< Luka 10 >

1 Boeipa loh a tloe sawmrhih panit a tuek tih, amih te amah hmai kah pha hamla a cai thil kho neh a hmuen takuem la panit panit ah a tueih.
tataḥ paraṁ prabhuraparān saptatiśiṣyān niyujya svayaṁ yāni nagarāṇi yāni sthānāni ca gamiṣyati tāni nagarāṇi tāni sthānāni ca prati dvau dvau janau prahitavān|
2 Te vaengah amih taengah, “Cangah hamla yet dae bibikung yool, te dongah cangah Boeipa taengah bih uh lamtah amah kah cangah hmuen ah bibikung han hlah saeh.
tebhyaḥ kathayāmāsa ca śasyāni bahūnīti satyaṁ kintu chedakā alpe; tasmāddhetoḥ śasyakṣetre chedakān aparānapi preṣayituṁ kṣetrasvāminaṁ prārthayadhvaṁ|
3 Cet uh, uithang lakli ah tuca bangla nangmih kan tueih coeng he.
yūyaṁ yāta, paśyata, vṛkāṇāṁ madhye meṣaśāvakāniva yuṣmān prahiṇomi|
4 Sungkoi, sungsa neh khokhom khaw khuen uh boeh, longpueng ah hlang kuttu uh boeh.
yūyaṁ kṣudraṁ mahad vā vasanasampuṭakaṁ pādukāśca mā gṛhlīta, mārgamadhye kamapi mā namata ca|
5 Im te na kun thil uh coeng atah lamhma la, 'He im khuiah ngaimongnah om saeh, 'ti na uh.
aparañca yūyaṁ yad yat niveśanaṁ praviśatha tatra niveśanasyāsya maṅgalaṁ bhūyāditi vākyaṁ prathamaṁ vadata|
6 Te ah te ngaimongnah kah a capa a om van atah nangmih kah ngaimongnah loh anih soah om ni. Te pawt koinih nangmih taengla koep ha bal bitni.
tasmāt tasmin niveśane yadi maṅgalapātraṁ sthāsyati tarhi tanmaṅgalaṁ tasya bhaviṣyati, nocet yuṣmān prati parāvarttiṣyate|
7 Te dongah amah tekah im ah naeh uh, amih taengkah te ca uh lamtah ouh. Bibikung tah a thapang a dang hamla tueng pai. Im pakhat lamloh im pakhat la thoeih uh boeh.
aparañca te yatkiñcid dāsyanti tadeva bhuktvā pītvā tasminniveśane sthāsyatha; yataḥ karmmakārī jano bhṛtim arhati; gṛhād gṛhaṁ mā yāsyatha|
8 Khopuei te na kun uh thil tih nangmih te n'doe uh atah na taengah han tawn te ca uh.
anyacca yuṣmāsu kimapi nagaraṁ praviṣṭeṣu lokā yadi yuṣmākam ātithyaṁ kariṣyanti, tarhi yat khādyam upasthāsyanti tadeva khādiṣyatha|
9 A khuikah tattloel te hoeih sak uh lamtah amih te, 'Pathen kah ram tah nangmih taengah yoei coeng,’ ti nah.
tannagarasthān rogiṇaḥ svasthān kariṣyatha, īśvarīyaṁ rājyaṁ yuṣmākam antikam āgamat kathāmetāñca pracārayiṣyatha|
10 Tedae khopuei te na kun thil uh vaengah nangmih te n'doe uh pawt atah toltung ah cet uh.
kintu kimapi puraṁ yuṣmāsu praviṣṭeṣu lokā yadi yuṣmākam ātithyaṁ na kariṣyanti, tarhi tasya nagarasya panthānaṁ gatvā kathāmetāṁ vadiṣyatha,
11 Na khopuei lamkah loh kaimih kho dongah tangdik aka kap te nangmih kan khoek uh thil coeng, 'ti nauh. Tedae te nen te Pathen kah ram tah yoei coeng tila ming uh.
yuṣmākaṁ nagarīyā yā dhūlyo'smāsu samalagan tā api yuṣmākaṁ prātikūlyena sākṣyārthaṁ sampātayāmaḥ; tathāpīśvararājyaṁ yuṣmākaṁ samīpam āgatam iti niścitaṁ jānīta|
12 Nangmih taengah ka thui, tekah khohnin ah Sodom te tekah khopuei lakah a phoeng la om ni.
ahaṁ yuṣmabhyaṁ yathārthaṁ kathayāmi, vicāradine tasya nagarasya daśātaḥ sidomo daśā sahyā bhaviṣyati|
13 Anunae nang Khorazim, anunae nang Bethsaida, nangmih ah thaomnah aka om te Tyre neh Sidon ah om koinih, tlamhni neh hmaiphu dongah ngol uh vetih yut uh dingrhae pawn ni.
hā hā korāsīn nagara, hā hā baitsaidānagara yuvayormadhye yādṛśāni āścaryyāṇi karmmāṇyakriyanta, tāni karmmāṇi yadi sorasīdono rnagarayorakāriṣyanta, tadā ito bahudinapūrvvaṁ tannivāsinaḥ śaṇavastrāṇi paridhāya gātreṣu bhasma vilipya samupaviśya samakhetsyanta|
14 Tedae laitloeknah khuiah Tyre neh Sidon te nangmih lakah a phoeng la om ni.
ato vicāradivase yuṣmākaṁ daśātaḥ sorasīdonnivāsināṁ daśā sahyā bhaviṣyati|
15 Kapernaum nang te, vaan la na pomsang pawt nim? Tedae Hell la na cungpung bitni. (Hadēs g86)
he kapharnāhūm, tvaṁ svargaṁ yāvad unnatā kintu narakaṁ yāvat nyagbhaviṣyasi| (Hadēs g86)
16 Nangmih taengah aka hnatun long tah kai ol a hnatun tih, nangmih aka hnawt long tah kai ni n'hnawt. Tedae kai aka hnawt long tah ka tueih hlang te khaw a hnawt,” a ti nah.
yo jano yuṣmākaṁ vākyaṁ gṛhlāti sa mamaiva vākyaṁ gṛhlāti; kiñca yo jano yuṣmākam avajñāṁ karoti sa mamaivāvajñāṁ karoti; yo jano mamāvajñāṁ karoti ca sa matprerakasyaivāvajñāṁ karoti|
17 Sawmrhih panit tah omngaihnah neh mael uh tih, “Boeipa, nang ming nen tah rhaithae pataeng kaimih taengah boe a ngai uh coeng,” a ti uh.
atha te saptatiśiṣyā ānandena pratyāgatya kathayāmāsuḥ, he prabho bhavato nāmnā bhūtā apyasmākaṁ vaśībhavanti|
18 Te vaengah amih te, “Satan he vaan lamkah khophaa a tlak banglam ni ka hmuh.
tadānīṁ sa tān jagāda, vidyutamiva svargāt patantaṁ śaitānam adarśam|
19 Rhul neh saelkhui-ta-ai khaw, rhal kah thaomnah boeih khaw cawt thil hamla nangmih taengah saithainah kam paek he. Te dongah pakhat nen pataeng nangmih te n'thae sak loengloeng boel saeh.
paśyata sarpān vṛścikān ripoḥ sarvvaparākramāṁśca padatalai rdalayituṁ yuṣmabhyaṁ śaktiṁ dadāmi tasmād yuṣmākaṁ kāpi hāni rna bhaviṣyati|
20 Tedae mueihla loh nangmih taengah boe a ngai dongah he omngaih uh boeh, vaan ah na ming a tarhit dongah mah omngaih uh,” a ti nah.
bhūtā yuṣmākaṁ vaśībhavanti, etannimittat mā samullasata, svarge yuṣmākaṁ nāmāni likhitāni santīti nimittaṁ samullasata|
21 Amah te vaeng tue ah Mueihla Cim loh a hlampan sak tih, “A Pa, vaan neh diklai kah Boeipa namah te kan uem, lungming hlangcueih taengkah na phah tangtae te cahmang rhoek taengah a pumphoe pah. Te pai saeh, a pa, te ni na hmaiah kolonah la aka om.
tadghaṭikāyāṁ yīśu rmanasi jātāhlādaḥ kathayāmāsa he svargapṛthivyorekādhipate pitastvaṁ jñānavatāṁ viduṣāñca lokānāṁ purastāt sarvvametad aprakāśya bālakānāṁ purastāt prākāśaya etasmāddhetostvāṁ dhanyaṁ vadāmi, he pitaritthaṁ bhavatu yad etadeva tava gocara uttamam|
22 A cungkuem he a Pa loh kai taengah a tloeng. Pa mueh atah capa te unim ti khaw a ming moenih. Capa mueh atah pa te unim ti khaw a ming moenih. Amih taengah khaw capa loh pumphoe hamla a ngaih,” a ti nah.
pitrā sarvvāṇi mayi samarpitāni pitaraṁ vinā kopi putraṁ na jānāti kiñca putraṁ vinā yasmai janāya putrastaṁ prakāśitavān tañca vinā kopi pitaraṁ na jānāti|
23 Te phoeiah amah te hnukbang rhoek taengla mael tih, “Na hmuh uh he na mik loh a hmuh dongah he a yoethen.
tapaḥ paraṁ sa śiṣyān prati parāvṛtya guptaṁ jagāda, yūyametāni sarvvāṇi paśyatha tato yuṣmākaṁ cakṣūṁṣi dhanyāni|
24 Nangmih ham ni ka thui, nangmih loh na hmuh uh he tonghma rhoek neh manghai rhoek loh hmuh ham muep a ngaih uh dae ana hmu uh pawh, na yaak uh he ana yaak lam khaw ana yaak uh moenih,” a ti nah.
yuṣmānahaṁ vadāmi, yūyaṁ yāni sarvvāṇi paśyatha tāni bahavo bhaviṣyadvādino bhūpatayaśca draṣṭumicchantopi draṣṭuṁ na prāpnuvan, yuṣmābhi ryā yāḥ kathāśca śrūyante tāḥ śrotumicchantopi śrotuṁ nālabhanta|
25 Te vaengah olming pakhat tah Jesuh te noemcai ham tarha thoo tih, “Saya, balae ka saii vetih dungyan hingnah ka pang eh?,” a ti nah. (aiōnios g166)
anantaram eko vyavasthāpaka utthāya taṁ parīkṣituṁ papraccha, he upadeśaka anantāyuṣaḥ prāptaye mayā kiṁ karaṇīyaṁ? (aiōnios g166)
26 Te dongah Jesuh loh anih te, “Olkhueng dongah a daek te metlam na tae te?” a ti nah.
yīśuḥ pratyuvāca, atrārthe vyavasthāyāṁ kiṁ likhitamasti? tvaṁ kīdṛk paṭhasi?
27 Anih long khaw a doo tih, “Boeipa na Pathen te na thinko boeih, na hinglu boeih, na thadueng boeih, na kopoek boeih neh, na imben te khaw namah pum bangla na lungnah ni,” a ti nah.
tataḥ sovadat, tvaṁ sarvvāntaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvaśaktibhiḥ sarvvacittaiśca prabhau parameśvare prema kuru, samīpavāsini svavat prema kuru ca|
28 Te dongah anih te, “Buelh nan doo coeng, te te saii lamtah na hing bitni,” a ti nah.
tadā sa kathayāmāsa, tvaṁ yathārthaṁ pratyavocaḥ, ittham ācara tenaiva jīviṣyasi|
29 Tedae anih long te amah a tang a ngaih dongah, Jesuh te, “Ka imben te unim,” a ti nah.
kintu sa janaḥ svaṁ nirddoṣaṁ jñāpayituṁ yīśuṁ papraccha, mama samīpavāsī kaḥ? tato yīśuḥ pratyuvāca,
30 Jesuh loh a doo tih, “Hlang pakhat tah Jerusalem lamkah loh Jerikho la suntla dae dingca rhoek neh tonguh. Anih te a pit uh phoeiah lucik la a khuehuh. Te daengah a toeng uh tih duekhlong la a caeh tak uh.
eko jano yirūśālampurād yirīhopuraṁ yāti, etarhi dasyūnāṁ kareṣu patite te tasya vastrādikaṁ hṛtavantaḥ tamāhatya mṛtaprāyaṁ kṛtvā tyaktvā yayuḥ|
31 Tapkhoeh taploeng la khosoih pakhat tah tekah longpuei ah suntla tih anih te a hmuh dae a rhael.
akasmād eko yājakastena mārgeṇa gacchan taṁ dṛṣṭvā mārgānyapārśvena jagāma|
32 Te vanbangla Levi khaw te hmuen kah aka om te a thoeng thil tih a hmuh dae a rhael bal.
ittham eko levīyastatsthānaṁ prāpya tasyāntikaṁ gatvā taṁ vilokyānyena pārśvena jagāma|
33 Tedae Samaria yin pakhat loh anih te a thoeng thil tih a hmuh vaengah a thinphat.
kintvekaḥ śomiroṇīyo gacchan tatsthānaṁ prāpya taṁ dṛṣṭvādayata|
34 Te dongah a paan tih a hma te a ben pah, situi, misurtui neh a toi pah. Te phoeiah anih te amah kah boiva dongah a ngol sak, rhaehim la a khuen tih, a cuncah.
tasyāntikaṁ gatvā tasya kṣateṣu tailaṁ drākṣārasañca prakṣipya kṣatāni baddhvā nijavāhanopari tamupaveśya pravāsīyagṛham ānīya taṁ siṣeve|
35 A vuen ah tah denari panit te a loh tih imtawt te a paek. Te phoeiah, 'Anih he cuncah lamtah pakhat khaw na vak yet te tah ka mael vaengah nang te kan thuung bitni,” a ti nah.
parasmin divase nijagamanakāle dvau mudrāpādau tadgṛhasvāmine dattvāvadat janamenaṁ sevasva tatra yo'dhiko vyayo bhaviṣyati tamahaṁ punarāgamanakāle pariśotsyāmi|
36 Te rhoek pathum khuiah dingca kut ah aka cungku kah imben la ulae aka om ni tila na poek?” a ti nah.
eṣāṁ trayāṇāṁ madhye tasya dasyuhastapatitasya janasya samīpavāsī kaḥ? tvayā kiṁ budhyate?
37 Te vaengah anih long te, “A soah rhennah aka tueng sak te,” a ti nah. Te phoeiah amah te Jesuh loh, “Cet lamtah namah loh saii van,” a ti nah.
tataḥ sa vyavasthāpakaḥ kathayāmāsa yastasmin dayāṁ cakāra| tadā yīśuḥ kathayāmāsa tvamapi gatvā tathācara|
38 A caeh uh vaengah kho pakhat ah pah. Te vaengah huta pakhat, a ming ah Martha loh Jesuh te a doe.
tataḥ paraṁ te gacchanta ekaṁ grāmaṁ praviviśuḥ; tadā marthānāmā strī svagṛhe tasyātithyaṁ cakāra|
39 Te vaengah a mana Mary la a khue te khaw om. Anih tah Boeipa kah kho taengah ngol van tih a ol te a hnatun.
tasmāt mariyam nāmadheyā tasyā bhaginī yīśoḥ padasamīpa uvaviśya tasyopadeśakathāṁ śrotumārebhe|
40 Tedae Martha tah bibi dongah mat tok. Te dongah koe pai tih, “Boeipa, kai mana tah nang hamla a ngaihuet voel pawt tih kamah bueng he thohtat ham n'hnoo coeng. Te dongah anih te thui pah lamtah kai n'bom mai saeh,” a ti nah.
kintu marthā nānāparicaryyāyāṁ vyagrā babhūva tasmāddhetostasya samīpamāgatya babhāṣe; he prabho mama bhaginī kevalaṁ mamopari sarvvakarmmaṇāṁ bhāram arpitavatī tatra bhavatā kiñcidapi na mano nidhīyate kim? mama sāhāyyaṁ karttuṁ bhavān tāmādiśatu|
41 Tedae anih te Boeipa loh a doo tih, “Martha, Martha, muep na mawn tih na tom na ta mai.
tato yīśuḥ pratyuvāca he marthe he marthe, tvaṁ nānākāryyeṣu cintitavatī vyagrā cāsi,
42 Tedae pakhat a ngoe om, Mary loh buham then te a tuek coeng dongah anih kah he rhawt pa uh mahpawh,” a ti nah.
kintu prayojanīyam ekamātram āste| aparañca yamuttamaṁ bhāgaṁ kopi harttuṁ na śaknoti saeva mariyamā vṛtaḥ|

< Luka 10 >