< Luka 22 >

1 Yoom a ti uh vaidamding khotue tah yoei coeng.
aparañca kiṇvaśūnyapūpotsavasya kāla upasthite
2 Te vaengah khosoihham rhoek neh cadaek rhoek loh pilnam te loei a rhih uh dongah Jesuh metla ng'ngawn eh tila a mae uh.
pradhānayājakā adhyāyakāśca yathā taṁ hantuṁ śaknuvanti tathopāyām aceṣṭanta kintu lokebhyo bibhyuḥ|
3 Te vaengah Satan loh hlainit khuikah hlangmi pakhat la aka om Iskariot a ti uh Judas te a kun thil.
etastin samaye dvādaśaśiṣyeṣu gaṇita īṣkariyotīyarūḍhimān yo yihūdāstasyāntaḥkaraṇaṁ śaitānāśritatvāt
4 Te dongah cet tih amih taengla Jesuh metla a voeih ham khaw khosoihham rhoek neh imtawt boei rhoek te a voek.
sa gatvā yathā yīśuṁ teṣāṁ kareṣu samarpayituṁ śaknoti tathā mantraṇāṁ pradhānayājakaiḥ senāpatibhiśca saha cakāra|
5 Te vaengah a uem uh tih anih te tangka paek ham a kotluep uh.
tena te tuṣṭāstasmai mudrāṁ dātuṁ paṇaṁ cakruḥ|
6 Ko a tluep puei tih, amih hlangping kah mikvoelh ah Jesuh voeih ham a tuethen te a dawn.
tataḥ soṅgīkṛtya yathā lokānāmagocare taṁ parakareṣu samarpayituṁ śaknoti tathāvakāśaṁ ceṣṭitumārebhe|
7 Vaidamding khohnin tah a pha coeng. Te vaengah yoom te ngawn ham a kuek.
atha kiṇvaśūnyapūpotmavadine, arthāt yasmin dine nistārotsavasya meṣo hantavyastasmin dine
8 Te dongah Peter neh Johan te a tueih tih, “Cet rhoi lamtah mamih kah yoom n'caak ham te rhoekbah rhoi,” a ti nah.
yīśuḥ pitaraṁ yohanañcāhūya jagāda, yuvāṁ gatvāsmākaṁ bhojanārthaṁ nistārotsavasya dravyāṇyāsādayataṁ|
9 Amih rhoi long khaw amah taengah, “Melam saii ham na ngaih?” a ti nah.
tadā tau papracchatuḥ kucāsādayāvo bhavataḥ kecchā?
10 Jesuh loh amih rhoi te, “Khopuei la na kun rhoi vaengah, tuitang dongah tui aka phuei hlang pakhat loh nangmih rhoi te n'doe ni. Anih loh a kun thil im duela anih te vai rhoi ne.
tadā sovādīt, nagare praviṣṭe kaścijjalakumbhamādāya yuvāṁ sākṣāt kariṣyati sa yanniveśanaṁ praviśati yuvāmapi tanniveśanaṁ tatpaścāditvā niveśanapatim iti vākyaṁ vadataṁ,
11 Te phoeiah im kungmah te, ‘Nang taengah saya loh, “Yinpanah tah melam a om, te ah te ka hnukbang rhoek te Yoom ka caak puei mai eh,” a ti,’ ti nah.
yatrāhaṁ nistārotsavasya bhojyaṁ śiṣyaiḥ sārddhaṁ bhoktuṁ śaknomi sātithiśālā kutra? kathāmimāṁ prabhustvāṁ pṛcchati|
12 Anih loh imhman aka ka te a khoem tangtae la nangmih rhoi n'tueng bitni, te ah te rhoekbah rhoi,” a ti nah.
tataḥ sa jano dvitīyaprakoṣṭhīyam ekaṁ śastaṁ koṣṭhaṁ darśayiṣyati tatra bhojyamāsādayataṁ|
13 A caeh rhoi vaengah a ti nah bangla a hmuh rhoi tih Yoom te a rhoekbah rhoi.
tatastau gatvā tadvākyānusāreṇa sarvvaṁ dṛṣdvā tatra nistārotsavīyaṁ bhojyamāsādayāmāsatuḥ|
14 A tue loh a pha vaengah, amah taengkah caeltueih rhoek te a ngol puei.
atha kāla upasthite yīśu rdvādaśabhiḥ preritaiḥ saha bhoktumupaviśya kathitavān
15 Te phoeiah amih te, “Ka patang hlanah nangmih neh Yoom caak ham he thincavat la ka hue.
mama duḥkhabhogāt pūrvvaṁ yubhābhiḥ saha nistārotsavasyaitasya bhojyaṁ bhoktuṁ mayātivāñchā kṛtā|
16 Nangmih taengah kan thui, Pathen kah ram ah a soep hlan atah he he ka ca voel mahpawh,” a ti nah.
yuṣmān vadāmi, yāvatkālam īśvararājye bhojanaṁ na kariṣye tāvatkālam idaṁ na bhokṣye|
17 Boengloeng te a loh tih a uem phoeiah, “He he lo uh lamtah namamih te tael uh thae.
tadā sa pānapātramādāya īśvarasya guṇān kīrttayitvā tebhyo datvāvadat, idaṁ gṛhlīta yūyaṁ vibhajya pivata|
18 Nangmih taengah ka thui, tahae lamloh Pathen ram a pai hlan khuiah misur thaih te ka o voel mahpawh,” a ti nah.
yuṣmān vadāmi yāvatkālam īśvararājatvasya saṁsthāpanaṁ na bhavati tāvad drākṣāphalarasaṁ na pāsyāmi|
19 Vaidam te a loh tih a uem phoeiah a aeh tih amih te a paek. Te vaengah, “He tah nangmih hamla ka paek ka pum ni. Kai poekkoepnah neh he he saii uh,” a ti nah.
tataḥ pūpaṁ gṛhītvā īśvaraguṇān kīrttayitvā bhaṅktā tebhyo datvāvadat, yuṣmadarthaṁ samarpitaṁ yanmama vapustadidaṁ, etat karmma mama smaraṇārthaṁ kurudhvaṁ|
20 Te vanbangla boengloeng te khaw a vael uh tih, “He boengloeng tah ka thii dongkah paipi thai ni, te tah nangmih ham long coeng.
atha bhojanānte tādṛśaṁ pātraṁ gṛhītvāvadat, yuṣmatkṛte pātitaṁ yanmama raktaṁ tena nirṇītanavaniyamarūpaṁ pānapātramidaṁ|
21 Tedae caboei dongah kamah aka om puei kah a kut loh kamah m'voeih coeng he.
paśyata yo māṁ parakareṣu samarpayiṣyati sa mayā saha bhojanāsana upaviśati|
22 Hlang Capa tah a hmoel tangtae bangla cet pai dae, anih dongah hlang aka voei hlang te tah anunae,” a ti.
yathā nirūpitamāste tadanusāreṇā manuṣyaputrasya gati rbhaviṣyati kintu yastaṁ parakareṣu samarpayiṣyati tasya santāpo bhaviṣyati|
23 Te dongah te bang saii hamla aka caii te amih lakli ah u lam nim a pawk ve tila amamih khuiah koe oelh uh thae.
tadā teṣāṁ ko jana etat karmma kariṣyati tat te parasparaṁ praṣṭumārebhire|
24 Te vaengah amih khuiah tanglue la om ham aka koih te unim tila, amamih khuiah tuituknah khaw om.
aparaṁ teṣāṁ ko janaḥ śreṣṭhatvena gaṇayiṣyate, atrārthe teṣāṁ vivādobhavat|
25 Tedae amih taengah Jesuh loh, “Namtom manghai rhoek loh amih a tulnoi uh tih a buem rhapsat te hlangrhoei rhoek la a khue uh.
asmāt kāraṇāt sovadat, anyadeśīyānāṁ rājānaḥ prajānāmupari prabhutvaṁ kurvvanti dāruṇaśāsanaṁ kṛtvāpi te bhūpatitvena vikhyātā bhavanti ca|
26 Tedae nangmih tah te tlam moenih, nangmih khuiah aka tanglue loh a noe bangla om saeh, hlang aka mawt long khaw aka thotat la om saeh.
kintu yuṣmākaṁ tathā na bhaviṣyati, yo yuṣmākaṁ śreṣṭho bhaviṣyati sa kaniṣṭhavad bhavatu, yaśca mukhyo bhaviṣyati sa sevakavadbhavatu|
27 Te dongah aka vael neh aka thothat khuiah ulae aka tanglue? Aka vael te moenih a? Tedae kai tah nangmih lakli ah aka thotat lam ni ka om.
bhojanopaviṣṭaparicārakayoḥ kaḥ śreṣṭhaḥ? yo bhojanāyopaviśati sa kiṁ śreṣṭho na bhavati? kintu yuṣmākaṁ madhye'haṁ paricāraka̮ivāsmi|
28 Nangmih tah kai kah cuekhalhnah khuikah he kai neh aka tukkai la na om uh.
aparañca yuyaṁ mama parīkṣākāle prathamamārabhya mayā saha sthitā
29 Ram te a pa loh kai taengah a hal bangla nangmih taengah kai loh kang hal coeng.
etatkāraṇāt pitrā yathā madarthaṁ rājyamekaṁ nirūpitaṁ tathāhamapi yuṣmadarthaṁ rājyaṁ nirūpayāmi|
30 Te daengah ni ka ram kah ka caboei dongah na caak na ok uh eh. Te vaengah Israel kah lai aka tloek koca hlainit te ngolkhoel soah na ngol thil uh ni.”
tasmān mama rājye bhojanāsane ca bhojanapāne kariṣyadhve siṁhāsaneṣūpaviśya cesrāyelīyānāṁ dvādaśavaṁśānāṁ vicāraṁ kariṣyadhve|
31 “Simon, Simon, Satan loh cang bangla hlaih ham nangmih n'laem coeng te.
aparaṁ prabhuruvāca, he śimon paśya tita̮unā dhānyānīva yuṣmān śaitān cālayitum aicchat,
32 Kai tah nang kah tangnah te a muei pawt ham ni nang ham ka thangthui. Tedae na bal vaengah na manuca rhoek te duel nawn,” a ti nah.
kintu tava viśvāsasya lopo yathā na bhavati etat tvadarthaṁ prārthitaṁ mayā, tvanmanasi parivarttite ca bhrātṛṇāṁ manāṁsi sthirīkuru|
33 Tedae Simon loh, “Boeipa, namah nen tah thongim neh duek paan ham khaw sikim la ka om ngawn,” a ti nah.
tadā sovadat, he prabhohaṁ tvayā sārddhaṁ kārāṁ mṛtiñca yātuṁ majjitosmi|
34 Jesuh loh, “Peter, namah taengah kan thui, kai hmat hamla voeithum na huek uh hlan atah tihnin ah ai khong mahpawh,” a ti nah.
tataḥ sa uvāca, he pitara tvāṁ vadāmi, adya kukkuṭaravāt pūrvvaṁ tvaṁ matparicayaṁ vāratrayam apahvoṣyase|
35 Te phoeiah amih te, “Sungkoi, sungsa neh khokhom khuen kolla nangmih kan tueih vaengah pakhat khaw na hlavawt uh pawt nim?” a ti nah. Te vaengah amih loh, “Om pawh,” a ti uh.
aparaṁ sa papraccha, yadā mudrāsampuṭaṁ khādyapātraṁ pādukāñca vinā yuṣmān prāhiṇavaṁ tadā yuṣmākaṁ kasyāpi nyūnatāsīt? te procuḥ kasyāpi na|
36 Te phoeiah amih te, “Tedae tahae atah, sungkoi aka khueh loh khuen saeh, sungsa khaw khuen saeh. Aka khueh pawt loh a himbai te yoi saeh lamtah cunghang lai saeh.
tadā sovadat kintvidānīṁ mudrāsampuṭaṁ khādyapātraṁ vā yasyāsti tena tadgrahītavyaṁ, yasya ca kṛpāṇo nāsti tena svavastraṁ vikrīya sa kretavyaḥ|
37 Nangmih ham kan thui, a daek tangtae te kai soah a soep ham a kuek. ‘Anih te lailak rhoek neh a tae thil,’ a ti, kai kawng loh hmakhah a pha,” a ti nah.
yato yuṣmānahaṁ vadāmi, aparādhijanaiḥ sārddhaṁ gaṇitaḥ sa bhaviṣyati| idaṁ yacchāstrīyaṁ vacanaṁ likhitamasti tanmayi phaliṣyati yato mama sambandhīyaṁ sarvvaṁ setsyati|
38 Te vaengah amih loh, “Boeipa, cunghang yungnit om he,” a ti na uh. Te dongah Jesuh loh amih te, “Rhoeh coeng te,” a ti nah.
tadā te procuḥ prabho paśya imau kṛpāṇau| tataḥ sovadad etau yatheṣṭau|
39 A khosing vanbangla cet tih Olive tlang te a paan. Te vaengah hnukbang rhoek long khaw anih te a vai uh.
atha sa tasmādvahi rgatvā svācārānusāreṇa jaitunanāmādriṁ jagāma śiṣyāśca tatpaścād yayuḥ|
40 A hmuen a pha vaengah amih te, “Cuekhalhnah khuiah kun pawt ham thangthui uh,” a ti nah.
tatropasthāya sa tānuvāca, yathā parīkṣāyāṁ na patatha tadarthaṁ prārthayadhvaṁ|
41 Te phoeiah Jesuh tah amih taeng lamloh lungto dongat tluk ah khoe uh tih, khuklu cungkueng neh thangthui.
paścāt sa tasmād ekaśarakṣepād bahi rgatvā jānunī pātayitvā etat prārthayāñcakre,
42 Te vaengah, “A pa, na ngaih atah boengloeng he, kai taeng lamkah loh khoe mai. Tedae kai kongaih boel saeh lamtah namah kongaih la om saeh,” a ti.
he pita ryadi bhavān sammanyate tarhi kaṁsamenaṁ mamāntikād dūraya kintu madicchānurūpaṁ na tvadicchānurūpaṁ bhavatu|
43 Te vaengah vaan lamkah puencawn te a taengah phoe tih anih te thaa a cong pah.
tadā tasmai śaktiṁ dātuṁ svargīyadūto darśanaṁ dadau|
44 A thangthui te khaw thingthuelnah la mat a om pah. A hlantui khaw a thii cip bangla a om pah tih diklai la a bo pah.
paścāt sotyantaṁ yātanayā vyākulo bhūtvā punardṛḍhaṁ prārthayāñcakre, tasmād bṛhacchoṇitabindava iva tasya svedabindavaḥ pṛthivyāṁ patitumārebhire|
45 Thangthuinah lamloh thoo tih hnukbang rhoek taengla a pawk vaengah a kothaenah lamloh a ih uh te a hmuh.
atha prārthanāta utthāya śiṣyāṇāṁ samīpametya tān manoduḥkhino nidritān dṛṣṭvāvadat
46 Te dongah amih te, “Balae tih na ih uh? Thoo uh lamtah thangthui uh, te daengah ni cuekhalhnah khuila na kun uh pawt eh,” a ti nah.
kuto nidrātha? parīkṣāyām apatanārthaṁ prarthayadhvaṁ|
47 A thui vaengah hlangping tarha ha pawk. Te vaengah hlainit khuikah pakhat Judas a ti long te amih hmaiah a lamhma pah tih Jesuh te mok hamla a paan.
etatkathāyāḥ kathanakāle dvādaśaśiṣyāṇāṁ madhye gaṇito yihūdānāmā janatāsahitasteṣām agre calitvā yīśoścumbanārthaṁ tadantikam āyayau|
48 Tedae Jesuh loh amah te, “Judas, moknah mai neh hlang capa te na voeih nama?” a ti nah.
tadā yīśuruvāca, he yihūdā kiṁ cumbanena manuṣyaputraṁ parakareṣu samarpayasi?
49 A taengkah rhoek loh a hmuh uh vaengah aka om ham te, “Boeipa, cunghang neh ka boeng uh koinih ta,” a ti na uh.
tadā yadyad ghaṭiṣyate tadanumāya saṅgibhiruktaṁ, he prabho vayaṁ ki khaṅgena ghātayiṣyāmaḥ?
50 Te dongah amih khuikah pakhat loh khosoihham kah sal te a boeng tih a bantang hna a pat pah.
tata ekaḥ karavālenāhatya pradhānayājakasya dāsasya dakṣiṇaṁ karṇaṁ ciccheda|
51 Tedae Jesuh loh a doo tih, “Te te hlah laeh,” a ti nah. Te phoeiah a hna te a taek pah tih a hoeih sak.
adhūnā nivarttasva ityuktvā yīśustasya śrutiṁ spṛṣṭvā svasyaṁ cakāra|
52 Te phoeiah Jesuh loh amah taengla aka pawk khosoihham rhoek neh bawkim kah imtawt boei rhoek, patong rhoek taengah, “Dingca a, cunghang neh thingboeng neh na caeh thil uh.
paścād yīśuḥ samīpasthān pradhānayājakān mandirasya senāpatīn prācīnāṁśca jagāda, yūyaṁ kṛpāṇān yaṣṭīṁśca gṛhītvā māṁ kiṁ coraṁ dharttumāyātāḥ?
53 Hnin takuem bawkim khuiah nangmih taengah ka om tih kai soah kut na thueng uh moenih. Tedae tahae tue neh yinnah kah saithainah tah nangmih ah om,” a ti nah.
yadāhaṁ yuṣmābhiḥ saha pratidinaṁ mandire'tiṣṭhaṁ tadā māṁ dharttaṁ na pravṛttāḥ, kintvidānīṁ yuṣmākaṁ samayondhakārasya cādhipatyamasti|
54 Jesuh te a tuuk uh phoeiah a mawt uh tih khosoihham im khuila a khuen uh. Tedae Peter long tah soeisoei a vai.
atha te taṁ dhṛtvā mahāyājakasya niveśanaṁ ninyuḥ| tataḥ pitaro dūre dūre paścāditvā
55 Te vaengah imtol kah a laklung ah hmai a toih uh tih a ngoltun uh hatah Peter khaw amih lakli ah ngol van.
bṛhatkoṣṭhasya madhye yatrāgniṁ jvālayitvā lokāḥ sametyopaviṣṭāstatra taiḥ sārddham upaviveśa|
56 Tedae hmaivang ah aka ngol salnu pakhat loh anih a hmuh vaengah a hmaitang tih, “He khaw he anih taengah om,” a ti nah.
atha vahnisannidhau samupaveśakāle kāciddāsī mano niviśya taṁ nirīkṣyāvadat pumānayaṁ tasya saṅge'sthāt|
57 Tedae Peter loh basa tih, “Anih, ka ming moenih, huta,” a ti nah.
kintu sa tad apahnutyāvādīt he nāri tamahaṁ na paricinomi|
58 Rhaih a om phoeiah pakhat loh anih te hmuh tih, “Nang khaw amih taengah na om van,” a ti nah. Tedae Peter loh, “Hlang khaw he, kai ka om moenih,” a ti nah.
kṣaṇāntare'nyajanastaṁ dṛṣṭvābravīt tvamapi teṣāṁ nikarasyaikajanosi| pitaraḥ pratyuvāca he nara nāhamasmi|
59 Khonoek pakhat tluk a koe phoeiah a tloe pakhat loh, “Oltak ni, he khaw anih taengah om ta, amah khaw Galilee hlang ni,” rhap a ti nah.
tataḥ sārddhadaṇḍadvayāt paraṁ punaranyo jano niścitya babhāṣe, eṣa tasya saṅgīti satyaṁ yatoyaṁ gālīlīyo lokaḥ|
60 Tedae Peter loh, “Hlang khaw he, banim na thui ka ming moenih,” a ti nah. Te tlam te a thui li vaengah ai pahoi khong.
tadā pitara uvāca he nara tvaṁ yad vadami tadahaṁ boddhuṁ na śaknomi, iti vākye kathitamātre kukkuṭo rurāva|
61 Te vaengah Peter te Boeipa loh a mael thil tih a sawt. Te daengah, “Tihnin kah ai a khong hlanah kai voeithum nan huek uh tak ni,” a ti nah vaengkah Boeipa ol te Peter loh a thoelh.
tadā prabhuṇā vyādhuṭya pitare nirīkṣite kṛkavākuravāt pūrvvaṁ māṁ trirapahnoṣyase iti pūrvvoktaṁ tasya vākyaṁ pitaraḥ smṛtvā
62 Te dongah phawn cet tih hlawk hlawk rhap.
bahirgatvā mahākhedena cakranda|
63 Jesuh te hlang rhoek loh a et uh phoeiah a tamdaeng uh tih a boh uh.
tadā yai ryīśurdhṛtaste tamupahasya praharttumārebhire|
64 Amah te a khuk uh tih a dawt uh vaengah, “Nang aka bael te unim phong lah,” a ti na uh.
vastreṇa tasya dṛśau baddhvā kapole capeṭāghātaṁ kṛtvā papracchuḥ, kaste kapole capeṭāghātaṁ kṛtavāna? gaṇayitvā tad vada|
65 A tloe nen khaw muep a salpham uh tih anih te a voek uh.
tadanyat tadviruddhaṁ bahunindāvākyaṁ vaktumārebhire|
66 Khothaih a pha vaengah pilnam kah kangham rhoek, khosoihham rhoek neh cadaek rhoek te tingtun uh. Te phoeiah Jesuh te amamih kah khoboei taengla a khuen uh.
atha prabhāte sati lokaprāñcaḥ pradhānayājakā adhyāpakāśca sabhāṁ kṛtvā madhyesabhaṁ yīśumānīya papracchuḥ, tvam abhiṣikatosi na vāsmān vada|
67 Te vaengah, “Khrih la na om atah kaimih taengah thui laeh,” a ti na uh. Tedae amih te, “Nangmih taengah kan thui cakhaw na tangnah uh loengloeng mahpawh.
sa pratyuvāca, mayā tasminnukte'pi yūyaṁ na viśvasiṣyatha|
68 Kan dawt bal cakhaw nan doo uh loengloeng mahpawh.
kasmiṁścidvākye yuṣmān pṛṣṭe'pi māṁ na taduttaraṁ vakṣyatha na māṁ tyakṣyatha ca|
69 Tahae lamkah hlang capa tah Pathen kah thaomnah bantang ah aka ngol la om pueng ni,” a ti nah.
kintvitaḥ paraṁ manujasutaḥ sarvvaśaktimata īśvarasya dakṣiṇe pārśve samupavekṣyati|
70 Tedae hlang boeih loh, “Nang tah Pathen capa la na om van a?” a ti na uh. Te dongah Jesuh loh amih te, “Ka om te na thui uh coeng,” a ti nah.
tataste papracchuḥ, rtiha tvamīśvarasya putraḥ? sa kathayāmāsa, yūyaṁ yathārthaṁ vadatha sa evāhaṁ|
71 Te vaengah amih loh, “Laipai a ngoe pueng a te? A ka lamkah te mamih loh n'yaak uh coeng,” a ti uh.
tadā te sarvve kathayāmāsuḥ, rtiha sākṣye'nsasmin asmākaṁ kiṁ prayojanaṁ? asya svamukhādeva sākṣyaṁ prāptam|

< Luka 22 >