< Matthai 3 >
1 Te vaeng tue ah tuinuem Johan ha pawk tih, Judea khosoek ah a hoe.
tadAnoM yohnnAmA majjayitA yihUdIyadeshasya prAntaram upasthAya prachArayan kathayAmAsa,
2 Vaan ram a yoei coeng dongah yut uh laeh, “tila a thui.
manAMsi parAvarttayata, svargIyarAjatvaM samIpamAgatam|
3 Anih tah, khosoek kah pang ol loh, “Boeipa kah longpuei saelh uh lamtah a caehlong boeih te a dueng la saii uh, tila tonghma Isaiah loh a thui a phong te ni.
parameshasya panthAnaM pariShkuruta sarvvataH| tasya rAjapathAMshchaiva samIkuruta sarvvathA| ityetat prAntare vAkyaM vadataH kasyachid ravaH||
4 Johan loh kalauk kah a mul himbai te a bai tih, a pumpu ah maehpho cihin a naak. Tangboeng neh kohong khoitui te a buh la om.
etadvachanaM yishayiyabhaviShyadvAdinA yohanamuddishya bhAShitam| yohano vasanaM mahA NgaromajaM tasya kaTau charmmakaTibandhanaM; sa cha shUkakITAn madhu cha bhuktavAn|
5 Te vaengah Jerusalem, Judah ram boeih neh Jordan pingpang boeih tah anih taengah cet.
tadAnIM yirUshAlamnagaranivAsinaH sarvve yihUdideshIyA yarddantaTinyA ubhayataTasthAshcha mAnavA bahirAgatya tasya samIpe
6 Amih kah tholhnah te a phong uh dongah Johan loh Jordan tuiva ah a nuem uh.
svIyaM svIyaM duritam a NgIkR^itya tasyAM yarddani tena majjitA babhUvuH|
7 Pharisee rhoek neh Sadducee rhoek khaw anih kah baptisma dang ham muep ha pawk uh te a hmuh. Te vaengah amih te, “Rhulthae cadil rhoek aka tawn uh kosi te rhaelrham tak ham unim nangmih aka tueng.”
aparaM bahUn phirUshinaH sidUkinashcha manujAn maMktuM svasamIpam AgachChto vilokya sa tAn abhidadhau, re re bhujagavaMshA AgAmInaH kopAt palAyituM yuShmAn kashchetitavAn?
8 Te dongah yutnah neh a tiing la a thaih te saii uh.
manaHparAvarttanasya samuchitaM phalaM phalata|
9 A pa Abraham om tila nangmih khui thui ham poek uh boeh. Pathen loh hekah lungto rhoek lamloh Abraham kah ca rhoek a thoh sak thai te nangmih taengah kan thui.
kintvasmAkaM tAta ibrAhIm astIti sveShu manaHsu chIntayanto mA vyAharata| yato yuShmAn ahaM vadAmi, Ishvara etebhyaH pAShANebhya ibrAhImaH santAnAn utpAdayituM shaknoti|
10 Thing kah a yung ah hai te a khueh oepsoep coeng tih thaih then aka thaii mueh thingkung te boeih a vung vetih hmai khuila a voeih ni.
aparaM pAdapAnAM mUle kuThAra idAnImapi lagan Aste, tasmAd yasmin pAdape uttamaM phalaM na bhavati, sa kR^itto madhye. agniM nikShepsyate|
11 Yutnah ham ni kai loh nangmih tui dongah kan nuem. Tedae Kai hnuk ah aka pawk te tah kai lakah tlung. A khokhom dul ham pataeng ka koih pawh. Anih loh nangmih te Mueihla Cim neh hmai neh n'nuem ni.
aparam ahaM manaHparAvarttanasUchakena majjanena yuShmAn majjayAmIti satyaM, kintu mama pashchAd ya AgachChati, sa mattopi mahAn, ahaM tadIyopAnahau voDhumapi nahi yogyosmi, sa yuShmAn vahnirUpe pavitra Atmani saMmajjayiShyati|
12 Anih loh a kut dongkah rha neh amah kah canghlom te a yah vetih, a cang te khai khuila a khoem ni. Canghi te tah aka duek pawh hmai neh a tih ni,” a ti nah.
tasya kAre sUrpa Aste, sa svIyashasyAni samyak prasphoTya nijAn sakalagodhUmAn saMgR^ihya bhANDAgAre sthApayiShyati, kiMntu sarvvANi vuShANyanirvvANavahninA dAhayiShyati|
13 Te vaengah Jesuh tah Johan mah loh nuem sak ham te Galilee lamloh Jordan la ha pawk.
anantaraM yIshu ryohanA majjito bhavituM gAlIlpradeshAd yarddani tasya samIpam AjagAma|
14 Tedae Johan loh anih te a mah tih, “Nang loh nan nuem ham te ka ngoe, dae nang te kai taengah lat na pawk,” a ti nah.
kintu yohan taM niShidhya babhAShe, tvaM kiM mama samIpam AgachChasi? varaM tvayA majjanaM mama prayojanam Aste|
15 Tedae Jesuh loh a doo tih, “Ng 'rhoi laeh, duengnah cungkuem loh mamih taengah a soep la a om ham tueng tangloeng coeng,” a ti nah daengah anih te a rhoi pueng.
tadAnIM yIshuH pratyavochat; IdAnIm anumanyasva, yata itthaM sarvvadharmmasAdhanam asmAkaM karttavyaM, tataH so. anvamanyata|
16 A nuem nen tah Jesuh khaw tui lamloh pahoi cet. Te vaengah anih hamla vaan te tarha ong uh tih Pathen kah Mueihla tah vahu bangla anih soah a thoeng pah te a hmuh.
anantaraM yIshurammasi majjituH san tatkShaNAt toyamadhyAd utthAya jagAma, tadA jImUtadvAre mukte jAte, sa IshvarasyAtmAnaM kapotavad avaruhya svoparyyAgachChantaM vIkShA nchakre|
17 Te phoeiah vaan lamkah ol loh, “Hetah ka capa thintlo ni, anih dongah ka lungtlun, “pahoi a ti.
aparam eSha mama priyaH putra etasminneva mama mahAsantoSha etAdR^ishI vyomajA vAg babhUva|