sāntvanā ca jātaḥ|
8 Te dongah a tueng te tah Khrih ah sayalhnah muep khueh sak ham ni nang n'tueih.
tvayā yat karttavyaṁ tat tvām ājñāpayituṁ yadyapyahaṁ khrīṣṭenātīvotsuko bhaveyaṁ tathāpi vṛddha
9 Patong bangla aka om Paul long he lungnah neh lat kan hloep.
idānīṁ yīśukhrīṣṭasya bandidāsaścaivambhūto yaḥ paulaḥ so'haṁ tvāṁ vinetuṁ varaṁ manye|
10 Tedae Khrih Jesuh kah thongtla long khaw ka ca ham te nang kan hloep coeng. Amah Onesimas he hloong dongah ni ka sak.
ataḥ śṛṅkhalabaddho'haṁ yamajanayaṁ taṁ madīyatanayam onīṣimam adhi tvāṁ vinaye|
11 Anih te hnukbuet ah nang ham a hoeihae coeng dae, tahae atah nang ham neh kai ham khaw congpang coeng.
sa pūrvvaṁ tavānupakāraka āsīt kintvidānīṁ tava mama copakārī bhavati|
12 Anih te nang taengah kan tueih. Te ni ka kotak ah aka om.
tamevāhaṁ tava samīpaṁ preṣayāmi, ato madīyaprāṇasvarūpaḥ sa tvayānugṛhyatāṁ|
13 Anih te ka taengla khueh ka ngaih. Te daengah ni olthangthen kah hloong khuiah khaw nang yueng la kai m'bongyong eh.
susaṁvādasya kṛte śṛṅkhalabaddho'haṁ paricārakamiva taṁ svasannidhau varttayitum aicchaṁ|
14 Tedae nang kah mingpueinah pawt atah saii ka ngaih moenih. Te daengah ni nang a then loh kueknah lam pawt tih, namah kongaih ning la a om eh.
kintu tava saujanyaṁ yad balena na bhūtvā svecchāyāḥ phalaṁ bhavet tadarthaṁ tava sammatiṁ vinā kimapi karttavyaṁ nāmanye|
15 Tahae kah hnin at na paek uh rhoi dongah anih te dungyan na dang khaming. (aiōnios g166)
ko jānāti kṣaṇakālārthaṁ tvattastasya vicchedo'bhavad etasyāyam abhiprāyo yat tvam anantakālārthaṁ taṁ lapsyase (aiōnios g166)
16 Anih he sal voel pawt tih sal lakah olpuei la kai ham tah thintlo manuca la om coeng. Pumsa neh Boeipa ah nang ham muep lat hoeikhang coeng.
puna rdāsamiva lapsyase tannahi kintu dāsāt śreṣṭhaṁ mama priyaṁ tava ca śārīrikasambandhāt prabhusambandhācca tato'dhikaṁ priyaṁ bhrātaramiva|
17 Te dongah kai he pueipo la nan khueh atah kai bangla anih te doe.
ato heto ryadi māṁ sahabhāginaṁ jānāsi tarhi māmiva tamanugṛhāṇa|
18 Tedae nang soah thae tih lai a ba khoem atah te te kai hut la nawt laeh.
tena yadi tava kimapyaparāddhaṁ tubhyaṁ kimapi dhāryyate vā tarhi tat mameti viditvā gaṇaya|
19 Kai Paul loh kamah kut neh kan daek coeng. Kamah loh kan sah bitni. Te te nang taengah, ‘Nang khaw kai lai na ba van,’ ka ti moenih.
ahaṁ tat pariśotsyāmi, etat paulo'haṁ svahastena likhāmi, yatastvaṁ svaprāṇān api mahyaṁ dhārayasi tad vaktuṁ necchāmi|
20 Thuem pai, manuca nang, kai tah nang lamlong ni Boeipa dongah ka hoeikhang. Ka kotak tah Khrih ah mong coeng.
bho bhrātaḥ, prabhoḥ kṛte mama vāñchāṁ pūraya khrīṣṭasya kṛte mama prāṇān āpyāyaya|
21 Nang kah olngainah te ka pangtung dongah ni nang taengah kan daek. Ka thui te a pueh la na saii pataeng ni tila ka ming.
tavājñāgrāhitve viśvasya mayā etat likhyate mayā yaducyate tato'dhikaṁ tvayā kāriṣyata iti jānāmi|
22 Pahoi ah kai ham khaw pahnah rhoekbah lah. Nangmih kah thangthuinah rhangneh nangmih khodawkngai ham te ka ngaiuep.
tatkaraṇasamaye madarthamapi vāsagṛhaṁ tvayā sajjīkriyatāṁ yato yuṣmākaṁ prārthanānāṁ phalarūpo vara ivāhaṁ yuṣmabhyaṁ dāyiṣye mameti pratyāśā jāyate|
23 Jesuh Khrih kongah kai kah thongtlapuei Epaphras,
khrīṣṭasya yīśāḥ kṛte mayā saha bandiripāphrā
24 kai kah bibipuei rhoek Marku, Aristarkhu, Demas neh Luka loh nang te kut n'tuuk uh.
mama sahakāriṇo mārka āriṣṭārkho dīmā lūkaśca tvāṁ namaskāraṁ vedayanti|
25 Boeipa Jesuh Khrih kah lungvatnah tah nangmih kah mueihla neh om saeh.
asmākaṁ prabho ryīśukhrīṣṭasyānugraho yuṣmākam ātmanā saha bhūyāt| āmen|

< Philimon 1 >