< Luka 1 >
1 Mamih taengah aka soep tangtae hno kah cilol te muep a thuep tih boelrhai vaengah,
prathamatō yē sākṣiṇō vākyapracārakāścāsan tē'smākaṁ madhyē yadyat sapramāṇaṁ vākyamarpayanti sma
2 oltak kah tueihyoeih la aka om rhoek neh a tongcuek lamloh loh aka hmu rhep rhoek loh mamih taengah m'paek uh vanbangla,
tadanusāratō'nyēpi bahavastadvr̥ttāntaṁ racayituṁ pravr̥ttāḥ|
3 kai khaw khaeh khaeh boeih ka thuep koep tih hlangcong Theophilu nang taengah daek ham tluep ka poek.
ataēva hē mahāmahimathiyaphil tvaṁ yā yāḥ kathā aśikṣyathāstāsāṁ dr̥ḍhapramāṇāni yathā prāpnōṣi
4 Te daengah ni hiluepnah ol loh n'thuituen te khaw na ming eh.
tadarthaṁ prathamamārabhya tāni sarvvāṇi jñātvāhamapi anukramāt sarvvavr̥ttāntān tubhyaṁ lēkhituṁ matimakārṣam|
5 Judea manghai Herod tue vaeng ah, Abijah rhoihui khosoih pakhat, a ming ah Zekhariah te om tih Elizabeth aka ming nah Aaron canu te a yuu nah.
yihūdādēśīyahērōdnāmakē rājatvaṁ kurvvati abīyayājakasya paryyāyādhikārī sikhariyanāmaka ēkō yājakō hārōṇavaṁśōdbhavā ilīśēvākhyā
6 Pathen hmaiah a dueng la bok om rhoi. Boeipa kah rhilam neh olpaek cungkuem dongah cuemthuek la pongpa rhoi.
tasya jāyā dvāvimau nirdōṣau prabhōḥ sarvvājñā vyavasthāśca saṁmanya īśvaradr̥ṣṭau dhārmmikāvāstām|
7 Tedae Elizabeth tah cakol la om tih camoe a om kolla a kum khaw patong la bok om rhoi coeng.
tayōḥ santāna ēkōpi nāsīt, yata ilīśēvā bandhyā tau dvāvēva vr̥ddhāvabhavatām|
8 Pathen hmaiah a khosoih vaengkah bangla anih rhoihui te aitlaeng loh a pha.
yadā svaparyyānukramēṇa sikhariya īśvāsya samakṣaṁ yājakīyaṁ karmma karōti
9 Khosoih kah khosing bangla, Boeipa kah bawkim khuiah kun tih hmueihphum ham a yo.
tadā yajñasya dinaparipāyyā paramēśvarasya mandirē pravēśakālē dhūpajvālanaṁ karmma tasya karaṇīyamāsīt|
10 Bo-ul tue vaengah pilnam khuikah aka om rhaengpuei boeih khaw poeng ah thangthui uh.
taddhūpajvālanakālē lōkanivahē prārthanāṁ kartuṁ bahistiṣṭhati
11 Te vaengah Boeipa kah puencawn tah a taengah a phoe pah tih bo-ul hmueihtuk kah bantang ah pai.
sati sikhariyō yasyāṁ vēdyāṁ dhūpaṁ jvālayati taddakṣiṇapārśvē paramēśvarasya dūta ēka upasthitō darśanaṁ dadau|
12 Zekhariah loh a thuen doela a sawt dongah rhihnah loh anih a tlak thil.
taṁ dr̥ṣṭvā sikhariya udvivijē śaśaṅkē ca|
13 Tedae anih te puencawn pakhat loh, “Zekhariah rhih boeh, nang kah rhenbihnah te a hnatun coeng dongah na yuu Elizabeth loh nang ham capa pakhat han cun vetih, a ming te Johan la na khue ni.
tadā sa dūtastaṁ babhāṣē hē sikhariya mā bhaistava prārthanā grāhyā jātā tava bhāryyā ilīśēvā putraṁ prasōṣyatē tasya nāma yōhan iti kariṣyasi|
14 Nang ham omngaihnah neh kohoenah la om vetih anih kah rhuirhong dongah boeih omngaih uh ni.
kiñca tvaṁ sānandaḥ saharṣaśca bhaviṣyasi tasya janmani bahava ānandiṣyanti ca|
15 Boeipa hmaiah a len la om vetih, misurtui neh yu te o loengloeng mahpawh. A manu bung khuiah a om vaengah Mueihla Cim neh baetawt ni.
yatō hētōḥ sa paramēśvarasya gōcarē mahān bhaviṣyati tathā drākṣārasaṁ surāṁ vā kimapi na pāsyati, aparaṁ janmārabhya pavitrēṇātmanā paripūrṇaḥ
16 Israel ca rhoek te a Boeipa Pathen taengla muep a mael puei ni.
san isrāyēlvaṁśīyān anēkān prabhōḥ paramēśvarasya mārgamānēṣyati|
17 Anih tah a hmaiah Elijah kah mueihla neh thaomnah dongah lamhma ni. Pa rhoek kah thinko te ca rhoek taengla, lokhak rhoek te aka dueng lungcueinah dongla mael ni. Rhoekbah tangtae pilnam tah Boeipa ham a hmoel ni,” a ti nah.
santānān prati pitr̥ṇāṁ manāṁsi dharmmajñānaṁ pratyanājñāgrāhiṇaśca parāvarttayituṁ, prabhōḥ paramēśvarasya sēvārtham ēkāṁ sajjitajātiṁ vidhātuñca sa ēliyarūpātmaśaktiprāptastasyāgrē gamiṣyati|
18 Te phoeiah Zekhariah loh puencawn taengah, “Hekah he Ba nen lae ka ming eh? Kai tah patong la ka om coeng tih ka yuu khaw a kum te ham coeng,” a ti nah.
tadā sikhariyō dūtamavādīt kathamētad vētsyāmi? yatōhaṁ vr̥ddhō mama bhāryyā ca vr̥ddhā|
19 Te dongah puencawn loh anih te a doo tih, “Kai tah Pathen hmaiah aka pai Gabriel ni, nang taengah he rhoek he phong ham neh thui ham n'tueih.
tatō dūtaḥ pratyuvāca paśyēśvarasya sākṣādvarttī jibrāyēlnāmā dūtōhaṁ tvayā saha kathāṁ gadituṁ tubhyamimāṁ śubhavārttāṁ dātuñca prēṣitaḥ|
20 Tedae kai ol te na tangnah pawt dongah he he a soep nah khohnin duela olmueh la na om vetih na cal thai mahpawh ne. Amah tue ah ka ol te soep bit ni,” a ti nah.
kintu madīyaṁ vākyaṁ kālē phaliṣyati tat tvayā na pratītam ataḥ kāraṇād yāvadēva tāni na sētsyanti tāvat tvaṁ vaktuṁmaśaktō mūkō bhava|
21 Te vaengah Zekhariah te aka lamso pilnam a om dongah bawkim khuiah a di te a ngaihmang uh.
tadānīṁ yē yē lōkāḥ sikhariyamapaikṣanta tē madhyēmandiraṁ tasya bahuvilambād āścaryyaṁ mēnirē|
22 Ha thoeng vaengah tah amih te voek thai voel pawh. Te dongah bawkim khuiah a mangthui a hmuh coeng tila a ming uh. Te dongah Zekhriah loh amih taengah a lu a thuk tih olmueh la phat om.
sa bahirāgatō yadā kimapi vākyaṁ vaktumaśaktaḥ saṅkētaṁ kr̥tvā niḥśabdastasyau tadā madhyēmandiraṁ kasyacid darśanaṁ tēna prāptam iti sarvvē bubudhirē|
23 Amah kah thothueng khohnin te a cup la a om phoeiah tah amah im la cet.
anantaraṁ tasya sēvanaparyyāyē sampūrṇē sati sa nijagēhaṁ jagāma|
24 Te khohnin phoeiah a yuu Elizabeth te vawn tih amah khaw hla nga thuh uh.
katipayadinēṣu gatēṣu tasya bhāryyā ilīśēvā garbbhavatī babhūva
25 “Boeipa loh kai ham hnin at neh a saii tangloeng coeng, te nen ni hlang lakliah kai dogkah hnaelnah te khoe hamla n'hip,” a ti.
paścāt sā pañcamāsān saṁgōpyākathayat lōkānāṁ samakṣaṁ mamāpamānaṁ khaṇḍayituṁ paramēśvarō mayi dr̥ṣṭiṁ pātayitvā karmmēdr̥śaṁ kr̥tavān|
26 Hla rhuk dongah Pathen taeng lamkah puencawn Gabriel te Galilee khopuei, a ming ah Nazareth la a tueih.
aparañca tasyā garbbhasya ṣaṣṭhē māsē jātē gālīlpradēśīyanāsaratpurē
27 David imkhui kah hlang pakhat, a ming ah Joseph ham te oila a bae pah. Oila ming tah Mary ni.
dāyūdō vaṁśīyāya yūṣaphnāmnē puruṣāya yā mariyamnāmakumārī vāgdattāsīt tasyāḥ samīpaṁ jibrāyēl dūta īśvarēṇa prahitaḥ|
28 Te phoeiah huta taengla kun tih, “A lungvat tangtae aw, omngaih lah, Boeipa tah nang taengah om pai,” a ti nah.
sa gatvā jagāda hē īśvarānugr̥hītakanyē tava śubhaṁ bhūyāt prabhuḥ paramēśvarastava sahāyōsti nārīṇāṁ madhyē tvamēva dhanyā|
29 Tedae Mary te tekah olka dongah konglong ngaihit la om tih te toidalnah loh metla a om eh tila a poek.
tadānīṁ sā taṁ dr̥ṣṭvā tasya vākyata udvijya kīdr̥śaṁ bhāṣaṇamidam iti manasā cintayāmāsa|
30 Puencawn loh anih te, “Mary rhih boeh, Pathen taengkah lungvatnah na dang coeng te.
tatō dūtō'vadat hē mariyam bhayaṁ mākārṣīḥ, tvayi paramēśvarasyānugrahōsti|
31 Te dongah bungvawn neh na yom tih capa na cun vaengah a ming te Jesuh sui ne.
paśya tvaṁ garbbhaṁ dhr̥tvā putraṁ prasōṣyasē tasya nāma yīśuriti kariṣyasi|
32 Anih tah tanglue la om vetih Khohni capa tila a khue ni. Boeipa Pathen loh anih te a napa David kah ngolkhoel te a paek ni.
sa mahān bhaviṣyati tathā sarvvēbhyaḥ śrēṣṭhasya putra iti khyāsyati; aparaṁ prabhuḥ paramēśvarastasya piturdāyūdaḥ siṁhāsanaṁ tasmai dāsyati;
33 Jakob im ah kumhal due manghai pawn ni. A ram te khaw bawt ti om mahpawh,” a ti nah. (aiōn )
tathā sa yākūbō vaṁśōpari sarvvadā rājatvaṁ kariṣyati, tasya rājatvasyāntō na bhaviṣyati| (aiōn )
34 Te vaengah Mary loh puencawn taengah, “Hekah he metlam a om eh? tongpa khaw ka ming moenih,” a ti nah.
tadā mariyam taṁ dūtaṁ babhāṣē nāhaṁ puruṣasaṅgaṁ karōmi tarhi kathamētat sambhaviṣyati?
35 Te dongah anih te puencawn loh a doo tih, “Mueihla Cim loh nang n'thoeng thil vetih, Khohni kah thaomnah te nang m'muek sak ni. Te dongah na cun te aka cim Pathen Capa tila a khue bal ni.
tatō dūtō'kathayat pavitra ātmā tvāmāśrāyiṣyati tathā sarvvaśrēṣṭhasya śaktistavōpari chāyāṁ kariṣyati tatō hētōstava garbbhād yaḥ pavitrabālakō janiṣyatē sa īśvaraputra iti khyātiṁ prāpsyati|
36 Te phoeiah namah huiko Elizabeth te a patong soiah, camoe a yom van coeng ke. Te dongah cakol la a khue te tahae ah hla rhuk lo coeng.
aparañca paśya tava jñātirilīśēvā yāṁ sarvvē bandhyāmavadan idānīṁ sā vārddhakyē santānamēkaṁ garbbhē'dhārayat tasya ṣaṣṭhamāsōbhūt|
37 Pathen kah olka boeih long tah a tloel nah moenih,” a ti nah.
kimapi karmma nāsādhyam īśvarasya|
38 Te dongah Mary loh, “Boeipa kah salnu he, na olka bangla kai taengah om saeh,” a ti nah. Te phoeiah puencawn tah anih taeng lamloh nong.
tadā mariyam jagāda, paśya prabhērahaṁ dāsī mahyaṁ tava vākyānusārēṇa sarvvamētad ghaṭatām; ananataraṁ dūtastasyāḥ samīpāt pratasthē|
39 Mary tah tekah khohnin ah thoo tih tlang kah Judah kho ah thahluenah neh cet.
atha katipayadināt paraṁ mariyam tasmāt parvvatamayapradēśīyayihūdāyā nagaramēkaṁ śīghraṁ gatvā
40 Zekhariah im khuiah kun tih Elizabeth te a voek.
sikhariyayājakasya gr̥haṁ praviśya tasya jāyām ilīśēvāṁ sambōdhyāvadat|
41 Mary kah toidalnah te Elizabeth loh a yaak vaengah a bung khuikah cahni te soipet tih Elizabeth khaw Mueihla Cim neh baetawt.
tatō mariyamaḥ sambōdhanavākyē ilīśēvāyāḥ karṇayōḥ praviṣṭamātrē sati tasyā garbbhasthabālakō nanartta| tata ilīśēvā pavitrēṇātmanā paripūrṇā satī
42 Te vaengah tamlung neh pang khungdaeng tih, “Nang tah huta rhoek lakliah na yoethen coeng tih, nang bung kah a thaih te a yoethen coeng.
prōccairgaditumārēbhē, yōṣitāṁ madhyē tvamēva dhanyā, tava garbbhasthaḥ śiśuśca dhanyaḥ|
43 Kai aih he metlam nim, ka boeipa kah a manu kai taengla ha pawk tarha he?
tvaṁ prabhōrmātā, mama nivēśanē tvayā caraṇāvarpitau, mamādya saubhāgyamētat|
44 Nang kah toidalnah ol te ka hna khuiah a kun vaengah tah, ka bung khuikah cahni loh kohoenah neh soipet he.
paśya tava vākyē mama karṇayōḥ praviṣṭamātrē sati mamōdarasthaḥ śiśurānandān nanartta|
45 Te dongah Boeipa loh a thui te hmakhahnah om ni tila aka tangnah tah a yoethen,” a ti nah.
yā strī vyaśvasīt sā dhanyā, yatō hētōstāṁ prati paramēśvarōktaṁ vākyaṁ sarvvaṁ siddhaṁ bhaviṣyati|
46 Mary long khaw, “Boeipa te ka hinglu loh a oep.
tadānīṁ mariyam jagāda| dhanyavādaṁ parēśasya karōti māmakaṁ manaḥ|
47 Ka mueihla tah ka khangkung Pathen dongah hlampan coeng.
mamātmā tārakēśē ca samullāsaṁ pragacchati|
48 A salnu mathoe he a paelki thil coeng dongah tahae lamkah tah cadil boeih loh kai ng'uem uh pawn ni.
akarōt sa prabhu rduṣṭiṁ svadāsyā durgatiṁ prati| paśyādyārabhya māṁ dhanyāṁ vakṣyanti puruṣāḥ sadā|
49 Kai taengah thaom tloe la a saii dongah, a ming tah cim pai saeh.
yaḥ sarvvaśaktimān yasya nāmāpi ca pavitrakaṁ| sa ēva sumahatkarmma kr̥tavān mannimittakaṁ|
50 A rhennah tah amah aka rhih rhoek kah cadil cahma ham ni.
yē bibhyati janāstasmāt tēṣāṁ santānapaṁktiṣu| anukampā tadīyā ca sarvvadaiva sutiṣṭhati|
51 A ban neh a thaomnah a saii, a thinko kopoek ah buhueng aka pom te a taekyak.
svabāhubalatastēna prākāśyata parākramaḥ| manaḥkumantraṇāsārddhaṁ vikīryyantē'bhimāninaḥ|
52 Mangpa rhoek a ngolkhoel lamloh a hlak tih, tlayae rhoek te a pomsang.
siṁhāsanagatāllōkān balinaścāvarōhya saḥ| padēṣūccēṣu lōkāṁstu kṣudrān saṁsthāpayatyapi|
53 Bungpong rhoek te hno then neh a hah sak tih, khuehtawn rhoek a tlongtlai la a tueih.
kṣudhitān mānavān dravyairuttamaiḥ paritarpya saḥ| sakalān dhaninō lōkān visr̥jēd riktahastakān|
54 Boeipa loh a rhennah te anih taengah a khueh tih, a oep te a huiko neh imben loh a yaak vaengah anih te a omngaih puei uh.
ibrāhīmi ca tadvaṁśē yā dayāsti sadaiva tāṁ| smr̥tvā purā pitr̥ṇāṁ nō yathā sākṣāt pratiśrutaṁ| (aiōn )
55 A pa rhoek taengah a thui bangla, Abraham neh a tiingan taengah kumhal duela a khueh,” a ti. (aiōn )
isrāyēlsēvakastēna tathōpakriyatē svayaṁ||
56 Mary te Elizabeth neh hla thum tluk hmaih a naeh phoeiah amah im la bal.
anantaraṁ mariyam prāyēṇa māsatrayam ilīśēvayā sahōṣitvā vyāghuyya nijanivēśanaṁ yayau|
57 Elizabeth te a om tue a pha coeng tih capa a cun.
tadanantaram ilīśēvāyāḥ prasavakāla upasthitē sati sā putraṁ prāsōṣṭa|
58 Boeipa loh a rhennah te anih taengah a khueh tih, a oep te a huiko neh imben loh a yaak vaengah anih te a omngaih puei uh.
tataḥ paramēśvarastasyāṁ mahānugrahaṁ kr̥tavān ētat śrutvā samīpavāsinaḥ kuṭumbāścāgatya tayā saha mumudirē|
59 Khohnin hnin rhet a lo vaengah camoe te yahvinrhet ham cet uh. Te vaengah anih te a napa ming Zekhariah la a khue uh.
tathāṣṭamē dinē tē bālakasya tvacaṁ chēttum ētya tasya pitr̥nāmānurūpaṁ tannāma sikhariya iti karttumīṣuḥ|
60 Tedae a manu loh a doo tih, “Moenih, Johan la a khue ni,” a ti nah.
kintu tasya mātākathayat tanna, nāmāsya yōhan iti karttavyam|
61 Te vaengah anih taengah, “Hekah ming la a khue te na cako khuiah a om pawt ah,” a ti na uh.
tadā tē vyāharan tava vaṁśamadhyē nāmēdr̥śaṁ kasyāpi nāsti|
62 Camoe metla khue a ngaih poek tila a napa te a yavaih uh.
tataḥ paraṁ tasya pitaraṁ sikhariyaṁ prati saṅkētya papracchuḥ śiśōḥ kiṁ nāma kāriṣyatē?
63 Te vaengah cabael a hoe tih a daek hatah, “A ming tah Johan ni,” a ti tih boeih a ngaihmang uh.
tataḥ sa phalakamēkaṁ yācitvā lilēkha tasya nāma yōhan bhaviṣyati| tasmāt sarvvē āścaryyaṁ mēnirē|
64 Te vaengah a hmui, a lai te khaw pahoi a khui pah dongah cal tih Pathen te a uem.
tatkṣaṇaṁ sikhariyasya jihvājāḍyē'pagatē sa mukhaṁ vyādāya spaṣṭavarṇamuccāryya īśvarasya guṇānuvādaṁ cakāra|
65 Te vaengah amih tolvael rhoek boeih te rhihnah loh a pai thil. Te dongah hekah olka loh Judah tlang tom te boeih a ngae uh.
tasmāccaturdiksthāḥ samīpavāsilōkā bhītā ēvamētāḥ sarvvāḥ kathā yihūdāyāḥ parvvatamayapradēśasya sarvvatra pracāritāḥ|
66 Aka ya boeih loh a thinko khuiah a dueh uh tih, “Hekah camoe he metlam nim a om ve?” a ti uh. Tedae Boeipa kah kut loh anih te a om puei.
tasmāt śrōtārō manaḥsu sthāpayitvā kathayāmbabhūvuḥ kīdr̥śōyaṁ bālō bhaviṣyati? atha paramēśvarastasya sahāyōbhūt|
67 A napa Zekhariah tah Mueihla Cim neh a baetawt.
tadā yōhanaḥ pitā sikhariyaḥ pavitrēṇātmanā paripūrṇaḥ san ētādr̥śaṁ bhaviṣyadvākyaṁ kathayāmāsa|
68 Te dongah a olphong neh, “A pilnam te a hip tih tlannah a saii dongah, Israel Pathen Boeipa tah uemom pai saeh.
isrāyēlaḥ prabhu ryastu sa dhanyaḥ paramēśvaraḥ| anugr̥hya nijāllōkān sa ēva parimōcayēt|
69 A taengom David im khuiah mamih ham khangnah ki a thoh sak.
vipakṣajanahastēbhyō yathā mōcyāmahē vayaṁ| yāvajjīvañca dharmmēṇa sāralyēna ca nirbhayāḥ|
70 Khosuen lamloh a tonghma ciim rhoek kah ka dongah a thui vanbangla, (aiōn )
sēvāmahai tamēvaikam ētatkāraṇamēva ca| svakīyaṁ supavitrañca saṁsmr̥tya niyamaṁ sadā|
71 Mamih kah rhal rhoek neh mamih aka hmuhuet rhoek boeih kut lamkah khangnah,
kr̥payā puruṣān pūrvvān nikaṣārthāttu naḥ pituḥ| ibrāhīmaḥ samīpē yaṁ śapathaṁ kr̥tavān purā|
72 a pa rhoek taengah rhennah tueng sak ham neh a paipi ciim te poek sak ham,
tamēva saphalaṁ karttaṁ tathā śatrugaṇasya ca| r̥tīyākāriṇaścaiva karēbhyō rakṣaṇāya naḥ|
73 a pa Abraham taengah olhlo neh a toemngam te mamih paek ham,
sr̥ṣṭēḥ prathamataḥ svīyaiḥ pavitrai rbhāvivādibhiḥ| (aiōn )
74 amah taengah thothueng hamla rhal kut lamloh hoel n'hlawt coeng.
yathōktavān tathā svasya dāyūdaḥ sēvakasya tu|
75 mamih kah khohnin rhoek boeih te amah hmaiah duengnah neh cimcaihnah ham ni.
vaṁśē trātāramēkaṁ sa samutpāditavān svayam|
76 Te phoeiah, camoe, nang tah Khohni tonghma la n'khue vetih a longpuei rhoekbah ham Boeipa hmaiah na lamhma ni.
atō hē bālaka tvantu sarvvēbhyaḥ śrēṣṭha ēva yaḥ| tasyaiva bhāvivādīti pravikhyātō bhaviṣyasi| asmākaṁ caraṇān kṣēmē mārgē cālayituṁ sadā| ēvaṁ dhvāntē'rthatō mr̥tyōśchāyāyāṁ yē tu mānavāḥ|
77 Amih kah tholh khodawkngainah rhangneh a pilnam taengah khangnah mingnah a paek ni.
upaviṣṭāstu tānēva prakāśayitumēva hi| kr̥tvā mahānukampāṁ hi yāmēva paramēśvaraḥ|
78 Mamih Pathen kah rhehnah om. Te nen te a sang lamkah khothoeng loh mamih n'hip.
ūrdvvāt sūryyamudāyyaivāsmabhyaṁ prādāttu darśanaṁ| tayānukampayā svasya lōkānāṁ pāpamōcanē|
79 Dueknah mueihlip neh yinnah khuiah aka ngol rhoek ham te a tue vetih, mamih kah kho te ngaimongnah longpuei la hoihaeng ham ni,” a ti.
paritrāṇasya tēbhyō hi jñānaviśrāṇanāya ca| prabhō rmārgaṁ pariṣkarttuṁ tasyāgrāyī bhaviṣyasi||
80 Camoe tah rhoeng tih mueihla ah khaw rhaang. Te dongah Israel taengah a phoenah khohnin duela khosoek ah om.
atha bālakaḥ śarīrēṇa buddhyā ca varddhitumārēbhē; aparañca sa isrāyēlō vaṁśīyalōkānāṁ samīpē yāvanna prakaṭībhūtastāstāvat prāntarē nyavasat|