< Marku 10 >

1 Te lamloh thoo tih Judea vaang neh Jordan rhalvangan la cet. Te vaengah a taengah hlangping rhoek koep ha puei uh tih a sainoek bangla amih te koep a thuituen.
anantaraṁ sa tatsthānāt prasthāya yarddananadyāḥ pārē yihūdāpradēśa upasthitavān, tatra tadantikē lōkānāṁ samāgamē jātē sa nijarītyanusārēṇa punastān upadidēśa|
2 Tedae Pharisee rhoek loh a paan tih, “Te koinih tongpa te yuu a hlak sak a? tila a dawt uh tih Jesuh te a noemcai uh.
tadā phirūśinastatsamīpam ētya taṁ parīkṣituṁ papracchaḥ svajāyā manujānāṁ tyajyā na vēti?
3 Tedae amih te a doo tih, “Moses loh nangmih balae n' uen,” a ti nah.
tataḥ sa pratyavādīt, atra kāryyē mūsā yuṣmān prati kimājñāpayat?
4 Te dongah amih loh, “Moses loh yuhlaknah cayol te a daek sak phoeiah a tueih sak,” a ti uh.
ta ūcuḥ tyāgapatraṁ lēkhituṁ svapatnīṁ tyaktuñca mūsā'numanyatē|
5 Tedae Jesuh loh amih te, “Nangmih kah thinthahnah kongah hekah olpaek he nangmih ham a daek.
tadā yīśuḥ pratyuvāca, yuṣmākaṁ manasāṁ kāṭhinyāddhētō rmūsā nidēśamimam alikhat|
6 Suentae cuek lamkah tongpa neh huta ni a saii.
kintu sr̥ṣṭērādau īśvarō narān puṁrūpēṇa strīrūpēṇa ca sasarja|
7 Te dongah tongpa loh a manu neh a napa te a toeng vetih a yuu taengah kap ni.
"tataḥ kāraṇāt pumān pitaraṁ mātarañca tyaktvā svajāyāyām āsaktō bhaviṣyati,
8 Panit te pumsa khat la om ni. Te dongah panit voel pawt tih pumsa khat la om coeng.
tau dvāv ēkāṅgau bhaviṣyataḥ|" tasmāt tatkālamārabhya tau na dvāv ēkāṅgau|
9 Te dongah Pathen loh a samtom te hlang loh maa sak boel saeh,” a ti nah.
ataḥ kāraṇād īśvarō yadayōjayat kōpi narastanna viyējayēt|
10 Im ah khaw hekah a kawng he hnukbang rhoek loh koep a dawt uh.
atha yīśu rgr̥haṁ praviṣṭastadā śiṣyāḥ punastatkathāṁ taṁ papracchuḥ|
11 Te vaengah amih te, “A yuu te a hlak tih a tloe aka yunah te tah a yuu soah samphaih coeng.
tataḥ sōvadat kaścid yadi svabhāryyāṁ tyaktavānyām udvahati tarhi sa svabhāryyāyāḥ prātikūlyēna vyabhicārī bhavati|
12 Huta long khaw a va te a maa tih va tloe a sak atah samphaih coeng,” a ti nah.
kācinnārī yadi svapatiṁ hitvānyapuṁsā vivāhitā bhavati tarhi sāpi vyabhicāriṇī bhavati|
13 Te phoeiah camoe rhoek te taek sak ham a taengla a khuen uh. Tedae hnukbang rhoek loh amih te a ho uh.
atha sa yathā śiśūn spr̥śēt, tadarthaṁ lōkaistadantikaṁ śiśava ānīyanta, kintu śiṣyāstānānītavatastarjayāmāsuḥ|
14 A hmuh vaengah Jesuh loh a yakdam tih amih te, “Hlah uh laeh camoe rhoek te kamah taengah ha lo uh saeh. Amih te kang uh boeh. Pathen kah ram tah amih kah coeng ni.
yīśustad dr̥ṣṭvā krudhyan jagāda, mannikaṭam āgantuṁ śiśūn mā vārayata, yata ētādr̥śā īśvararājyādhikāriṇaḥ|
15 Nangmih taengah rhep ka thui, camoe bangla Pathen kah ram te aka doe pawt te atah ram khuiah kun loengloeng mahpawh,” a ti nah.
yuṣmānahaṁ yathārthaṁ vacmi, yaḥ kaścit śiśuvad bhūtvā rājyamīśvarasya na gr̥hlīyāt sa kadāpi tadrājyaṁ pravēṣṭuṁ na śaknōti|
16 Te phoeiah amih te a poem tih a uem dongah kut a tloeng thil.
ananataraṁ sa śiśūnaṅkē nidhāya tēṣāṁ gātrēṣu hastau dattvāśiṣaṁ babhāṣē|
17 Te phoeiah Jesuh te longpueng ah a caeh li vaengah hlang pakhat loh pak ha cu tih a cungkueng pah. Te phoeiah, “Saya then dungyan hingnah ka pang ham balae ka saii eh?,” tila a dawt. (aiōnios g166)
atha sa vartmanā yāti, ētarhi jana ēkō dhāvan āgatya tatsammukhē jānunī pātayitvā pr̥ṣṭavān, bhōḥ paramagurō, anantāyuḥ prāptayē mayā kiṁ karttavyaṁ? (aiōnios g166)
18 Jesuh loh anih te, “Balae tih kai he a then na ti? Pathen pakhat bueng pawt atah aka then he om pawh.
tadā yīśuruvāca, māṁ paramaṁ kutō vadasi? vinēśvaraṁ kōpi paramō na bhavati|
19 Olpaek te na ming coeng hlang ngawn boeh, samphaih boeh, huencan boeh, laithae boeh, hmuiyoi boeh, na nu na pa te hinyah,” a ti nah.
parastrīṁ nābhigaccha; naraṁ mā ghātaya; stēyaṁ mā kuru; mr̥ṣāsākṣyaṁ mā dēhi; hiṁsāñca mā kuru; pitarau sammanyasva; nidēśā ētē tvayā jñātāḥ|
20 Te vaengah anih loh, “Saya, te rhoek te ka camoe lamkah boeih ka tuem coeng,” a ti nah.
tatastana pratyuktaṁ, hē gurō bālyakālādahaṁ sarvvānētān ācarāmi|
21 Tedae Jesuh loh anih te a sawt vaengah a lungnah tih, “Nang pakhat na phavawt pueng, cet lamtah, na khueh boeih te yoi lamtah khodeng rhoek pae. Te daengah ni vaan ah khohrhang na dang eh. Te phoeiah halo lamtah kai m'vai,” a ti nah.
tadā yīśustaṁ vilōkya snēhēna babhāṣē, tavaikasyābhāva āstē; tvaṁ gatvā sarvvasvaṁ vikrīya daridrēbhyō viśrāṇaya, tataḥ svargē dhanaṁ prāpsyasi; tataḥ param ētya kruśaṁ vahan madanuvarttī bhava|
22 Tedae hnopai muep aka khueh la a om dongah tekah olka loh moelh a khaih tih kothae doela vik cet.
kintu tasya bahusampadvidyamānatvāt sa imāṁ kathāmākarṇya viṣaṇō duḥkhitaśca san jagāma|
23 Te vaengah Jesuh loh taengvai a sawt tih a hnukbang rhoek te, “Tangka aka om tah Pathen ram ah kun ham bahoeng kuel mai,” a ti nah.
atha yīśuścaturdiśō nirīkṣya śiṣyān avādīt, dhanilōkānām īśvararājyapravēśaḥ kīdr̥g duṣkaraḥ|
24 Te dongah Jesuh olka dongah hnukbang rhoek tah a ngaihmang uh. Tedae Jesuh loh amih te koep a doo tih, “Camoe rhoek aih khaw, Pathen kah ram la kun ham te kuel kahlak la om ta.
tasya kathātaḥ śiṣyāścamaccakruḥ, kintu sa punaravadat, hē bālakā yē dhanē viśvasanti tēṣām īśvararājyapravēśaḥ kīdr̥g duṣkaraḥ|
25 Kuirhang te Pathen kah ram ah a kun lakah kalauk te phamet khui ah a kun ham phoeng ngai,” a ti nah.
īśvararājyē dhanināṁ pravēśāt sūcirandhrēṇa mahāṅgasya gamanāgamanaṁ sukaraṁ|
26 Tedae te rhoek tah let uh khungdaeng tih amamih te, “Unim aka daem thai ve,” a ti uh.
tadā śiṣyā atīva vismitāḥ parasparaṁ prōcuḥ, tarhi kaḥ paritrāṇaṁ prāptuṁ śaknōti?
27 Jesuh loh amih te a sawt tih, “Hlang ham a tloelnah dae Pathen ham tah a tloelnah moenih Pathen taengah tah boeih yoeikoek mai,” a ti nah.
tatō yīśustān vilōkya babhāṣē, tan narasyāsādhyaṁ kintu nēśvarasya, yatō hētōrīśvarasya sarvvaṁ sādhyam|
28 Peter loh a tong tih, “Kaimih loh boeih ka toeng uh tih nang kam vai uh coeng he,” a ti nah.
tadā pitara uvāca, paśya vayaṁ sarvvaṁ parityajya bhavatōnugāminō jātāḥ|
29 Jesuh loh, “Nangmih taengah rhep kan thui, kai ham neh olthangthen ham im khaw, manuca rhoek khaw, ngannu khaw, manu khaw, napa khaw, ca khaw lohmuen khaw aka toeng te om pawh.
tatō yīśuḥ pratyavadat, yuṣmānahaṁ yathārthaṁ vadāmi, madarthaṁ susaṁvādārthaṁ vā yō janaḥ sadanaṁ bhrātaraṁ bhaginīṁ pitaraṁ mātaraṁ jāyāṁ santānān bhūmi vā tyaktvā
30 Tahae tue kah hnaemtaeknah khuiah pataeng im khaw, manuca khaw, ngannu khaw, manu khaw, ca khaw, lohmuen khaw a pueh yakhat la dang het pawt nim? Aka lo ham tue ah dungyan hingnah khaw om pueng. (aiōn g165, aiōnios g166)
gr̥habhrātr̥bhaginīpitr̥mātr̥patnīsantānabhūmīnāmiha śataguṇān prētyānantāyuśca na prāpnōti tādr̥śaḥ kōpi nāsti| (aiōn g165, aiōnios g166)
31 Te dongah lamhma te lamhnuk la, lamhnuk te khaw lamhma la muep om ni,” a ti nah.
kintvagrīyā anēkē lōkāḥ śēṣāḥ, śēṣīyā anēkē lōkāścāgrā bhaviṣyanti|
32 Jerusalem la a caeh uh kah longpueng ah a om uh vaengah Jesuh tah amih taengah a lamhma ana om pah. Te dongah a ngaihmang uh tih aka vai rhoek long khaw a rhih uh. Tedae hlainit te koep a khuen tih amah taengah aka thoeng ham te amih taengah thui ham a tong.
atha yirūśālamyānakālē yīśustēṣām agragāmī babhūva, tasmāttē citraṁ jñātvā paścādgāminō bhūtvā bibhyuḥ| tadā sa puna rdvādaśaśiṣyān gr̥hītvā svīyaṁ yadyad ghaṭiṣyatē tattat tēbhyaḥ kathayituṁ prārēbhē;
33 “Jerusalem la n'caeh uh he hlang capa tah khosoihham neh cadaek rhoek taengah a paek vetih a duek ham a boe sak uh phoeiah namtom rhoek taengah a thak uh ni.
paśyata vayaṁ yirūśālampuraṁ yāmaḥ, tatra manuṣyaputraḥ pradhānayājakānām upādhyāyānāñca karēṣu samarpayiṣyatē; tē ca vadhadaṇḍājñāṁ dāpayitvā paradēśīyānāṁ karēṣu taṁ samarpayiṣyanti|
34 Anih te a tamdaeng uh phoeiah a timthoeih uh ni, a boh uh vetih a ngawn uh ni. Tedae hnin thum phoeiah koep thoo ni,” a ti nah.
tē tamupahasya kaśayā prahr̥tya tadvapuṣi niṣṭhīvaṁ nikṣipya taṁ haniṣyanti, tataḥ sa tr̥tīyadinē prōtthāsyati|
35 Te vaengah Zebedee capa rhoi James neh Johan loh a paan rhoi tih, “Saya namah taengah kan bih uh te tah kaimih ham nan saii koinih ka ngaih rhoi,” a ti nah.
tataḥ sivadēḥ putrau yākūbyōhanau tadantikam ētya prōcatuḥ, hē gurō yad āvābhyāṁ yāciṣyatē tadasmadarthaṁ bhavān karōtu nivēdanamidamāvayōḥ|
36 Te dongah Jesuh loh amih rhoi te, “Nangmih ham kai balae saii sak na ngaih rhoi,” a ti nah.
tataḥ sa kathitavān, yuvāṁ kimicchathaḥ? kiṁ mayā yuṣmadarthaṁ karaṇīyaṁ?
37 Te rhoi long khaw amah te, “Kaimih rhoi he namah kah bantang lamloh pakhat, banvoei lamloh pakhat te m'pae lamtah na thangpomnah dongah ka ngol rhoi eh,” a ti nah.
tadā tau prōcatuḥ, āvayōrēkaṁ dakṣiṇapārśvē vāmapārśvē caikaṁ tavaiśvaryyapadē samupavēṣṭum ājñāpaya|
38 Jesuh loh amih rhoi taengah, “Na bih te na ming rhoi moenih. Ka ok boengloeng te ok ham neh kai aka nuem baptisma dongah nuem ham na noeng aya?,” a ti nah.
kintu yīśuḥ pratyuvāca yuvāmajñātvēdaṁ prārthayēthē, yēna kaṁsēnāhaṁ pāsyāmi tēna yuvābhyāṁ kiṁ pātuṁ śakṣyatē? yasmin majjanēnāhaṁ majjiṣyē tanmajjanē majjayituṁ kiṁ yuvābhyāṁ śakṣyatē? tau pratyūcatuḥ śakṣyatē|
39 Te vaengah te rhoi loh amah te, “Ka noeng ngawn,” a ti nah rhoi. Tedae Jesuh loh amih rhoi taengah, “Ka ok boengloeng te na ok rhoi vetih ka nuem baptisma te na nuem rhoi ni.
tadā yīśuravadat yēna kaṁsēnāhaṁ pāsyāmi tēnāvaśyaṁ yuvāmapi pāsyathaḥ, yēna majjanēna cāhaṁ majjiyyē tatra yuvāmapi majjiṣyēthē|
40 Tedae kai kah banvoei bantang ah ngol ham te kai loh paek ham om pawt tih a hmoel tangtae rhoek ham ni a om,” a ti nah.
kintu yēṣāmartham idaṁ nirūpitaṁ, tān vihāyānyaṁ kamapi mama dakṣiṇapārśvē vāmapārśvē vā samupavēśayituṁ mamādhikārō nāsti|
41 Parha rhoek loh a yaak uh vaengah James neh Johan taengah koe thatlai uh.
athānyadaśaśiṣyā imāṁ kathāṁ śrutvā yākūbyōhanbhyāṁ cukupuḥ|
42 Te dongah Jesuh loh amih te a khue tih, “Namtom rhoek aka mawt tah amamih aka vueinan tih amamih khuikah aka len loh amih aka huttet la a ngai uh te na ming uh.
kintu yīśustān samāhūya babhāṣē, anyadēśīyānāṁ rājatvaṁ yē kurvvanti tē tēṣāmēva prabhutvaṁ kurvvanti, tathā yē mahālōkāstē tēṣām adhipatitvaṁ kurvvantīti yūyaṁ jānītha|
43 Nangmih ah te tlam te om boel saeh. Tedae nangmih ah a len la om aka ngaih long tah nangmih kah tueihyoeih la om saeh.
kintu yuṣmākaṁ madhyē na tathā bhaviṣyati, yuṣmākaṁ madhyē yaḥ prādhānyaṁ vāñchati sa yuṣmākaṁ sēvakō bhaviṣyati,
44 Te phoeiah nangmih ah lamhma la om ham aka ngaih long tah hlang boeih kah sal la om saeh.
yuṣmākaṁ yō mahān bhavitumicchati sa sarvvēṣāṁ kiṅkarō bhaviṣyati|
45 Hlang capa tah hlang thotat sak ham pawt tih sak ham pah ham neh a hinglu te ping kah tlansum la paek ham ni halo,” a ti nah.
yatō manuṣyaputraḥ sēvyō bhavituṁ nāgataḥ sēvāṁ karttāṁ tathānēkēṣāṁ paritrāṇasya mūlyarūpasvaprāṇaṁ dātuñcāgataḥ|
46 Te phoeiah Jerikho la pawk uh tih Jerikho lamkah a hnukbang rhoek khaw, hlangping khaw huhut khong uh. Te vaengah Timaeus capa Bartimaeus buhbih mikdael te long taengah ngol.
atha tē yirīhōnagaraṁ prāptāstasmāt śiṣyai rlōkaiśca saha yīśō rgamanakālē ṭīmayasya putrō barṭīmayanāmā andhastanmārgapārśvē bhikṣārtham upaviṣṭaḥ|
47 Nazareth Jesuh om tila a yaak vaengah koe pang tih, “David capa Jesuh kai n'rhen lah,” a ti nah.
sa nāsaratīyasya yīśōrāgamanavārttāṁ prāpya prōcai rvaktumārēbhē, hē yīśō dāyūdaḥ santāna māṁ dayasva|
48 Te dongah anih te hilphah sak ham muep a sim uh. Tedae te long khaw anah la lat pang tih, “David capa, kai n'rhen lah,” a ti.
tatōnēkē lōkā maunībhavēti taṁ tarjayāmāsuḥ, kintu sa punaradhikamuccai rjagāda, hē yīśō dāyūdaḥ santāna māṁ dayasva|
49 Te dongah Jesuh te pai tih, “Anih ke khue uh,” a ti nah. Te dongah mikdael te a khue uh tih, “Thoo, na ngaimong sak, nang n'khue coeng,” a ti na uh.
tadā yīśuḥ sthitvā tamāhvātuṁ samādidēśa, tatō lōkāstamandhamāhūya babhāṣirē, hē nara, sthirō bhava, uttiṣṭha, sa tvāmāhvayati|
50 Te long khaw a himbai te a voeih tih a cungpet doela Jesuh taengah pawk.
tadā sa uttarīyavastraṁ nikṣipya prōtthāya yīśōḥ samīpaṁ gataḥ|
51 Te phoeiah Jesuh loh anih te a doo tih, “Na ngaih te kan saii pawn eh,” a ti nah. Te dongah mikdael loh Jesuh taengah, “Rhabboni, ka hmuh van lah mako,” a ti nah.
tatō yīśustamavadat tvayā kiṁ prārthyatē? tubhyamahaṁ kiṁ kariṣyāmī? tadā sōndhastamuvāca, hē gurō madīyā dr̥ṣṭirbhavēt|
52 Te vaengah Jesuh loh anih te, “Cet laeh, namah kah tangnah loh nang n'khang coeng,” a ti nah. Te vaengah tlek a hmuh tih longpueng ah Jeusuh pahoi a vai.
tatō yīśustamuvāca yāhi tava viśvāsastvāṁ svasthamakārṣīt, tasmāt tatkṣaṇaṁ sa dr̥ṣṭiṁ prāpya pathā yīśōḥ paścād yayau|

< Marku 10 >