< Matthai 27 >
1 Mincang a pha atah Jesuh te duek sak hamla khosoihham rhoek neh pilnam khuikah a ham rhoek tah dawtletnah boeih a khueh uh.
prabhātē jātē pradhānayājakalōkaprācīnā yīśuṁ hantuṁ tatpratikūlaṁ mantrayitvā
2 Jesuh te a khih uh phoeiah a khuen uh tih khoboei Pilat taengah a thak uh.
taṁ badvvā nītvā pantīyapīlātākhyādhipē samarpayāmāsuḥ|
3 Jesuh a boe sak uh te anih aka voei Judah loh a hmuh vaengah yut tih khosoihham rhoek neh a ham rhoek taengah tangka sawmthum te a balkhong.
tatō yīśōḥ parakarēvvarpayitā yihūdāstatprāṇādaṇḍājñāṁ viditvā santaptamanāḥ pradhānayājakalōkaprācīnānāṁ samakṣaṁ tāstrīṁśanmudrāḥ pratidāyāvādīt,
4 “Ka tholh tih ommongsitoe thii ka voeih,” a ti nah. Tedae te rhoek loh, “Kaimih neh balae benbo benpang, namah loh ming saw,” a ti na uh.
ētannirāgōnaraprāṇaparakarārpaṇāt kaluṣaṁ kr̥tavānahaṁ| tadā ta uditavantaḥ, tēnāsmākaṁ kiṁ? tvayā tad budhyatām|
5 Te dongah tangka te bawkim khuiah a voeih tih vik khoe uh. Te phoeiah cet tih kuiok.
tatō yihūdā mandiramadhyē tā mudrā nikṣipya prasthitavān itvā ca svayamātmānamudbabandha|
6 Tedae khosoihham rhoek loh tangka te a loh uh tih, “Thii phu la a om dongah Korban khuila khueh ham tueng pawh,” a ti uh.
paścāt pradhānayājakāstā mudrā ādāya kathitavantaḥ, ētā mudrāḥ śōṇitamūlyaṁ tasmād bhāṇḍāgārē na nidhātavyāḥ|
7 Te dongah dawtletnah a khueh uh tih te nen te kholong rhoek kah phuel la ambop kah lo te a lai uh.
anantaraṁ tē mantrayitvā vidēśināṁ śmaśānasthānāya tābhiḥ kulālasya kṣētramakrīṇan|
8 Te dongah te kah lohmuen tah tihnin due, “Thii lohmuen, “tila a khue uh.
atō'dyāpi tatsthānaṁ raktakṣētraṁ vadanti|
9 Te dongah tonghma Jeremiah loh a thui tah soep coeng. Te vaengah, “Tangka sawmthum te a doe uh. A phu a tloek te Israel ca rhoek lamloh a tloek uh,” a ti.
itthaṁ sati isrāyēlīyasantānai ryasya mūlyaṁ nirupitaṁ, tasya triṁśanmudrāmānaṁ mūlyaṁ
10 Te phoeiah ka boeipa loh a thuinuet bangla ambop kah lohmuen te tangka la a paek uh,” a ti.
māṁ prati paramēśvarasyādēśāt tēbhya ādīyata, tēna ca kulālasya kṣētraṁ krītamiti yadvacanaṁ yirimiyabhaviṣyadvādinā prōktaṁ tat tadāsidhyat|
11 Jesuh te khoboei hmaiah a pai vaengah khoboei loh a dawt tih, “Nang Judah manghai la na om a?” a ti nah hatah Jesuh loh, “Namah long ni na ti,” a ti nah.
anantaraṁ yīśau tadadhipatēḥ sammukha upatiṣṭhati sa taṁ papraccha, tvaṁ kiṁ yihūdīyānāṁ rājā? tadā yīśustamavadat, tvaṁ satyamuktavān|
12 Te vaengah khosoihham rhoek neh patong rhoek loh Jesuh te a paelnaeh dae a doo moenih.
kintu pradhānayājakaprācīnairabhiyuktēna tēna kimapi na pratyavādi|
13 Te dongah Pilat loh Jesuh te, “Nang he muep m'pael uh te na yaak moenih a?” a ti nah.
tataḥ pīlātēna sa uditaḥ, imē tvatpratikūlataḥ kati kati sākṣyaṁ dadati, tat tvaṁ na śr̥ṇōṣi?
14 Tedae Jesuh loh olka kam khat nen pataeng a lan pawt dongah khoboei te bahoeng a ngaihmang.
tathāpi sa tēṣāmēkasyāpi vacasa uttaraṁ nōditavān; tēna sō'dhipati rmahācitraṁ vidāmāsa|
15 Khotue ah ana sainoek tah khoboei loh hlangping ham amamih ngaih thongtla pakhat te a hlah.
anyacca tanmahakālē'dhipatērētādr̥śī rātirāsīt, prajā yaṁ kañcana bandhinaṁ yācantē, tamēva sa mōcayatīti|
16 Te vaengah Barabbas Jesuh la a khue thongtla mingthang te a khueh uh.
tadānīṁ barabbānāmā kaścit khyātabandhyāsīt|
17 Amih a tingtun uh vaengah Pilat loh amih te, “Jesuh Barabbas neh Khrih la a khue Jesuh khuiah nangmih ham ulae kan hlah ham na ngaih uh,” a ti nah.
tataḥ pīlātastatra militān lōkān apr̥cchat, ēṣa barabbā bandhī khrīṣṭavikhyātō yīśuścaitayōḥ kaṁ mōcayiṣyāmi? yuṣmākaṁ kimīpsitaṁ?
18 Uethnetnah dongah anih he a voeih uh tila a ming.
tairīrṣyayā sa samarpita iti sa jñātavān|
19 Pailat te laitloek ngolkhoel dongah a ngol vaengah a yuu loh anih te ol a tah tih, “Hlang dueng te nang hut moenih, anih kongah tihnin ka mang ah mat ka patang,” a ti nah.
aparaṁ vicārāsanōpavēśanakālē pīlātasya patnī bhr̥tyaṁ prahitya tasmai kathayāmāsa, taṁ dhārmmikamanujaṁ prati tvayā kimapi na karttavyaṁ; yasmāt tatkr̥tē'dyāhaṁ svapnē prabhūtakaṣṭamalabhē|
20 Tedae khosoihham rhoek neh a ham rhoek loh Barabbas te bih tih Jesuh te poci hamla hlangping te a yoek uh.
anantaraṁ pradhānayājakaprācīnā barabbāṁ yācitvādātuṁ yīśuñca hantuṁ sakalalōkān prāvarttayan|
21 Te phoeiah khoboei loh amih te a doo tih, “Panit khuiah ulae nangmih taengah hlah ham na ngaih uh,” a ti nah. Te vaengah te rhoek loh, “Barabbas,” a ti uh.
tatō'dhipatistān pr̥ṣṭavān, ētayōḥ kamahaṁ mōcayiṣyāmi? yuṣmākaṁ kēcchā? tē prōcu rbarabbāṁ|
22 Pilat loh amih taengah, “Te koinih Khrih la a khue Jesuh te metlam ka saii eh?” a ti nah hatah, “Tai saeh,” boeih a ti uh.
tadā pīlātaḥ papraccha, tarhi yaṁ khrīṣṭaṁ vadanti, taṁ yīśuṁ kiṁ kariṣyāmi? sarvvē kathayāmāsuḥ, sa kruśēna vidhyatāṁ|
23 Tedae Pilat loh, “Balae thae a saii te,” a ti nah. Te vaengah amih pang uh khungdaeng tih, “Tai laeh,” a ti uh.
tatō'dhipatiravādīt, kutaḥ? kiṁ tēnāparāddhaṁ? kintu tē punarucai rjagaduḥ, sa kruśēna vidhyatāṁ|
24 Pilat loh a hoeikhang hae moenih olpungnah ni aka om tila a hmuh. Tui a loh tih hlangping hmaiah kut a yuh phoeiah, “Anih thii dongah ommongsitoe lamni ka om, namamih loh na ming bitni,” a ti nah.
tadā nijavākyamagrāhyamabhūt, kalahaścāpyabhūt, pīlāta iti vilōkya lōkānāṁ samakṣaṁ tōyamādāya karau prakṣālyāvōcat, ētasya dhārmmikamanuṣyasya śōṇitapātē nirdōṣō'haṁ, yuṣmābhirēva tad budhyatāṁ|
25 Te dongah pilnam boeih loh a doo tih, “Anih kah thii tah kaimih so neh ka ca rhoek soah tla saeh,” a ti nah.
tadā sarvvāḥ prajāḥ pratyavōcan, tasya śōṇitapātāparādhō'smākam asmatsantānānāñcōpari bhavatu|
26 Te vaengah amih hamla Barabbas te a hlah pah. Tedae Jesuh te a tam tih tai ham a paek.
tataḥ sa tēṣāṁ samīpē barabbāṁ mōcayāmāsa yīśuntu kaṣābhirāhatya kruśēna vēdhituṁ samarpayāmāsa|
27 Te phoeiah Jesuh te khoboei kah rhalkap rhoek loh khoboeiyung la a khuen uh tih caem pum loh a tingtun thil uh.
anantaram adhipatēḥ sēnā adhipatē rgr̥haṁ yīśumānīya tasya samīpē sēnāsamūhaṁ saṁjagr̥huḥ|
28 A himbai te a pit pa uh tih rhalkap himbai a nukyum te anih a bai sakuh.
tatastē tasya vasanaṁ mōcayitvā kr̥ṣṇalōhitavarṇavasanaṁ paridhāpayāmāsuḥ
29 Hling rhuisam khaw a vaeh uh tih a lu soah a khuem sakuh. Te phoeiah capu kong te a bantang kut ah a pom sakuh. Te vaengah a hmaiah cungkueng neh a tamdaeng uh tih, “Judah manghai na sading saeh,” a ti uh.
kaṇṭakānāṁ mukuṭaṁ nirmmāya tacchirasi daduḥ, tasya dakṣiṇakarē vētramēkaṁ dattvā tasya sammukhē jānūni pātayitvā, hē yihūdīyānāṁ rājan, tubhyaṁ nama ityuktvā taṁ tiraścakruḥ,
30 Te phoeiah Jesuh te a timthoeih uh, capu te a loh uh tih a lu ah a boh uh.
tatastasya gātrē niṣṭhīvaṁ datvā tēna vētrēṇa śira ājaghnuḥ|
31 Jesuh a tamdaeng uh vaengah rhalkap himbai te a pit pa uh tih amah kah himbai te a bai sakuh. Te phoeiah tai hamla a khuen uh.
itthaṁ taṁ tiraskr̥tya tad vasanaṁ mōcayitvā punarnijavasanaṁ paridhāpayāñcakruḥ, taṁ kruśēna vēdhituṁ nītavantaḥ|
32 A caeh uh vaengah Kurena hlang, a ming ah Simon te a hmuh uh tih anih te thinglam te a koh hamla a tanolh uh.
paścāttē bahirbhūya kurīṇīyaṁ śimōnnāmakamēkaṁ vilōkya kruśaṁ vōḍhuṁ tamādadirē|
33 Te phoeiah Golgotha a ti hmuen la pawk uh. Te tah lurhuh la a khue hmuen ni.
anantaraṁ gulgaltām arthāt śiraskapālanāmakasthānamu pasthāya tē yīśavē pittamiśritāmlarasaṁ pātuṁ daduḥ,
34 Te vaengah ankhaa neh a thoek misurtui te ok hamla Jesuh te a paek uh dae a ten vaengah ok ham ngaih pawh.
kintu sa tamāsvādya na papau|
35 Anih a tai uh phoeiah tah a himbai te tael uh thae tih hmulung a naan uh.
tadānīṁ tē taṁ kruśēna saṁvidhya tasya vasanāni guṭikāpātēna vibhajya jagr̥huḥ, tasmāt, vibhajantē'dharīyaṁ mē tē manuṣyāḥ parasparaṁ| maduttarīyavastrārthaṁ guṭikāṁ pātayanti ca||yadētadvacanaṁ bhaviṣyadvādibhiruktamāsīt, tadā tad asidhyat,
36 Te phoeiah ngol uh tih amah te pahoi a tawt uh.
paścāt tē tatrōpaviśya tadrakṣaṇakarvvaṇi niyuktāstasthuḥ|
37 Te vaengah a paelnaehnah te a lu soah a khing pa uh tih, “Anih tah Judah manghai Jesuh ni,” tila a daek.
aparam ēṣa yihūdīyānāṁ rājā yīśurityapavādalipipatraṁ tacchirasa ūrdvvē yōjayāmāsuḥ|
38 Te vaengah dingca rhoi tah Jesuh taengkah banvoei ah pakhat neh bantang ah pakhat a tai uh.
tatastasya vāmē dakṣiṇē ca dvau cairau tēna sākaṁ kruśēna vividhuḥ|
39 Aka van paitai loh a lu a hinghuen uh tih anih te a soehsal uh.
tadā pānthā nijaśirō lāḍayitvā taṁ nindantō jagaduḥ,
40 Te vaengah, “Bawkim te aka phae tih hnin thum ah aka sa aw, namah te khang uh lamtah Pathen Capa la na om atah thinglam lamloh suntla lah saw,” a ti na uh.
hē īśvaramandirabhañjaka dinatrayē tannirmmātaḥ svaṁ rakṣa, cēttvamīśvarasutastarhi kruśādavarōha|
41 Khosoihham rhoek, cadaek rhoek neh a ham rhoek long khaw a tamdaeng uh van.
pradhānayājakādhyāpakaprācīnāśca tathā tiraskr̥tya jagaduḥ,
42 “Hlang tloe te a khang tih amah te khang thai pawh, Israel manghai ni, thinglam lamloh suntla laeh saeh, te vaengah anih te ka tangnah uh bitni.
sō'nyajanānāvat, kintu svamavituṁ na śaknōti| yadīsrāyēlō rājā bhavēt, tarhīdānīmēva kruśādavarōhatu, tēna taṁ vayaṁ pratyēṣyāmaḥ|
43 Pathen dongah pangtung lah ko, a ngaih atah hlawt laeh saeh, 'Kai he Pathen Capa ni,’ a ti lah ko,” a ti uh.
sa īśvarē pratyāśāmakarōt, yadīśvarastasmin santuṣṭastarhīdānīmēva tamavēt, yataḥ sa uktavān ahamīśvarasutaḥ|
44 A taengkah a tai uh dingca rhoi long khaw amah la a thuithet rhoi.
yau stēnau sākaṁ tēna kruśēna viddhau tau tadvadēva taṁ ninindatuḥ|
45 Khonoek parhuk lamloh khonoek pako duela diklai boeih te yinnah loh a khuk thil coeng.
tadā dvitīyayāmāt tr̥tīyayāmaṁ yāvat sarvvadēśē tamiraṁ babhūva,
46 Khonoek pako tluk atah Jesuh tah ol a len pang tih, “Eli Eli lama sabakhthani,” a ti. Te tah, 'Ka Pathen, Ka Pathen oeh, balae tih kai nan phap,' tila om.
tr̥tīyayāmē "ēlī ēlī lāmā śivaktanī", arthāt madīśvara madīśvara kutō māmatyākṣīḥ? yīśuruccairiti jagāda|
47 Aka pai rhoek khuikah hlangvang a yaak uh vaengah, “Anih loh Elijah a khue,” a ti uh.
tadā tatra sthitāḥ kēcit tat śrutvā babhāṣirē, ayam ēliyamāhūyati|
48 Te vaengah amih khuikah pakhat tah tlek yong tih caethum te a loh. Yuthui neh a sul phoeiah capu kong dongah a yen tih Jesuh te a tul.
tēṣāṁ madhyād ēkaḥ śīghraṁ gatvā spañjaṁ gr̥hītvā tatrāmlarasaṁ dattvā nalēna pātuṁ tasmai dadau|
49 Tedae a tloe rhoek loh, “Hlah dae, anih aka khang ham Elijah ha pawk venim so uh lah sih,” a ti uh.
itarē'kathayan tiṣṭhata, taṁ rakṣitum ēliya āyāti navēti paśyāmaḥ|
50 Te phoeiah Jesuh te ol a len ngai la koep pang tih mueihla te pak a hlah.
yīśuḥ punarucairāhūya prāṇān jahau|
51 Te vaengah bawkim kah hniyan te a so lamloh a hmui due panit la pawn tih diklai khaw hinghuen, lungpang khaw paeng.
tatō mandirasya vicchēdavasanam ūrdvvādadhō yāvat chidyamānaṁ dvidhābhavat,
52 Hlan khaw ong uh tih aka ip tangtae hlangcim rhoek kah a pum muep thoo uh.
bhūmiścakampē bhūdharōvyadīryyata ca| śmaśānē muktē bhūripuṇyavatāṁ suptadēhā udatiṣṭhan,
53 A thohkoepnah hnukah phuel lamkah aka cet rhoek tah khopuei cim la kun uh tih muep a yaak sakuh.
śmaśānād vahirbhūya tadutthānāt paraṁ puṇyapuraṁ gatvā bahujanān darśayāmāsuḥ|
54 Te vaengah rhalboei neh anih taengkah Jesuh aka tawt rhoek loh lingluei neh aka thoeng hno te a hmuh uh tih bahoeng a rhih uh. Te vaengah, “Anih tah Pathen Capa la om tangtang,” a ti uh.
yīśurakṣaṇāya niyuktaḥ śatasēnāpatistatsaṅginaśca tādr̥śīṁ bhūkampādighaṭanāṁ dr̥ṣṭvā bhītā avadan, ēṣa īśvaraputrō bhavati|
55 Tekah aka om huta rhoek long khaw a hla lamloh muep a hmuh uh. Amih loh Jesuh te Galilee lamkah a vai uh tih a taengah thotat uh.
yā bahuyōṣitō yīśuṁ sēvamānā gālīlastatpaścādāgatāstāsāṁ madhyē
56 Amih lakliah Magadala kah Mary, James neh Joseph kah a manu Mary neh Zebedee kah capa rhoek kah a manu khaw om.
magdalīnī mariyam yākūbyōśyō rmātā yā mariyam sibadiyaputrayō rmātā ca yōṣita ētā dūrē tiṣṭhantyō dadr̥śuḥ|
57 Hlaem a pha vaengah tah Arimathea kah kuirhang hlang pakhat a ming ah Joseph te ha pawk. Anih tah amah rhoe khaw Jesuh taengah bang.
sandhyāyāṁ satyam arimathiyānagarasya yūṣaphnāmā dhanī manujō yīśōḥ śiṣyatvāt
58 Anih loh Jesuh rhok bih hamla Pilat te a paan vaengah mael hamla Pilat loh ol a paek.
pīlātasya samīpaṁ gatvā yīśōḥ kāyaṁ yayācē, tēna pīlātaḥ kāyaṁ dātum ādidēśa|
59 Joseph loh rhok te a loh phoeiah hnipen aka caih neh a yen.
yūṣaph tatkāyaṁ nītvā śucivastrēṇācchādya
60 Te phoeiah lungpang khuiah a thai la a thuk hlan khuiah a khueh. Te vaengah hlan thohka te lungto len a paluet thil tih a caeh tak.
svārthaṁ śailē yat śmaśānaṁ cakhāna, tanmadhyē tatkāyaṁ nidhāya tasya dvāri vr̥hatpāṣāṇaṁ dadau|
61 Te vaengah Magadala Mary neh a tloe Mary tah pahoi om tih hlan kah hmai ah ngol rhoi.
kintu magdalīnī mariyam anyamariyam ētē striyau tatra śmaśānasammukha upaviviśatuḥ|
62 Rhuengphongnah a om phoeikah a vuen ah khosoihham rhoek neh Pharisee rhoek loh Pilat taengah tingtun uh.
tadanantaraṁ nistārōtsavasyāyōjanadināt parē'hani pradhānayājakāḥ phirūśinaśca militvā pīlātamupāgatyākathayan,
63 Te vaengah “Boeipa, te kah laithaelaidang loh a hing vaengah, “'Hnin thum phoeiah ka thoo ni,’ a ti te ka poek uh.
hē mahēccha sa pratārakō jīvana akathayat, dinatrayāt paraṁ śmaśānādutthāsyāmi tadvākyaṁ smarāmō vayaṁ;
64 Te dongah hlan te a thum hnin duela tawt ham olpae mai. A hnukbang rhoek ha pawk uh tih huen uh ve. Te vaengah pilnam taengah, 'Duek lamloh thoo coeng,’ ti ve. Te dongah a hnukkhueng kah tholhhiknah tah lamhma lakah a thae la om ve,” a ti uh.
tasmāt tr̥tīyadinaṁ yāvat tat śmaśānaṁ rakṣitumādiśatu, nōcēt tacchiṣyā yāminyāmāgatya taṁ hr̥tvā lōkān vadiṣyanti, sa śmaśānādudatiṣṭhat, tathā sati prathamabhrāntēḥ śēṣīyabhrānti rmahatī bhaviṣyati|
65 Pilat loh amih taengah, “Rhaltawt na khueh uh te ta, Cet uh lamtah na ming uh bangla tawt uh,” a ti nah.
tadā pīlāta avādīt, yuṣmākaṁ samīpē rakṣigaṇa āstē, yūyaṁ gatvā yathā sādhyaṁ rakṣayata|
66 Te phoeiah amih te cet uh tih phuel ah rhaltawt taengkah lungto te kutnoek a daeng thil tih a khoh uh.
tatastē gatvā taddūrapāṣāṇaṁ mudrāṅkitaṁ kr̥tvā rakṣigaṇaṁ niyōjya śmaśānaṁ rakṣayāmāsuḥ|