< Johan 14 >
1 “Na thinko thuen sak uh boeh. Pathen te tangnah uh lamtah Kai khaw n'tangnah uh.
manōduḥkhinō mā bhūta; īśvarē viśvasita mayi ca viśvasita|
2 A pa im ah hmuen muep om. Tedae om pawt koinih a om pawt te nangmih taengah ka thui ni. Nangmih ham hmuen rhoekbah ham ka cet.
mama pitu gr̥hē bahūni vāsasthāni santi nō cēt pūrvvaṁ yuṣmān ajñāpayiṣyaṁ yuṣmadarthaṁ sthānaṁ sajjayituṁ gacchāmi|
3 Ka cet vetih nangmih ham hmuen ka rhoekbah atah koep ka lo vetih kamah taengla nangmih kan loh ni. Te daengah ni kai ka om nah ah na om uh van eh.
yadi gatvāhaṁ yuṣmannimittaṁ sthānaṁ sajjayāmi tarhi panarāgatya yuṣmān svasamīpaṁ nēṣyāmi, tatō yatrāhaṁ tiṣṭhāmi tatra yūyamapi sthāsyatha|
4 Ka caeh nah khaw longpuei te na ming uh,” a ti nah.
ahaṁ yatsthānaṁ brajāmi tatsthānaṁ yūyaṁ jānītha tasya panthānamapi jānītha|
5 Thomas loh, “Boeipa, mela na caeh khaw ka ming uh pawh. Longpuei te metlam ka ming uh thai eh?” a ti nah.
tadā thōmā avadat, hē prabhō bhavān kutra yāti tadvayaṁ na jānīmaḥ, tarhi kathaṁ panthānaṁ jñātuṁ śaknumaḥ?
6 Jesuh loh anih te, “Kai tah longpuei, oltak neh hingnah la ka om. Kai lamkah pawt atah pa taengla a pha moenih.”
yīśurakathayad ahamēva satyajīvanarūpapathō mayā na gantā kōpi pituḥ samīpaṁ gantuṁ na śaknōti|
7 “Kai nan ming uh atah a pa te khaw na ming uh. Te dongah tahae lamkah tah amah na ming uh coeng tih na hmuh uh coeng,” a ti nah.
yadi mām ajñāsyata tarhi mama pitaramapyajñāsyata kintvadhunātastaṁ jānītha paśyatha ca|
8 Philip loh, “Boeipa, Pa te kaimih nan tueng atah kaimih ham rhoeh coeng,” a ti nah.
tadā philipaḥ kathitavān, hē prabhō pitaraṁ darśaya tasmādasmākaṁ yathēṣṭaṁ bhaviṣyati|
9 Jesuh loh, “Philip nangmih taengah kum he yet ka om dae kai nan ming pawt nim? Kai aka hmu loh pa te a hmuh coeng. Balae tih, ‘Pa te kaimih n'tueng lah,’ na ti mai?
tatō yīśuḥ pratyāvādīt, hē philipa yuṣmābhiḥ sārddham ētāvaddināni sthitamapi māṁ kiṁ na pratyabhijānāsi? yō janō mām apaśyat sa pitaramapyapaśyat tarhi pitaram asmān darśayēti kathāṁ kathaṁ kathayasi?
10 Pa dongah ka om tih kai dongah pa om tila nan tangnah moenih a? Kai loh nangmih taengah olka ka thui te kamah lamkah ka thui moenih. Tedae kai ah aka om a pa loh amah bi te a saii.
ahaṁ pitari tiṣṭhāmi pitā mayi tiṣṭhatīti kiṁ tvaṁ na pratyaṣi? ahaṁ yadvākyaṁ vadāmi tat svatō na vadāmi kintu yaḥ pitā mayi virājatē sa ēva sarvvakarmmāṇi karāti|
11 Pa ah ka om tih kai ah a pa a om te kai n'tangnah uh. Te pawt atah a bibi nen te tangnah uh.”
ataēva pitaryyahaṁ tiṣṭhāmi pitā ca mayi tiṣṭhati mamāsyāṁ kathāyāṁ pratyayaṁ kuruta, nō cēt karmmahētōḥ pratyayaṁ kuruta|
12 “Nangmih taengah rhep rhep ka thui kai pa taengla ka caeh ham coeng dongah kai aka tangnah loh kai kah bi saii te a saii vetih hekah lakah a len la a saii ni.
ahaṁ yuṣmānatiyathārthaṁ vadāmi, yō janō mayi viśvasiti sōhamiva karmmāṇi kariṣyati varaṁ tatōpi mahākarmmāṇi kariṣyati yatō hētōrahaṁ pituḥ samīpaṁ gacchāmi|
13 Kai ming neh na bih carhui te tah han saii bitni. Te daengah ni pa tah capa dongah a thangpom eh.
yathā putrēṇa pitu rmahimā prakāśatē tadarthaṁ mama nāma prōcya yat prārthayiṣyadhvē tat saphalaṁ kariṣyāmi|
14 Khat khat long ni kai ming neh kai nan hloep uh atah kai loh kan saii ni.”
yadi mama nāmnā yat kiñcid yācadhvē tarhi tadahaṁ sādhayiṣyāmi|
15 “Kai nan lungnah uh atah kai kah olpaek te na tuem uh ni.
yadi mayi prīyadhvē tarhi mamājñāḥ samācarata|
16 Kai khaw pa taengah ka bih vetih nangmih taengah kumhal ah aka om ham a tloe baerhoep te nangmih m'paek ni. (aiōn )
tatō mayā pituḥ samīpē prārthitē pitā nirantaraṁ yuṣmābhiḥ sārddhaṁ sthātum itaramēkaṁ sahāyam arthāt satyamayam ātmānaṁ yuṣmākaṁ nikaṭaṁ prēṣayiṣyati| (aiōn )
17 Oltak Mueihla te diklai loh so pawt tih a ming pawt dongah doe thai pawh. Tedae anih te nangmih taengah naeh tih nangmih khuiah a om ham dongah na ming uh.
ētajjagatō lōkāstaṁ grahītuṁ na śaknuvanti yatastē taṁ nāpaśyan nājanaṁśca kintu yūyaṁ jānītha yatō hētōḥ sa yuṣmākamanta rnivasati yuṣmākaṁ madhyē sthāsyati ca|
18 Nangmih taengla ka pawk coeng dongah cadah la nangmih kan hnoo mahpawh.”
ahaṁ yuṣmān anāthān kr̥tvā na yāsyāmi punarapi yuṣmākaṁ samīpam āgamiṣyāmi|
19 “Kolkalh ah diklai loh kai m'hmuh mahpawh. Tedae nangmih loh kai nan hmuh uh. Kai ka hing dongah nangmih khaw na hing uh ni.
kiyatkālarat param asya jagatō lōkā māṁ puna rna drakṣyanti kintu yūyaṁ drakṣyatha; ahaṁ jīviṣyāmi tasmāt kāraṇād yūyamapi jīviṣyatha|
20 Tekah khohnin ah a pa dongah kai ka om tih nangmih khaw kai dongah, kai khaw nangmih dongah ka om te na ming uh ni.
pitaryyahamasmi mayi ca yūyaṁ stha, tathāhaṁ yuṣmāsvasmi tadapi tadā jñāsyatha|
21 Ka olpaek aka dang tih aka tuem tah kai aka lungnah la om. Te dongah kai aka lungnah tah a pa loh a lungnah ni. Kai long khaw anih ka lungnah vetih a taengah ka phoe ni,” a ti nah.
yō janō mamājñā gr̥hītvā tā ācarati saēva mayi prīyatē; yō janaśca mayi prīyatē saēva mama pituḥ priyapātraṁ bhaviṣyati, tathāhamapi tasmin prītvā tasmai svaṁ prakāśayiṣyāmi|
22 Judas [Iskariot moenih] loh, “Boeipa, kaimih taengah nang na phoe vetih diklai taengah na phoe pawt ham na cai te metlam a om?” a ti nah.
tadā īṣkariyōtīyād anyō yihūdāstamavadat, hē prabhō bhavān jagatō lōkānāṁ sannidhau prakāśitō na bhūtvāsmākaṁ sannidhau kutaḥ prakāśitō bhaviṣyati?
23 Jesuh loh anih te a doo tih, “Khat khat long ni kai n'lungnah atah kai olka te a tuem ni. Anih te a pa loh a lungnah ni. Te vaengah amah taengla m'pha uh vetih anih taengah hmuen n'saii uh ni.
tatō yīśuḥ pratyuditavān, yō janō mayi prīyatē sa mamājñā api gr̥hlāti, tēna mama pitāpi tasmin prēṣyatē, āvāñca tannikaṭamāgatya tēna saha nivatsyāvaḥ|
24 Kai aka lungnah pawt loh kai ol te kuem pawh. Te dongah olka na yaak uh te kai kah olka la om pawt tih kai aka tueih a pa kah olka ni.
yō janō mayi na prīyatē sa mama kathā api na gr̥hlāti punaśca yāmimāṁ kathāṁ yūyaṁ śr̥ṇutha sā kathā kēvalasya mama na kintu mama prērakō yaḥ pitā tasyāpi kathā|
25 He rhoek he nangmih taengah ka om vaengah ka thui coeng.
idānīṁ yuṣmākaṁ nikaṭē vidyamānōham ētāḥ sakalāḥ kathāḥ kathayāmi|
26 Tedae kai ming rhangneh a pa loh Mueihla cim te baerhoep la han tueih ni. Anih loh a cungkuem ah nangmih te n'thuituen vetih kai loh nangmih taengah ka thui boeih te nangmih n'thoelh sak ni.”
kintvitaḥ paraṁ pitrā yaḥ sahāyō'rthāt pavitra ātmā mama nāmni prērayiṣyati sa sarvvaṁ śikṣayitvā mayōktāḥ samastāḥ kathā yuṣmān smārayiṣyati|
27 “Ngaimongnah nangmih taengah kan hlah. Ka ngaimongnah te nangmih kan paek. Kai loh nangmih kan paek he diklai loh a paek bang moenih. Nangmih thinko te thuen sak boeh, rhalyawp uh boeh.
ahaṁ yuṣmākaṁ nikaṭē śāntiṁ sthāpayitvā yāmi, nijāṁ śāntiṁ yuṣmabhyaṁ dadāmi, jagatō lōkā yathā dadāti tathāhaṁ na dadāmi; yuṣmākam antaḥkaraṇāni duḥkhitāni bhītāni ca na bhavantu|
28 Nangmih ham ka thui te na yaak uh coeng. Ka cet vetih nangmih taengla koep ka pawk ni. Kai nan lungnah uh koinih pa taengla ka caeh te na omngaih pawn ko. Pa tah kai lakah tanglue la om ta.
ahaṁ gatvā punarapi yuṣmākaṁ samīpam āgamiṣyāmi mayōktaṁ vākyamidaṁ yūyam aśrauṣṭa; yadi mayyaprēṣyadhvaṁ tarhyahaṁ pituḥ samīpaṁ gacchāmi mamāsyāṁ kathāyāṁ yūyam ahlādiṣyadhvaṁ yatō mama pitā mattōpi mahān|
29 A om hlankah nangmih ham ka thui coeng he. Te daengah ni a om vaengah na tangnah eh.
tasyā ghaṭanāyāḥ samayē yathā yuṣmākaṁ śraddhā jāyatē tadartham ahaṁ tasyā ghaṭanāyāḥ pūrvvam idānīṁ yuṣmān ētāṁ vārttāṁ vadāmi|
30 Diklai boei tah ha pawk coeng dongah nangmih taengah muep ka cal mahpawh. Tedae kai soah saithainah a khueh loengloeng moenih.
itaḥ paraṁ yuṣmābhiḥ saha mama bahava ālāpā na bhaviṣyanti yataḥ kāraṇād ētasya jagataḥ patirāgacchati kintu mayā saha tasya kōpi sambandhō nāsti|
31 Tedae a pa ka lungnah te diklai loh ming kolo saeh. Pa loh n'uen bangla ka saii van coeng. Thoo uh, he lamkah khoe uh sih,” a ti nah.
ahaṁ pitari prēma karōmi tathā pitu rvidhivat karmmāṇi karōmīti yēna jagatō lōkā jānanti tadartham uttiṣṭhata vayaṁ sthānādasmād gacchāma|