< Johan 21 >

1 Hekah phoeiah, hnukbang rhoek ham Tiberias tuili ah Jesuh amah te koep phoe.
tataḥ paraṁ tibiriyājaladhestaṭe yīśuḥ punarapi śiṣyebhyo darśanaṁ dattavān darśanasyākhyānamidam|
2 A phoe tangloeng vaengah Simon Peter, Didymus la a khue Thomas, Galilee ram Kana lamkah Nathanael, Zebedee ca rhoek neh a hnukbang a tloe panit te tun om uh.
śimonpitaraḥ yamajathomā gālīlīyakānnānagaranivāsī nithanel sivadeḥ putrāvanyau dvau śiṣyau caiteṣvekatra militeṣu śimonpitaro'kathayat matsyān dhartuṁ yāmi|
3 Simon Peter loh amih taengah, “Ngatu la ka cet ni,” a ti nah. Te dongah amah te, “Kaimih khaw nang taengah ka lo uh ni,” a ti na uh. Cet uh tih lawng dongah kun uh ngawn dae tekah khoyin ah a tuuk uh moenih.
tataste vyāharan tarhi vayamapi tvayā sārddhaṁ yāmaḥ tadā te bahirgatāḥ santaḥ kṣipraṁ nāvam ārohan kintu tasyāṁ rajanyām ekamapi na prāpnuvan|
4 Mincang a pha vaengah Jesuh te tuikaeng ah pai dae hnukbang rhoek loh Jesuh ni tila ming uh pawh.
prabhāte sati yīśustaṭe sthitavān kintu sa yīśuriti śiṣyā jñātuṁ nāśaknuvan|
5 Te dongah Jesuh loh amih taengah, “Camoe rhoek, ngasa khat khaw na khueh uh moenih a?” a ti nah hatah, “Om pawh,” a ti na uh.
tadā yīśurapṛcchat, he vatsā sannidhau kiñcit khādyadravyam āste? te'vadan kimapi nāsti|
6 Tedae amih te, “Lawng a kaepvai kah bantang benah lawk te voei lamtah nga na dang uh bitni,” a ti nah. Te dongah lawk te a voeih uh hatah doek thai pawt la nga muep yet.
tadā so'vadat naukāyā dakṣiṇapārśve jālaṁ nikṣipata tato lapsyadhve, tasmāt tai rnikṣipte jāle matsyā etāvanto'patan yena te jālamākṛṣya nottolayituṁ śaktāḥ|
7 Te vaengah Jesuh kah a lungnah hnukbang loh Peter taengah, “Boeipa ni,” a ti nah. Simon Peter tah a tlingyal la a om dongah Boeipa ni tila a yaak vaengah a sokah himbai te a vaep tih tuili ah amah cungpung.
tasmād yīśoḥ priyatamaśiṣyaḥ pitarāyākathayat eṣa prabhu rbhavet, eṣa prabhuriti vācaṁ śrutvaiva śimon nagnatāheto rmatsyadhāriṇa uttarīyavastraṁ paridhāya hradaṁ pratyudalamphayat|
8 Tedae a tloe hnukbang rhoek tah lawng neh ha lo uh. Lan lamloh dong yahnih tluk pataeng lakhla la a om uh mueh la nga lawk te a mawt uh.
apare śiṣyā matsyaiḥ sārddhaṁ jālam ākarṣantaḥ kṣudranaukāṁ vāhayitvā kūlamānayan te kūlād atidūre nāsan dviśatahastebhyo dūra āsan ityanumīyate|
9 Lan te a pha uh vaengah hmai ulh om tih vaidam neh nga te a tloeng thil a hmuh uh.
tīraṁ prāptaistaistatra prajvalitāgnistadupari matsyāḥ pūpāśca dṛṣṭāḥ|
10 Jesuh loh amih te, “Tahae kah na tuuk uh nga te bet han khuen uh,” a ti nah.
tato yīśurakathayad yān matsyān adharata teṣāṁ katipayān ānayata|
11 Te dongah Simon Peter loh cet tih nga len ya sawmnga pathum a bae la lawk te lan la a doek. He yet lo dae lawk tah pawn pawh.
ataḥ śimonpitaraḥ parāvṛtya gatvā bṛhadbhistripañcāśadadhikaśatamatsyaiḥ paripūrṇaṁ tajjālam ākṛṣyodatolayat kintvetāvadbhi rmatsyairapi jālaṁ nāchidyata|
12 Jesuh loh amih te, “Halo uh buh ca uh,” a ti nah. Te vaengah anih te, “U nang nim?” tila dawt ham khaw hnukbang rhoek loh ngaingaih voel pawh. Boeipa ni tila a ming uh coeng.
anantaraṁ yīśustān avādīt yūyamāgatya bhuṁgdhvaṁ; tadā saeva prabhuriti jñātatvāt tvaṁ kaḥ? iti praṣṭuṁ śiṣyāṇāṁ kasyāpi pragalbhatā nābhavat|
13 Jesuh ha pawk tih vaidam te a loh phoeiah amih te a paek, nga te khaw amih a paek.
tato yīśurāgatya pūpān matsyāṁśca gṛhītvā tebhyaḥ paryyaveṣayat|
14 Tahae ah he duek lamkah a thoh phoeiah Jesuh loh hnukbang rhoek taengah a pathum phoe nah ni.
itthaṁ śmaśānādutthānāt paraṁ yīśuḥ śiṣyebhyastṛtīyavāraṁ darśanaṁ dattavān|
15 A caak uh vaengah Jesuh loh Simon Peter te, “Johan capa Simon amih lakah kai nan lungnah a?” a ti nah. Peter loh, “Ue, Boeipa, Nang kan lungnah te namah loh na ming,” a ti nah. Jesuh loh, “Kai kah tuca rhoek te cuncah ne,” a ti nah.
bhojane samāpte sati yīśuḥ śimonpitaraṁ pṛṣṭavān, he yūnasaḥ putra śimon tvaṁ kim etebhyodhikaṁ mayi prīyase? tataḥ sa uditavān satyaṁ prabho tvayi prīye'haṁ tad bhavān jānāti; tadā yīśurakathayat tarhi mama meṣaśāvakagaṇaṁ pālaya|
16 A pabae la anih te, “Johan capa Simon kai nan lungnah a?” a ti nah. Peter loh, “Ue, Boeipa, Nang kan lungnah te namah loh na ming,” a ti nah. Jesuh loh, “Ka tu te dawndah ne,” a ti nah.
tataḥ sa dvitīyavāraṁ pṛṣṭavān he yūnasaḥ putra śimon tvaṁ kiṁ mayi prīyase? tataḥ sa uktavān satyaṁ prabho tvayi prīye'haṁ tad bhavān jānāti; tadā yīśurakathayata tarhi mama meṣagaṇaṁ pālaya|
17 A pathum ah Peter te, “Johan capa Simon. kai nan lungnah a?” a ti nah. Anih te, “Kai nan lungnah a?” tila voeithum a dawt dongah Peter tah a kothae tih, “Boeipa, namah loh boeih na ming. Nang kan lungnah te namah loh na ming,” a ti nah. Jesuh loh, “Kai kah tu rhoek te cuncah ne.
paścāt sa tṛtīyavāraṁ pṛṣṭavān, he yūnasaḥ putra śimon tvaṁ kiṁ mayi prīyase? etadvākyaṁ tṛtīyavāraṁ pṛṣṭavān tasmāt pitaro duḥkhito bhūtvā'kathayat he prabho bhavataḥ kimapyagocaraṁ nāsti tvayyahaṁ prīye tad bhavān jānāti; tato yīśuravadat tarhi mama meṣagaṇaṁ pālaya|
18 Nang taengah rhep rhep ka thui. Tanoe la na om vaengah namah loh na khih tih na ngaih la na cet dae na patong vaengah na kut te na phuel vetih hlang tloe loh nang n'khih phoeiah na ngaih mueh hmuen la n'sol ni,” a ti nah.
ahaṁ tubhyaṁ yathārthaṁ kathayāmi yauvanakāle svayaṁ baddhakaṭi ryatrecchā tatra yātavān kintvitaḥ paraṁ vṛddhe vayasi hastaṁ vistārayiṣyasi, anyajanastvāṁ baddhvā yatra gantuṁ tavecchā na bhavati tvāṁ dhṛtvā tatra neṣyati|
19 He vaengah ni dueknah lamloh Pathen a thangpom ham te a thui tih a phoe coeng. Hekah he a thui phoeiah Peter te, “Kai m'vai,” a ti nah.
phalataḥ kīdṛśena maraṇena sa īśvarasya mahimānaṁ prakāśayiṣyati tad bodhayituṁ sa iti vākyaṁ proktavān| ityukte sati sa tamavocat mama paścād āgaccha|
20 Peter te a mael vaengah Jesuh loh a lungnah hnukbang loh ham vai te a hmuh. Anih te khaw hlaembuh vaengah a rhang dongah hangdang tih, “Boeipa nang aka voei te unim?” a ti nah.
yo jano rātrikāle yīśo rvakṣo'valambya, he prabho ko bhavantaṁ parakareṣu samarpayiṣyatīti vākyaṁ pṛṣṭavān, taṁ yīśoḥ priyatamaśiṣyaṁ paścād āgacchantaṁ
21 Anih te Peter loh a hmuh vaengah Jesuh te, “Boeipa, anih tah metlam lae?” a ti nah.
pitaro mukhaṁ parāvarttya vilokya yīśuṁ pṛṣṭavān, he prabho etasya mānavasya kīdṛśī gati rbhaviṣyati?
22 Jesuh loh, “Anih te ka lo due naeh sak ham ka ngaih cakhaw nang ham balae a ti eh? Nang te kai m'vai ngawn,” a ti nah.
sa pratyavadat, mama punarāgamanaparyyantaṁ yadi taṁ sthāpayitum icchāmi tatra tava kiṁ? tvaṁ mama paścād āgaccha|
23 Te dongah, “Tekah hnukbang tah duek mahpawh,” a ti olka te manuca rhoek taengah yilh cet. Tedae Jesuh loh anih te, “Duek mahpawh,” a ti moenih. “Anih te ka pawk duela naeh sak ka ngaih cakhaw nang ham balae a ti eh?” ti ni a thui.
tasmāt sa śiṣyo na mariṣyatīti bhrātṛgaṇamadhye kiṁvadantī jātā kintu sa na mariṣyatīti vākyaṁ yīśu rnāvadat kevalaṁ mama punarāgamanaparyyantaṁ yadi taṁ sthāpayitum icchāmi tatra tava kiṁ? iti vākyam uktavān|
24 He tah hnukbang rhoek loh a phong tih a daek rhoek te ni. Te dongah a olphong aka om tah oltak tila m'ming uh.
yo jana etāni sarvvāṇi likhitavān atra sākṣyañca dattavān saeva sa śiṣyaḥ, tasya sākṣyaṁ pramāṇamiti vayaṁ jānīmaḥ|
25 Jesuh loh a saii te a tloe khaw muep om dae tekah te pakhat pakhat ah daek uh koinih cabu daek tangtae te diklai amah pataeng hoeng mahpawh tila ka poek.
yīśuretebhyo'parāṇyapi bahūni karmmāṇi kṛtavān tāni sarvvāṇi yadyekaikaṁ kṛtvā likhyante tarhi granthā etāvanto bhavanti teṣāṁ dhāraṇe pṛthivyāṁ sthānaṁ na bhavati| iti||

< Johan 21 >