< Kolosa 1 >
1 Pathen kah kongaih dongah Jesuh Khrih kah caeltueih Paul neh manuca Timothy loh,
īśvarasyēcchayā yīśukhrīṣṭasya prēritaḥ paulastīmathiyō bhrātā ca kalasīnagarasthān pavitrān viśvastān khrīṣṭāśritabhrātr̥n prati patraṁ likhataḥ|
2 Kolosa kah hlangcim rhoek neh Khrih ah uepom manuca rhoek te kan yaak sak. Nangmih taengah a pa Pathen taengkah lungvatnah neh ngaimongnah om saeh.
asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmān prati prasādaṁ śāntiñca kriyāstāṁ|
3 Nangmih ham ka thangthui uh taitu tih mamih Boeipa Jesuh Khrih kah a napa Pathen te ng'uem uh.
khrīṣṭē yīśau yuṣmākaṁ viśvāsasya sarvvān pavitralōkān prati prēmnaśca vārttāṁ śrutvā
4 Jesuh Khrih ah nangmih kah tangnah neh hlangcim rhoek boeih taengah lungnah na khueh uh ka yaak te,
vayaṁ sadā yuṣmadarthaṁ prārthanāṁ kurvvantaḥ svargē nihitāyā yuṣmākaṁ bhāvisampadaḥ kāraṇāt svakīyaprabhō ryīśukhrīṣṭasya tātam īśvaraṁ dhanyaṁ vadāmaḥ|
5 vaan ah nangmih ham a tung ngaiuepnah rhangnen ni. Te tah nangmih taengla aka lo olthangthen kah oltak olka dongah na yaak uh coeng.
yūyaṁ tasyā bhāvisampadō vārttāṁ yayā susaṁvādarūpiṇyā satyavāṇyā jñāpitāḥ
6 Diklai pum ah khaw thaihtak la om tih a rhoeng vanbangla Pathen lungvatnah oltak la na yaak uh tih na ming uh khohnin vaeng lamloh nangmih khuiah khaw om van coeng.
sā yadvat kr̥snaṁ jagad abhigacchati tadvad yuṣmān apyabhyagamat, yūyañca yad dinam ārabhyēśvarasyānugrahasya vārttāṁ śrutvā satyarūpēṇa jñātavantastadārabhya yuṣmākaṁ madhyē'pi phalati varddhatē ca|
7 Hetah mamih kah sal puei neh thintlo Epaphras lamkah na yaak uh. Anih he nangmih ham Khrih kah uepom tueihyoeih ni.
asmākaṁ priyaḥ sahadāsō yuṣmākaṁ kr̥tē ca khrīṣṭasya viśvastaparicārakō ya ipaphrāstad vākyaṁ
8 Amah loh nangmih kah lungnah, Mueihla dongkah te khaw mamih taengah a thuicaih.
yuṣmān ādiṣṭavān sa ēvāsmān ātmanā janitaṁ yuṣmākaṁ prēma jñāpitavān|
9 Te dongah kaimih khaw ka yaak uh khohnin lamkah te nangmih ham thangthui tih ka bih te ka toeng uh pawh. Te daengah ni cueihnah cungkuem neh mueihla ah yakmingnah dongah a kongaih mingnah te na cung uh eh.
vayaṁ yad dinam ārabhya tāṁ vārttāṁ śrutavantastadārabhya nirantaraṁ yuṣmākaṁ kr̥tē prārthanāṁ kurmmaḥ phalatō yūyaṁ yat pūrṇābhyām ātmikajñānavuddhibhyām īśvarasyābhitamaṁ sampūrṇarūpēṇāvagacchēta,
10 A cungkuem dongah Boeipa kah kolo neh a tingtawk la pongpa sak ham, a cungkuem dongah bibi then neh thaihtak uh tih Pathen kah mingnah dongah rhoeng sak ham,
prabhō ryōgyaṁ sarvvathā santōṣajanakañcācāraṁ kuryyātārthata īśvarajñānē varddhamānāḥ sarvvasatkarmmarūpaṁ phalaṁ phalēta,
11 Amah thangpomnah dongkah thaomnah vanbangla uehnah neh thinsennah cungkuem dongla thaomnah boeih neh thaphoh sak ham ni.
yathā cēśvarasya mahimayuktayā śaktyā sānandēna pūrṇāṁ sahiṣṇutāṁ titikṣāñcācarituṁ śakṣyatha tādr̥śēna pūrṇabalēna yad balavantō bhavēta,
12 Vangnah dongah hlangcim rhoek kah hmulung dongkah buham la nangmih aka saii a pa te omngaihnah neh uem uh.
yaśca pitā tējōvāsināṁ pavitralōkānām adhikārasyāṁśitvāyāsmān yōgyān kr̥tavān taṁ yad dhanyaṁ vadēta varam ēnaṁ yācāmahē|
13 Amah loh yinnah kah saithainah lamloh mamih n'hlawt tih a lungnah a Capa kah ram la m'puen sak coeng.
yataḥ sō'smān timirasya karttr̥tvād uddhr̥tya svakīyasya priyaputrasya rājyē sthāpitavān|
14 Amah dongah tholh khodawkngainah, tlannah te n'dang uh.
tasmāt putrād vayaṁ paritrāṇam arthataḥ pāpamōcanaṁ prāptavantaḥ|
15 Anih tah hmuhmueh Pathen kah mueimae, suentae boeih kah camingomthang ni.
sa cādr̥śyasyēśvarasya pratimūrtiḥ kr̥tsnāyāḥ sr̥ṣṭērādikarttā ca|
16 Amah lamloh vaan neh diklai hmankah hmuhthai neh hmuhmueh boeih te a suen. Ngolkhoel khaw, taemrhainah khaw, boeilu rhoek khaw, saithainah khaw a cungkuem te amah loh amah ham a suen.
yataḥ sarvvamēva tēna sasr̥jē siṁhāsanarājatvaparākramādīni svargamarttyasthitāni dr̥śyādr̥śyāni vastūni sarvvāṇi tēnaiva tasmai ca sasr̥jirē|
17 Anih tah a cungkuem a om hlanah om tih cungkuem tah anih lamloh poe.
sa sarvvēṣām ādiḥ sarvvēṣāṁ sthitikārakaśca|
18 Anih tah hlangboel pum kah a lu la om. Anih tah a tongnah neh duek khui lamloh camingomthang la om. Te daengah ni cungkuem dongah om vetih amah khaw a lamhma pai eh.
sa ēva samitirūpāyāstanō rmūrddhā kiñca sarvvaviṣayē sa yad agriyō bhavēt tadarthaṁ sa ēva mr̥tānāṁ madhyāt prathamata utthitō'graśca|
19 Anih dongah a soepnah te boeih om sak ham neh anih rhangneh a cungkuem te amah taengah moeithen ham a lungtlun.
yata īśvarasya kr̥tsnaṁ pūrṇatvaṁ tamēvāvāsayituṁ
20 A thinglam dongkah thii rhangneh amah loh diklai dongkah neh vaan kah te khaw a moeithen.
kruśē pātitēna tasya raktēna sandhiṁ vidhāya tēnaiva svargamarttyasthitāni sarvvāṇi svēna saha sandhāpayituñcēśvarēṇābhilēṣē|
21 Hnukbuet ah nangmih te n'hai tih khoboe thae lamloh kopoek ah rhal la om.
pūrvvaṁ dūrasthā duṣkriyāratamanaskatvāt tasya ripavaścāsta yē yūyaṁ tān yuṣmān api sa idānīṁ tasya māṁsalaśarīrē maraṇēna svēna saha sandhāpitavān|
22 Tedae nangmih te amah hmaiah hlangcim, cuemthuek neh cimbit la pai sak ham dueknah rhangneh a pumsa kah pum dongah a moeithen coeng.
yataḥ sa svasammukhē pavitrān niṣkalaṅkān anindanīyāṁśca yuṣmān sthāpayitum icchati|
23 Na oei tangnah te khak na sut van atah na yaak uh olthangthen kah ngaiuepnah lamloh nongcen uh boeh. Vaan hmuikah suentae boeih taengah a hoe coeng tih kai Paul tah a tueihyoeih la ka om.
kintvētadarthaṁ yuṣmābhi rbaddhamūlaiḥ susthiraiśca bhavitavyam, ākāśamaṇḍalasyādhaḥsthitānāṁ sarvvalōkānāṁ madhyē ca ghuṣyamāṇō yaḥ susaṁvādō yuṣmābhiraśrāvi tajjātāyāṁ pratyāśāyāṁ yuṣmābhiracalai rbhavitavyaṁ|
24 Nangmih yueng la patangnah neh ka omngaih coeng. Amah pum yueng la ka pumsa dongah Khrih kah phacip phabaem lamloh vawtthoeknah te ka koei. Hlangboel tah amah pum ni.
tasya susaṁvādasyaikaḥ paricārakō yō'haṁ paulaḥ sō'ham idānīm ānandēna yuṣmadarthaṁ duḥkhāni sahē khrīṣṭasya klēśabhōgasya yōṁśō'pūrṇastamēva tasya tanōḥ samitēḥ kr̥tē svaśarīrē pūrayāmi ca|
25 Kai tah te olthangthen kah tueihyoeih la ka om tih Pathen kah hnokhoemnah vanbangla Pathen kah olka te nangmih taengah tomthap ham kai m'paek coeng.
yata īśvarasya mantraṇayā yuṣmadartham īśvarīyavākyasya pracārasya bhārō mayi samapitastasmād ahaṁ tasyāḥ samitēḥ paricārakō'bhavaṁ|
26 Olhuep te khosuen lamkah neh suentae lamkah a thuh coeng dae tahae atah a hlangcim rhoek ham a phoe pah. (aiōn )
tat nigūḍhaṁ vākyaṁ pūrvvayugēṣu pūrvvapuruṣēbhyaḥ pracchannam āsīt kintvidānīṁ tasya pavitralōkānāṁ sannidhau tēna prākāśyata| (aiōn )
27 Pathen loh he namtom taengah olhuep kah thangpomnah khuehtawn te phoe ham a ngaih. Te thangpomnah dongkah ngaiuepnah tah nangmih khuiah aka om Khrih ni.
yatō bhinnajātīyānāṁ madhyē tat nigūḍhavākyaṁ kīdr̥ggauravanidhisambalitaṁ tat pavitralōkān jñāpayitum īśvarō'bhyalaṣat| yuṣmanmadhyavarttī khrīṣṭa ēva sa nidhi rgairavāśābhūmiśca|
28 Hlang tom aka rhalrhing sak tih cueihnah cungkuem neh hlang tom aka thuituen mamih loh amah kawng ni n'doek uh. Te daengah ni hlang boeih he Khrih ah lungcuei la m'pai sak eh.
tasmād vayaṁ tamēva ghōṣayantō yad ēkaikaṁ mānavaṁ siddhībhūtaṁ khrīṣṭē sthāpayēma tadarthamēkaikaṁ mānavaṁ prabōdhayāmaḥ pūrṇajñānēna caikaikaṁ mānavaṁ upadiśāmaḥ|
29 Te ham khaw a bibi tarhing ah thakthae neh ka thingthuel dae ka khuiah thaomnah neh ha tueng.
ētadarthaṁ tasya yā śaktiḥ prabalarūpēṇa mama madhyē prakāśatē tayāhaṁ yatamānaḥ śrābhyāmi|