< Luka 4 >
1 Jesuh tah Jordan lamloh Mueihla Cim a baetawt la mael tih Mueihla loh khosoek la a khuen.
tataḥ paraṁ yīśuḥ pavitreṇātmanā pūrṇaḥ san yarddananadyāḥ parāvṛtyātmanā prāntaraṁ nītaḥ san catvāriṁśaddināni yāvat śaitānā parīkṣito'bhūt,
2 Rhaithae loh khohnin sawmli a noemcai. Tekah khohnin vaengah caak pakhat khaw a caak kolla bungpong neh a thok sak.
kiñca tāni sarvvadināni bhojanaṁ vinā sthitatvāt kāle pūrṇe sa kṣudhitavān|
3 Te vaengah anih te rhaithae loh, “Pathen capa la na om atah, lungto he voek lamtah buh la poeh saeh,” a ti nah.
tataḥ śaitānāgatya tamavadat tvaṁ cedīśvarasya putrastarhi prastarānetān ājñayā pūpān kuru|
4 Te dongah anih te Jesuh loh, “'Hlang long he buh bueng neh hing boel saeh, 'tila a daek coeng ta,” a ti nah.
tadā yīśuruvāca, lipirīdṛśī vidyate manujaḥ kevalena pūpena na jīvati kintvīśvarasya sarvvābhirājñābhi rjīvati|
5 Te phoeiah anih te a khuen tih a tue kolkalh rhuet ah lunglai kah ram rhoek te boeih a tueng.
tadā śaitān tamuccaṁ parvvataṁ nītvā nimiṣaikamadhye jagataḥ sarvvarājyāni darśitavān|
6 Te vaengah anih te rhaithae loh, “Hekah saithainah boeih neh a thangpomnah he nang kam pae eh?, kai taengah m'paek coeng dongah ka ngaih te tah ka paek mai.
paścāt tamavādīt sarvvam etad vibhavaṁ pratāpañca tubhyaṁ dāsyāmi tan mayi samarpitamāste yaṁ prati mamecchā jāyate tasmai dātuṁ śaknomi,
7 Te dongah, nang khaw kai taengah na bakop atah nang hamla boeih om bitni,” a ti nah.
tvaṁ cenmāṁ bhajase tarhi sarvvametat tavaiva bhaviṣyati|
8 Tedae Jesuh loh anih te a doo tih, “A daek tangtae coeng ni, BOEIPA na Pathen mah bawk lamtah amah bueng mah thothueng,” a ti nah.
tadā yīśustaṁ pratyuktavān dūrī bhava śaitān lipirāste, nijaṁ prabhuṁ parameśvaraṁ bhajasva kevalaṁ tameva sevasva ca|
9 Te phoeiah anih te Jerusalem la a khuen tih bawkim kah tlungsoi ah a pai sak. Te vaengah anih te, “Pathen capa la na om atah, he lamloh namah te cungpung thuk.
atha śaitān taṁ yirūśālamaṁ nītvā mandirasya cūḍāyā upari samupaveśya jagāda tvaṁ cedīśvarasya putrastarhi sthānādito lamphitvādhaḥ
10 A daek tangtae vanbangla amah kah puencawn rhoek te nang aka khoem ham namah yueng a uen bitni.
pata yato lipirāste, ājñāpayiṣyati svīyān dūtān sa parameśvaraḥ|
11 Na kho te lungto dongah na tongtah ve a ti dongah nang te a kut neh n'dom uh bitni,” a ti nah.
rakṣituṁ sarvvamārge tvāṁ tena tvaccaraṇe yathā| na laget prastarāghātastvāṁ dhariṣyanti te tathā|
12 Tedae anih Jesuh loh a doo tih, “A thui coeng te ta, BOEIPA na Pathen te noemcai boeh,” a ti nah.
tadā yīśunā pratyuktam idamapyuktamasti tvaṁ svaprabhuṁ pareśaṁ mā parīkṣasva|
13 Rhaithae loh a noemcainah te boeih a soep coeng dongah a tuetang a pha hlan duela anih taeng lamloh nong.
paścāt śaitān sarvvaparīkṣāṁ samāpya kṣaṇāttaṁ tyaktvā yayau|
14 Jesuh tah Mueihla kah thaomnah neh Galilee la mael. Te vaengah anih kah olthang te te rhoek pingpang tom ah cet.
tadā yīśurātmaprabhāvāt punargālīlpradeśaṁ gatastadā tatsukhyātiścaturdiśaṁ vyānaśe|
15 Amamih kah tunim ah khaw a thuituen tih hlang boeih loh a thangpom.
sa teṣāṁ bhajanagṛheṣu upadiśya sarvvaiḥ praśaṁsito babhūva|
16 Te phoeiah aka khut a om nah Nazareth la pawk. Tedae a sainoek bangla Sabbath hnin ah tunim khuila kun tih ca tae hamla pai.
atha sa svapālanasthānaṁ nāsaratpurametya viśrāmavāre svācārād bhajanagehaṁ praviśya paṭhitumuttasthau|
17 Te vaengah anih te tonghma Isaiah kah cabu te a doe uh. Cabu te a hlam vaengah tekah hmuen ah a daek tangtae aka om te a hmuh;
tato yiśayiyabhaviṣyadvādinaḥ pustake tasya karadatte sati sa tat pustakaṁ vistāryya yatra vakṣyamāṇāni vacanāni santi tat sthānaṁ prāpya papāṭha|
18 BOEIPA Mueihla loh kai n'om thil tih khodaeng te olthangthen phong pah ham kai ng'koelh coeng. Hlangsol taengah khodawkngainah, mikdael taengah khoval te hoe pah ham, a haemtaek rhoek te khodawkngainah khuila tueih ham,
ātmā tu parameśasya madīyopari vidyate| daridreṣu susaṁvādaṁ vaktuṁ māṁ sobhiṣiktavān| bhagnāntaḥ karaṇāllokān susvasthān karttumeva ca| bandīkṛteṣu lokeṣu mukte rghoṣayituṁ vacaḥ| netrāṇi dātumandhebhyastrātuṁ baddhajanānapi|
19 BOEIPA kah kum uem om te hoe ham kai n'tueih coeng.
pareśānugrahe kālaṁ pracārayitumeva ca| sarvvaitatkaraṇārthāya māmeva prahiṇoti saḥ||
20 Cabu te a awn tih tueihyoeih taengla a mael phoeiah ngol. Te dongah tunim ah aka om rhoek kah a mik loh anih te boeih a hmaitang uh.
tataḥ pustakaṁ badvvā paricārakasya haste samarpya cāsane samupaviṣṭaḥ, tato bhajanagṛhe yāvanto lokā āsan te sarvve'nanyadṛṣṭyā taṁ vilulokire|
21 Te dongah amih te, “Tihnin ah olcim he nangmih hna khuiah soep coeng,” pahoi a ti nah.
anantaram adyaitāni sarvvāṇi likhitavacanāni yuṣmākaṁ madhye siddhāni sa imāṁ kathāṁ tebhyaḥ kathayitumārebhe|
22 Te vaengah anih te boeih a oep uh tih a ka lamkah aka thoeng lungvatnah olka dongah a ngaihmang uh. Te dongah, “Joseph capa moenih a he?,” a ti uh.
tataḥ sarvve tasmin anvarajyanta, kiñca tasya mukhānnirgatābhiranugrahasya kathābhiścamatkṛtya kathayāmāsuḥ kimayaṁ yūṣaphaḥ putro na?
23 Te dongah amih te, “Siboei la, 'Namah mah hoeih vaikhai,’ a ti, nuettahnah he kai taengah na thui uh tangkhuet. Kapernaum ah aka om te boeih ka yaak uh coeng, he khaw namah tolrhum ah saii,’ na ti uh.
tadā so'vādīd he cikitsaka svameva svasthaṁ kuru kapharnāhūmi yadyat kṛtavān tadaśrauṣma tāḥ sarvāḥ kriyā atra svadeśe kuru kathāmetāṁ yūyamevāvaśyaṁ māṁ vadiṣyatha|
24 Tedae nangmih taengah rhep ka thui, Amah tolrhum ah a uem uh tonghma a om moenih.
punaḥ sovādīd yuṣmānahaṁ yathārthaṁ vadāmi, kopi bhaviṣyadvādī svadeśe satkāraṁ na prāpnoti|
25 Nangmih te oltak ni kan thui. Elijah tue vaengah Israel khuiah nuhmai muep om. Te vaengah vaan ke kum thum hla rhuk a khaih tih, khokha loh diklai pum ah muep om.
aparañca yathārthaṁ vacmi, eliyasya jīvanakāle yadā sārddhatritayavarṣāṇi yāvat jaladapratibandhāt sarvvasmin deśe mahādurbhikṣam ajaniṣṭa tadānīm isrāyelo deśasya madhye bahvyo vidhavā āsan,
26 Te vaengah Sidoni Zarephath kah nuhmai nu taeng pawt atah amih taengla Elijah a tueih moenih.
kintu sīdonpradeśīyasāriphatpuranivāsinīm ekāṁ vidhavāṁ vinā kasyāścidapi samīpe eliyaḥ prerito nābhūt|
27 Tonghma Elisha tue vaengah Israel khuiah hmaibae muep om dae, Syria Naaman pawt atah amih a cing pah moenih,” a ti nah.
aparañca ilīśāyabhaviṣyadvādividyamānatākāle isrāyeldeśe bahavaḥ kuṣṭhina āsan kintu surīyadeśīyaṁ nāmānkuṣṭhinaṁ vinā kopyanyaḥ pariṣkṛto nābhūt|
28 Te rhoek te a yaak uh vaengah tunim khuikah rhoek tah a thinsanah neh boeih hah uh.
imāṁ kathāṁ śrutvā bhajanagehasthitā lokāḥ sakrodham utthāya
29 Te dongah thoo uh tih Jesuh te kho voel la a haek uh. Anih te tulh ham amamih kah a sak khopuei tlang kah pango la a khuen uh.
nagarāttaṁ bahiṣkṛtya yasya śikhariṇa upari teṣāṁ nagaraṁ sthāpitamāste tasmānnikṣeptuṁ tasya śikharaṁ taṁ ninyuḥ
30 Tedae amih te a laklung ah a va tih cet.
kintu sa teṣāṁ madhyādapasṛtya sthānāntaraṁ jagāma|
31 Te phoeiah Galilee khopuei, Kapernaum la suntla thuk tih, Sabbath vaengah amih aka thuituen la pahoi om.
tataḥ paraṁ yīśurgālīlpradeśīyakapharnāhūmnagara upasthāya viśrāmavāre lokānupadeṣṭum ārabdhavān|
32 A ol tah saithainah neh a om dongah a thuituennah te a ngaihmang uh.
tadupadeśāt sarvve camaccakru ryatastasya kathā gurutarā āsan|
33 Te vaengah rhaithae kah rhalawt mueihla aka kaem hlang te tunim khuiah om tih ol ue la pang.
tadānīṁ tadbhajanagehasthito'medhyabhūtagrasta eko jana uccaiḥ kathayāmāsa,
34 “Aya! Nazareth Jesuh, nang taeng neh kaimih taengah balae aka om? Kaimih aka poci sak ham nim na pawk? Nang te kan ming ta, Pathen kah hlangcim la na om ta,” a ti.
he nāsaratīyayīśo'smān tyaja, tvayā sahāsmākaṁ kaḥ sambandhaḥ? kimasmān vināśayitumāyāsi? tvamīśvarasya pavitro jana etadahaṁ jānāmi|
35 Tedae anih te Jesuh loh a ho tih, “Paa lamtah anih lamloh cet,” a ti nah. Te dongah anih te rhaithae loh a laklung la a voeih tih a tloh kolla anih te a caeh tak.
tadā yīśustaṁ tarjayitvāvadat maunī bhava ito bahirbhava; tataḥ somedhyabhūtastaṁ madhyasthāne pātayitvā kiñcidapyahiṁsitvā tasmād bahirgatavān|
36 Te vaengah ngaihmangnah loh boeih a thoeng thil uh. Te dongah khat neh khat te voek uh tih, “Mebang olka nim he, saithainah neh a thaomnah dongah rhalawt mueihla rhoek a tueih tih, a caeh uh mai he,” a ti uh.
tataḥ sarvve lokāścamatkṛtya parasparaṁ vaktumārebhire koyaṁ camatkāraḥ| eṣa prabhāveṇa parākrameṇa cāmedhyabhūtān ājñāpayati tenaiva te bahirgacchanti|
37 Te dongah Jesuh kah olhum tah te rhoekg pingpang kah a hmuen boeih la pawk.
anantaraṁ caturdiksthadeśān tasya sukhyātirvyāpnot|
38 Tunim lamloh thoo tih Simon im la kun. Te vaengah Simon masae te satloh om tih a nan malcal. Te dongah anih kongah Jesuh te a dawt uh.
tadanantaraṁ sa bhajanagehād bahirāgatya śimono niveśanaṁ praviveśa tadā tasya śvaśrūrjvareṇātyantaṁ pīḍitāsīt śiṣyāstadarthaṁ tasmin vinayaṁ cakruḥ|
39 Anih te a pai thil tih tloh te a ho daengah anih te tloh loh a hlah. Te dongah pahoi thoo tih amih te a kok.
tataḥ sa tasyāḥ samīpe sthitvā jvaraṁ tarjayāmāsa tenaiva tāṁ jvaro'tyākṣīt tataḥ sā tatkṣaṇam utthāya tān siṣeve|
40 Khomik a tlak vaengah tlohtat cungkuem neh tattloel la aka om boeih te Jesuh taengla a khuen uh. Amih pakhat rhip te kut a tloeng thil tih amih te a hoeih sak.
atha sūryyāstakāle sveṣāṁ ye ye janā nānārogaiḥ pīḍitā āsan lokāstān yīśoḥ samīpam āninyuḥ, tadā sa ekaikasya gātre karamarpayitvā tānarogān cakāra|
41 A yet taeng lamkah rhaithae rhoek khaw nong uh. Te phoeiah pang uh tih, “Nang tah Pathen capa ni,” a ti nah. Anih te Khrih ni tila a ming uh dongah amih te a ho tih thui sak voel pawh.
tato bhūtā bahubhyo nirgatya cītśabdaṁ kṛtvā ca babhāṣire tvamīśvarasya putro'bhiṣiktatrātā; kintu sobhiṣiktatrāteti te vividuretasmāt kāraṇāt tān tarjayitvā tadvaktuṁ niṣiṣedha|
42 Khothaih a pha vaengah khoe uh tih khosoek hmuen te a paan. Tedae hlangping loh anih te a toem uh tih anih te a paan uh. Te phoeiah amih taeng lamkah a nong pawt ham Jesuh te a tuuk uh.
aparañca prabhāte sati sa vijanasthānaṁ pratasthe paścāt janāstamanvicchantastannikaṭaṁ gatvā sthānāntaragamanārthaṁ tamanvarundhan|
43 Tedae amih te, “Pathen kah ram te kho tloe rhoek taengah khaw ka thui ham a kuek dongah ni n'tueih,” a ti nah.
kintu sa tān jagāda, īśvarīyarājyasya susaṁvādaṁ pracārayitum anyāni purāṇyapi mayā yātavyāni yatastadarthameva preritohaṁ|
44 Te dongah Judea ah om tih tunim ah olthangthen a hoe.
atha gālīlo bhajanageheṣu sa upadideśa|