< Luka 11 >

1 Amah a om vaengah a tue a pha tih hmuen pakhat ah thangthui. A thangthui bawt ah, a hnukbang pakhat loh Jesuh taengah, “Boeipa, kaimih he thangthui ham n'thuituen lah, Johan long khaw a hnukbang rhoek te a thuituen van,” a ti nah.
anantaraṁ sa kasmiṁścit sthāne prārthayata tatsamāptau satyāṁ tasyaikaḥ śiṣyastaṁ jagāda he prabho yohan yathā svaśiṣyān prārthayitum upadiṣṭavān tathā bhavānapyasmān upadiśatu|
2 Te dongah amih te, “Na thangthui uh vaengah, 'A pa na ming tah ciim pai saeh, na ram pai saeh.
tasmāt sa kathayāmāsa, prārthanakāle yūyam itthaṁ kathayadhvaṁ, he asmākaṁ svargasthapitastava nāma pūjyaṁ bhavatu; tava rājatvaṁ bhavatu; svarge yathā tathā pṛthivyāmapi tavecchayā sarvvaṁ bhavatu|
3 Khohhnin rhamhnin kaimih kah buh he amah khohnin ah kaimih m'pae lah.
pratyaham asmākaṁ prayojanīyaṁ bhojyaṁ dehi|
4 Kaimih kah tholhnah soah kaimih he n'hlah lah, kaimih khaw kaimih taengah laiaka ba boeih te ka hlah uh van dongah. Cuekhalhnah khuila kaimih n'khuen boeh, 'ti uh,” a ti nah.
yathā vayaṁ sarvvān aparādhinaḥ kṣamāmahe tathā tvamapi pāpānyasmākaṁ kṣamasva| asmān parīkṣāṁ mānaya kintu pāpātmano rakṣa|
5 Te phoeiah amih te, “Nangmih khuikah pakhat loh paya a khueh tih, ihdulh ah anih taengla cet mai ni. Te vaengah anih te, 'Ka paya, vaidam pa thum ah kai m'pu dae.
paścāt soparamapi kathitavān yadi yuṣmākaṁ kasyacid bandhustiṣṭhati niśīthe ca tasya samīpaṁ sa gatvā vadati,
6 Ka paya yin lamkah kai taengla ha pawk tih, anih ham ka tawn pah khaw ka khueh pawh,’ a ti nah.
he bandho pathika eko bandhu rmama niveśanam āyātaḥ kintu tasyātithyaṁ karttuṁ mamāntike kimapi nāsti, ataeva pūpatrayaṁ mahyam ṛṇaṁ dehi;
7 Te long khaw a khuiah a doo tih, 'Thakthaenah nen khaw kai n'toeh boeh. Thohka a khaih coeng, ka taengkah ka ca rhoek khaw ihnah dongla om uh coeng, nang paek ham ka tho thai mahpawh,’ a ti nah ni.
tadā sa yadi gṛhamadhyāt prativadati māṁ mā kliśāna, idānīṁ dvāraṁ ruddhaṁ śayane mayā saha bālakāśca tiṣṭhanti tubhyaṁ dātum utthātuṁ na śaknomi,
8 Nangmih taengah ka thui, anih te a paya la a om dongah thoo cakhaw pae mai mahpawh. Tedae a paya te a calaak coeng atah thoo vetih a kuek yet te a paek ni.
tarhi yuṣmānahaṁ vadāmi, sa yadi mitratayā tasmai kimapi dātuṁ nottiṣṭhati tathāpi vāraṁ vāraṁ prārthanāta utthāpitaḥ san yasmin tasya prayojanaṁ tadeva dāsyati|
9 Nangmih taengah ka thui, Bih uh lamtah, nangmih tem'paek bitni, toem uh lamtah na hmuh uh bitni, khoek uh lamtah nangmih ham a ong binit.
ataḥ kāraṇāt kathayāmi, yācadhvaṁ tato yuṣmabhyaṁ dāsyate, mṛgayadhvaṁ tata uddeśaṁ prāpsyatha, dvāram āhata tato yuṣmabhyaṁ dvāraṁ mokṣyate|
10 Aka bih loh boeih a dang tih, aka toem loh a hmuh dongah aka khoek ham khaw a ong pah ni.
yo yācate sa prāpnoti, yo mṛgayate sa evoddeśaṁ prāpnoti, yo dvāram āhanti tadarthaṁ dvāraṁ mocyate|
11 Nangmih khuikah napa pakhat te a ca loh nga a hoe vaengah, nga yueng la rhul a doe aya?
putreṇa pūpe yācite tasmai pāṣāṇaṁ dadāti vā matsye yācite tasmai sarpaṁ dadāti
12 Aiduei hoe koinih a ca te saelkhui-ta-ai a paek aya?
vā aṇḍe yācite tasmai vṛścikaṁ dadāti yuṣmākaṁ madhye ka etādṛśaḥ pitāste?
13 Te dongah nangmih a thae la aka om long pataeng, na ca rhoek te kutdoe then paek ham na ming uh atah, vaan lamkah pa loh muep a ming ngai dongah amah aka dawt rhoek te tah Mueihla Cim a paek ni,” a ti nah.
tasmādeva yūyamabhadrā api yadi svasvabālakebhya uttamāni dravyāṇi dātuṁ jānītha tarhyasmākaṁ svargasthaḥ pitā nijayācakebhyaḥ kiṁ pavitram ātmānaṁ na dāsyati?
14 Rhaithae om tih a haek hatah olmueh la ana poeh pah. Te dongah rhaithae te vawl a caeh daengah olmueh te koep cal tih hlangping khaw a ngaihmang.
anantaraṁ yīśunā kasmāccid ekasmin mūkabhūte tyājite sati sa bhūtatyakto mānuṣo vākyaṁ vaktum ārebhe; tato lokāḥ sakalā āścaryyaṁ menire|
15 Tedae amih khuikah hlangvang loh, “Rhaithae boei Beelzebul rhangnen ni rhaithae a haek,” a ti uh.
kintu teṣāṁ kecidūcu rjanoyaṁ bālasibūbā arthād bhūtarājena bhūtān tyājayati|
16 A tloe rhoek loh a noemcai uh tih vaan lamkah miknoek te anih taengah a toem uh.
taṁ parīkṣituṁ kecid ākāśīyam ekaṁ cihnaṁ darśayituṁ taṁ prārthayāñcakrire|
17 Tedae amah loh amih kah kopoek te a ming dongah amih te, “Ram boeih he amah a paekboe atah poci tih, imkhui loh imkhui a paekboe thil atah cungku.
tadā sa teṣāṁ manaḥkalpanāṁ jñātvā kathayāmāsa, kasyacid rājyasya lokā yadi parasparaṁ virundhanti tarhi tad rājyam naśyati; kecid gṛhasthā yadi parasparaṁ virundhanti tarhi tepi naśyanti|
18 Satan khaw amah neh amah paekboe uh koinih, metlam lae a ram a pai eh? Kai loh Beelzebul rhangneh rhaithae a haek na ti uh.
tathaiva śaitānapi svalokān yadi viruṇaddhi tadā tasya rājyaṁ kathaṁ sthāsyati? bālasibūbāhaṁ bhūtān tyājayāmi yūyamiti vadatha|
19 Tedae Beelzebul rhangneh rhaithae te ka haek koinih, na ca rhoek long tah u rhangnen lae a haekuh. Te dongah amih te nangmih soah laitloekkung la om uh ni.
yadyahaṁ bālasibūbā bhūtān tyājayāmi tarhi yuṣmākaṁ santānāḥ kena tyājayanti? tasmāt taeva kathāyā etasyā vicārayitāro bhaviṣyanti|
20 Tedae Pathen kah kutdawn neh rhaithae te ka haek koinih, nangmih soah Pathen kah ram ha pai coeng.
kintu yadyaham īśvarasya parākrameṇa bhūtān tyājayāmi tarhi yuṣmākaṁ nikaṭam īśvarasya rājyamavaśyam upatiṣṭhati|
21 Khangmai la aka nuet uh long ni a vongup te a hung tih a khuehtawn loh ngaimong la om van.
balavān pumān susajjamāno yatikālaṁ nijāṭṭālikāṁ rakṣati tatikālaṁ tasya dravyaṁ nirupadravaṁ tiṣṭhati|
22 Tedae anih lakah aka tlung ngai ha pawk vaengah tah anih te a noeng. Te vaengah a pangtung thil lungpok haica te a rhawt pah tih, a kutbuem a poelyoe pah.
kintu tasmād adhikabalaḥ kaścidāgatya yadi taṁ jayati tarhi yeṣu śastrāstreṣu tasya viśvāsa āsīt tāni sarvvāṇi hṛtvā tasya dravyāṇi gṛhlāti|
23 Kai taengah aka om pawt tah kai aka koek ni. Kai taengah aka coi pawt loh a thaek.
ataḥ kāraṇād yo mama sapakṣo na sa vipakṣaḥ, yo mayā saha na saṁgṛhlāti sa vikirati|
24 Mueihla thae tah hlang taeng lamkah a nong vaengah tuihang hmuen te a hil tih duemnah a tlap. Tedae hmuen a hmuh pawt vaengah, “Ka nong tak tangtae kamah im la ka mael ni,' a ti.
aparañca amedhyabhūto mānuṣasyāntarnirgatya śuṣkasthāne bhrāntvā viśrāmaṁ mṛgayate kintu na prāpya vadati mama yasmād gṛhād āgatohaṁ punastad gṛhaṁ parāvṛtya yāmi|
25 Ha pawk vaengah, im te nawt tangtae neh a khoem la a hmuh
tato gatvā tad gṛhaṁ mārjitaṁ śobhitañca dṛṣṭvā
26 Te dongah cet tih amah lakah aka thae mueihla tloe parhih te a khuen. Te phoeiah a kun puei tih pahoi a om puei dongah tekah hlang kah a hnukkhueng tah lamhma kah lakah a thae la om,” a ti nah.
tatkṣaṇam apagatya svasmādapi durmmatīn aparān saptabhūtān sahānayati te ca tadgṛhaṁ paviśya nivasanti| tasmāt tasya manuṣyasya prathamadaśātaḥ śeṣadaśā duḥkhatarā bhavati|
27 Te a thui vaengah hlangping khui lamkah huta pakhat loh ol a huel tih Jesuh te, “Nang aka yom bung neh aka cun rhang suk tah a yoethen,” a ti nah.
asyāḥ kathāyāḥ kathanakāle janatāmadhyasthā kācinnārī tamuccaiḥsvaraṁ provāca, yā yoṣit tvāṁ garbbhe'dhārayat stanyamapāyayacca saiva dhanyā|
28 Tedae Jesuh loh, “Pathen ol aka ya tih aka tuem rhoek tah a yoethen ngai,” a ti nah.
kintu sokathayat ye parameśvarasya kathāṁ śrutvā tadanurūpam ācaranti taeva dhanyāḥ|
29 Hlangping he a khawk vaengah a tong tih, “Tahae kah cadil tah rhaithae cadil ni, Miknoek te a toem uh dae Jonah kah miknoek pawt atah miknoek pae mahpawh.
tataḥ paraṁ tasyāntike bahulokānāṁ samāgame jāte sa vaktumārebhe, ādhunikā duṣṭalokāścihnaṁ draṣṭumicchanti kintu yūnasbhaviṣyadvādinaścihnaṁ vinānyat kiñciccihnaṁ tān na darśayiṣyate|
30 Jonah tah Nineveh ham miknoek la a om vanbangla, hlang capa khaw tahae kah cadil taengah om van ni.
yūnas tu yathā nīnivīyalokānāṁ samīpe cihnarūpobhavat tathā vidyamānalokānām eṣāṁ samīpe manuṣyaputropi cihnarūpo bhaviṣyati|
31 Tahae cadil hlang rhoek taengkah laitloeknah ah tuithim manghainu te thoo vetih amih te a boe sak ni. Anih tah Solomon kah cueihnah hnatun ham diklai khobawt lamkah ha pawk. He ah he Solomon lakah aka khuet om ta he.
vicārasamaye idānīntanalokānāṁ prātikūlyena dakṣiṇadeśīyā rājñī protthāya tān doṣiṇaḥ kariṣyati, yataḥ sā rājñī sulemāna upadeśakathāṁ śrotuṁ pṛthivyāḥ sīmāta āgacchat kintu paśyata sulemānopi gurutara eko jano'smin sthāne vidyate|
32 Ninevi hlang rhoek loh tahae cadil kah laitloeknah te a pai uh thil vetih a boe sak ni. Jonah kah olhoe neh a yut uh atah, he ah aka om he Jonah lakah khuet dae ta he.
aparañca vicārasamaye nīnivīyalokā api varttamānakālikānāṁ lokānāṁ vaiparītyena protthāya tān doṣiṇaḥ kariṣyanti, yato hetoste yūnaso vākyāt cittāni parivarttayāmāsuḥ kintu paśyata yūnasotigurutara eko jano'smin sthāne vidyate|
33 Hmaiim a tok te tanhnaem ah khueh pawt tih voh khuiah khaw a muek moenih. Tedae aka kun rhoek loh vangnah hmu van saeh tila hmaitung soah ni a khueh.
pradīpaṁ prajvālya droṇasyādhaḥ kutrāpi guptasthāne vā kopi na sthāpayati kintu gṛhapraveśibhyo dīptiṁ dātaṁ dīpādhāroparyyeva sthāpayati|
34 Na mik tah na pum kah hmaiim ni. Na mik loh cilrhik la a om vaengah na pum boeih te cilping la om van. Tedae a thae la a om vaengah na pum tah hmuep van.
dehasya pradīpaścakṣustasmādeva cakṣu ryadi prasannaṁ bhavati tarhi tava sarvvaśarīraṁ dīptimad bhaviṣyati kintu cakṣu ryadi malīmasaṁ tiṣṭhati tarhi sarvvaśarīraṁ sāndhakāraṁ sthāsyati|
35 Te dongah ngaithuen, na khuikah vangnah te yinnah la poeh ve.
asmāt kāraṇāt tavāntaḥsthaṁ jyoti ryathāndhakāramayaṁ na bhavati tadarthe sāvadhāno bhava|
36 Te dongah na pum te boeih vang tih cungvang ah a hmuep pakhat khaw a om pawt atah, hmaiim loh a aa neh nang n'tue vaengkah bangla phaeng aka vang la om ni,” a ti nah.
yataḥ śarīrasya kutrāpyaṁśe sāndhakāre na jāte sarvvaṁ yadi dīptimat tiṣṭhati tarhi tubhyaṁ dīptidāyiprojjvalan pradīpa iva tava savarvaśarīraṁ dīptimad bhaviṣyati|
37 A thui vaengah, Pharisee loh a taengah buh ca la anih te a cael dongah kun tih a ngol puei.
etatkathāyāḥ kathanakāle phiruśyeko bhejanāya taṁ nimantrayāmāsa, tataḥ sa gatvā bhoktum upaviveśa|
38 Buh kungah khut a nuem lamhma pawt te Pharisee loh a hmuh tih a ngaihmang.
kintu bhojanāt pūrvvaṁ nāmāṅkṣīt etad dṛṣṭvā sa phiruśyāścaryyaṁ mene|
39 Tedae Boeipa loh anih te, “Nangmih Pharisee rhoek loh boengloeng neh baelpuei kah a hmanhu tah na cil na poe coeng. Tedae na khuiah halhkanah neh halangnah ni aka bae.
tadā prabhustaṁ provāca yūyaṁ phirūśilokāḥ pānapātrāṇāṁ bhojanapātrāṇāñca bahiḥ pariṣkurutha kintu yuṣmākamanta rdaurātmyai rduṣkriyābhiśca paripūrṇaṁ tiṣṭhati|
40 Hlang ang rhoek! a sohman ah aka saii loh a khui te khaw a saii moenih a?
he sarvve nirbodhā yo bahiḥ sasarja sa eva kimanta rna sasarja?
41 Tedae a khuikah aka om te doedannah la pae uh lamtah, nangmih ham boeih caih ni.
tata eva yuṣmābhirantaḥkaraṇaṁ (īśvarāya) nivedyatāṁ tasmin kṛte yuṣmākaṁ sarvvāṇi śucitāṁ yāsyanti|
42 Anunae nangmih Pharisee rhoek! Sungii, sungsing neh toian boeih tah na paek uh dae Pathen kah tiktamnah neh lungnah tah na hnalvaluh. Saii hamla a kuek te dalrha uh tak boeh.
kintu hanta phirūśigaṇā yūyaṁ nyāyam īśvare prema ca parityajya podināyā arudādīnāṁ sarvveṣāṁ śākānāñca daśamāṁśān dattha kintu prathamaṁ pālayitvā śeṣasyālaṅghanaṁ yuṣmākam ucitamāsīt|
43 Anunae nangmih Pharisee rhoek te! tunim kah ngolhmuen then neh hnoyoih hmuen kah toidalnah ni na lungnah uh.
hā hā phirūśino yūyaṁ bhajanagehe proccāsane āpaṇeṣu ca namaskāreṣu prīyadhve|
44 Anunae nangmih aih te, hlan bangla lumrhilumrha la na om uh dongah a sokah aka pongpa hlang loh ming pawh,” a ti nah.
vata kapaṭino'dhyāpakāḥ phirūśinaśca lokāyat śmaśānam anupalabhya tadupari gacchanti yūyam tādṛgaprakāśitaśmaśānavād bhavatha|
45 Olming pakhat loh Jesuh te a doo tih, “Saya, na thui te kaimih ni nan neet,” a ti nah.
tadānīṁ vyavasthāpakānām ekā yīśumavadat, he upadeśaka vākyenedṛśenāsmāsvapi doṣam āropayasi|
46 Tedae Jesuh loh, “Nangmih olming rhoek khaw anunae, hlang rhoek te hnophueih neh phueihtloel la na nan uh tih, namamih tah na kutdawn pakhat nen khaw hnophueih te na ben uh pawh.
tataḥ sa uvāca, hā hā vyavasthāpakā yūyam mānuṣāṇām upari duḥsahyān bhārān nyasyatha kintu svayam ekāṅgulyāpi tān bhārān na spṛśatha|
47 Anunae nangmih aih, tonghma rhoek kah phuel te na sak uh dae na pa rhoek long ni amih te a ngawn.
hanta yuṣmākaṁ pūrvvapuruṣā yān bhaviṣyadvādino'vadhiṣusteṣāṁ śmaśānāni yūyaṁ nirmmātha|
48 Na pa rhoek kah a khuui la na om uh van dongah a khoboe te na rhoihuh. Tonghma rhoek te amih loh a ngawn tih nangmih loh phuel im na sak pa uh.
tenaiva yūyaṁ svapūrvvapuruṣāṇāṁ karmmāṇi saṁmanyadhve tadeva sapramāṇaṁ kurutha ca, yataste tānavadhiṣuḥ yūyaṁ teṣāṁ śmaśānāni nirmmātha|
49 Te dongah Pathen kah cueihnah long khaw, “Amih taengah tonghma rhoek neh caeltueih rhoek te ka tueih van vaengah, amih te a ngawn uh vetih a hnaemtaek bitni,” a ti.
ataeva īśvarasya śāstre proktamasti teṣāmantike bhaviṣyadvādinaḥ preritāṁśca preṣayiṣyāmi tataste teṣāṁ kāṁścana haniṣyanti kāṁścana tāḍaśṣyinti|
50 Te dongah Diklai a tongnah lamkah tahae cadil rhoek loh a long sak tonghma rhoek kah a thii phu te boeih suk nawn saeh.
etasmāt kāraṇāt hābilaḥ śoṇitapātamārabhya mandirayajñavedyo rmadhye hatasya sikhariyasya raktapātaparyyantaṁ
51 Abel thii lamloh Zekhariah thii duela hmueihtuk neh im laklo ah ni a poci. Ue ta, nangmih taengah ka thui, tahae kah cadil taengah a suk bitni.
jagataḥ sṛṣṭimārabhya pṛthivyāṁ bhaviṣyadvādināṁ yatiraktapātā jātāstatīnām aparādhadaṇḍā eṣāṁ varttamānalokānāṁ bhaviṣyanti, yuṣmānahaṁ niścitaṁ vadāmi sarvve daṇḍā vaṁśasyāsya bhaviṣyanti|
52 Anunae nangmih olming rhoek te, mingnah cabi na pom lalah namamih khaw na kun uh pawt tih aka kun rhoek te na kang uh,” a ti nah.
hā hā vyavasthapakā yūyaṁ jñānasya kuñcikāṁ hṛtvā svayaṁ na praviṣṭā ye praveṣṭuñca prayāsinastānapi praveṣṭuṁ vāritavantaḥ|
53 Te lamkah loh Jesuh vawl a nong phoeiah tah cadaek rhoek neh Pharisee rhoek loh mat a hmuhuet uh tih anih kawng te muep a cawh uh.
itthaṁ kathākathanād adhyāpakāḥ phirūśinaśca satarkāḥ
54 A ka lamkah ol khat khat neh tangkhuep ham amah te a rhongngol uh.
santastamapavadituṁ tasya kathāyā doṣaṁ dharttamicchanto nānākhyānakathanāya taṁ pravarttayituṁ kopayituñca prārebhire|

< Luka 11 >