< Caeltueih 21 >
1 Amih taeng lamloh ka khoe uh tih ka kat ham a om vaengah Koce la, a vuen ah Rhodo la, te lamkah loh Patria la thaeng ka pawk uh.
tai rvisr̥ṣṭāḥ santō vayaṁ pōtaṁ bāhayitvā r̥jumārgēṇa kōṣam upadvīpam āgatya parē'hani rōdiyōpadvīpam āgacchāma tatastasmāt pātārāyām upātiṣṭhāma|
2 Te vaengah Phoiniki la aka hlaikan sangpho te ka hmuh uh dongah ka ngol uh tih ka kat uh.
tatra phainīkiyādēśagāminam pōtamēkaṁ prāpya tamāruhya gatavantaḥ|
3 Tedae Kupros a tueng vaengah banvoei la ka phael uh. Syria la ka hlaikan uh tih sangpho te hnopai hal ham a om dongah Tyre ah ka duem uh.
kuprōpadvīpaṁ dr̥ṣṭvā taṁ savyadiśi sthāpayitvā suriyādēśaṁ gatvā pōtasthadravyāṇyavarōhayituṁ sōranagarē lāgitavantaḥ|
4 Te vaengah hnukbang rhoek neh pahoi ka hum uh tih hnin rhih ka om uh. Jerusalem la Paul a kun pawt ham amih te mueihla loh a thui sak.
tatra śiṣyagaṇasya sākṣātkaraṇāya vayaṁ tatra saptadināni sthitavantaḥ paścāttē pavitrēṇātmanā paulaṁ vyāharan tvaṁ yirūśālamnagaraṁ mā gamaḥ|
5 Tedae khohnin a cuum tom vaengah kaimih khaw caeh ham ka khoe uh tih kaimih te khopuei vongvoel duela huta camoe boeih loh n'thak uh. Te vaengah tuikaeng ah khuklu cungkueng neh thangthui tih khat neh khat ka phih uh thae.
tatastēṣu saptasu dinēṣu yāpitēṣu satsu vayaṁ tasmāt sthānāt nijavartmanā gatavantaḥ, tasmāt tē sabālavr̥ddhavanitā asmābhiḥ saha nagarasya parisaraparyyantam āgatāḥ paścādvayaṁ jaladhitaṭē jānupātaṁ prārthayāmahi|
6 Te phoeiah sangpho khuila ka yoeng uh tih amih khaw a im la bal uh.
tataḥ parasparaṁ visr̥ṣṭāḥ santō vayaṁ pōtaṁ gatāstē tu svasvagr̥haṁ pratyāgatavantaḥ|
7 Tedae Tyre lamloh Patolema ka pha uh vaengah yincaeh te ka khah uh. Te vaengah manuca rhoek te ka voek uh tih amih te hnin at ka om puei uh.
vayaṁ sōranagarāt nāvā prasthāya talimāyinagaram upātiṣṭhāma tatrāsmākaṁ samudrīyamārgasyāntō'bhavat tatra bhrātr̥gaṇaṁ namaskr̥tya dinamēkaṁ taiḥ sārddham uṣatavantaḥ|
8 A vuen ah ka cet uh tih Kaiserea te ka pha uh. Te vaengah olthangthen aka thui parhih khuikah aka om Philip im khuila ka kun uh tih anih taengah ka rhaeh uh.
parē 'hani paulastasya saṅginō vayañca pratiṣṭhamānāḥ kaisariyānagaram āgatya susaṁvādapracārakānāṁ saptajanānāṁ philipanāmna ēkasya gr̥haṁ praviśyāvatiṣṭhāma|
9 Anih taengah aka tonghma tah canu oila pali om.
tasya catasrō duhitarō'nūḍhā bhaviṣyadvādinya āsan|
10 Khohnin a sen a om phoeiah atah Judah tonghma pakhat, a ming ah Agabus te ha suntla,
tatrāsmāsu bahudināni prōṣitēṣu yihūdīyadēśād āgatyāgābanāmā bhaviṣyadvādī samupasthitavān|
11 Tedae kaimih taengla ha pawk vaengah Paul kah cihin te hang khuen tih a kut a kho te a yen. Te phoeiah, “'Hekah cihin kungmah la aka om hlang te Jerusalem ah Judah rhoek loh a pin vetih namtom kut ah a voeih ni, 'tila Mueihla Cim loh a thui,” a ti.
sōsmākaṁ samīpamētya paulasya kaṭibandhanaṁ gr̥hītvā nijahastāpādān baddhvā bhāṣitavān yasyēdaṁ kaṭibandhanaṁ taṁ yihūdīyalōkā yirūśālamanagara itthaṁ baddhvā bhinnadēśīyānāṁ karēṣu samarpayiṣyantīti vākyaṁ pavitra ātmā kathayati|
12 Te te ka yaak uh vaengah kaimih neh khokung khomah rhoek long khaw Jerusalem la caeh pawt ham amah te ka hloep uh.
ētādr̥śīṁ kathāṁ śrutvā vayaṁ tannagaravāsinō bhrātaraśca yirūśālamaṁ na yātuṁ paulaṁ vyanayāmahi;
13 Te vaengah Paul loh, “Rhah te na saii uh tih ka thin paeng, Tedae kai tah Jerusalem ah pin ham bueng pawt tih Boeipa Jesuh ming dongah duek ham khaw sikim la ka om coeng,” a ti nah.
kintu sa pratyāvādīt, yūyaṁ kiṁ kurutha? kiṁ krandanēna mamāntaḥkaraṇaṁ vidīrṇaṁ kariṣyatha? prabhō ryīśō rnāmnō nimittaṁ yirūśālami baddhō bhavituṁ kēvala tanna prāṇān dātumapi sasajjōsmi|
14 Te dongah anih te ngaiyak voel kolla ka paa uh tih Boeipa kah kongaih bangla om ka ti uh.
tēnāsmākaṁ kathāyām agr̥hītāyām īśvarasya yathēcchā tathaiva bhavatvityuktvā vayaṁ nirasyāma|
15 Khohnin te muep a thok phoeiah Jerusalem la caeh ham ka hlah uh.
parē'hani pāthēyadravyāṇi gr̥hītvā yirūśālamaṁ prati yātrām akurmma|
16 Te vaengah Kaiserea lamkah hnukbang rhoek khaw kaimih taengla m'puei uh tih hnukbang rhuem pakhat, Kuporos hoel Manason taengah pah hamla n'thak uh.
tataḥ kaisariyānagaranivāsinaḥ katipayāḥ śiṣyā asmābhiḥ sārddham itvā kr̥prīyēna mnāsannāmnā yēna prācīnaśiṣyēna sārddham asmābhi rvastavyaṁ tasya samīpam asmān nītavantaḥ|
17 Te dongah Jerusalem la ka pawk uh vaengah kaimih he manuca rhoek loh hlaehlae n'doe uh.
asmāsu yirūśālamyupasthitēṣu tatrasthabhrātr̥gaṇō'smān āhlādēna gr̥hītavān|
18 A vuen ah Paul tah kaimih neh James taengah ka kun uh tih a ham rhoek khaw boeih ha pawk uh.
parasmin divasē paulē'smābhiḥ saha yākūbō gr̥haṁ praviṣṭē lōkaprācīnāḥ sarvvē tatra pariṣadi saṁsthitāḥ|
19 Te vaengah amih te a voek tih a bibi dongah Pathen loh namtom rhoek ham a saii pah te pakhat phoeiah pakhat rhip a thui pah.
anantaraṁ sa tān natvā svīyapracāraṇēna bhinnadēśīyān pratīśvarō yāni karmmāṇi sādhitavān tadīyāṁ kathām anukramāt kathitavān|
20 Te dongah aka ya rhoek loh Pathen te a thangpom uh tih anih te, “Manuca nang, Judah khuiah aka tangnah rhoek te a thawng a sang la muep om uh tih olkhueng neh aka hmae la boeih a om uh khaw na hmuh coeng.
iti śrutvā tē prabhuṁ dhanyaṁ prōcya vākyamidam abhāṣanta, hē bhrāta ryihūdīyānāṁ madhyē bahusahasrāṇi lōkā viśvāsina āsatē kintu tē sarvvē vyavasthāmatācāriṇa ētat pratyakṣaṁ paśyasi|
21 Nang kawng khaw a thuituen uh. Namtom bangla Judah pum te Moses taeng lamloh a phaelhnah ni na thuituen. Ca rhoek kah a yahvin a rhet pawt neh a khosing dongah a pongpa pawt ni na thui.
śiśūnāṁ tvakchēdanādyācaraṇaṁ pratiṣidhya tvaṁ bhinnadēśanivāsinō yihūdīyalōkān mūsāvākyam aśraddhātum upadiśasīti taiḥ śrutamasti|
22 Namah na pawk he rhep a yaak uh vaengah metlam nim a om ve.
tvamatrāgatōsīti vārttāṁ samākarṇya jananivahō militvāvaśyamēvāgamiṣyati; ataēva kiṁ karaṇīyam? atra vayaṁ mantrayitvā samupāyaṁ tvāṁ vadāmastaṁ tvamācara|
23 Te dongah ka thui uh bangla nang loh saii laeh. Amamih ah paipi aka khueh hlang pali loh kaimih taengah om,
vrataṁ karttuṁ kr̥tasaṅkalpā yē'smāṁka catvārō mānavāḥ santi
24 Te rhoek te khuen lamtah amih neh ciim laeh. A lu a vok vaengkah ham khaw tangka te hnonah thil, Te daengah ni nang kawng a thui uh te a hong ni tila hlang boeih loh a ming eh. Tedae olkhueng aka tuem long tah namah khaw vai van.
tān gr̥hītvā taiḥ sahitaḥ svaṁ śuciṁ kuru tathā tēṣāṁ śirōmuṇḍanē yō vyayō bhavati taṁ tvaṁ dēhi| tathā kr̥tē tvadīyācārē yā janaśruti rjāyatē sālīkā kintu tvaṁ vidhiṁ pālayan vyavasthānusārēṇēvācarasīti tē bhōtsantē|
25 Aka tangnah namtom rhoek kawng dongah mueirhol buh neh thii, rhawnkhak neh Cukhalnah he rhael ham ol ka tloek uh tih ca ka pat uh coeng,” a ti uh.
bhinnadēśīyānāṁ viśvāsilōkānāṁ nikaṭē vayaṁ patraṁ likhitvētthaṁ sthirīkr̥tavantaḥ, dēvaprasādabhōjanaṁ raktaṁ galapīḍanamāritaprāṇibhōjanaṁ vyabhicāraścaitēbhyaḥ svarakṣaṇavyatirēkēṇa tēṣāmanyavidhipālanaṁ karaṇīyaṁ na|
26 Te dongah hlang rhoek te Paul loh a khuen tih, hnin at a om phoeiah amih te a ciim tih bawkim khuila kun, ciimnah khohnin kah pahong te a doek nen tah amamih kah hmueih te pakhat rhip ham a nawn pah.
tataḥ paulastān mānuṣānādāya parasmin divasē taiḥ saha śuci rbhūtvā mandiraṁ gatvā śaucakarmmaṇō dinēṣu sampūrṇēṣu tēṣām ēkaikārthaṁ naivēdyādyutsargō bhaviṣyatīti jñāpitavān|
27 Hnin rhih a thok tom vaengah Asia lamkah Judah rhoek loh Paul te bawkim ah a hmuh uh. Hlangping te boeih a huek uh tih anih te kut a hlah thil uh.
tēṣu saptasu dinēṣu samāptakalpēṣu āśiyādēśanivāsinō yihūdīyāstaṁ madhyēmandiraṁ vilōkya jananivahasya manaḥsu kupravr̥ttiṁ janayitvā taṁ dhr̥tvā
28 “Israel hlang rhoek aw n'bom uh lah. Anih he pilnam nen khaw, olkhueng nen khaw, he hmuen nen khaw a kingkalh la om tih khotomrhali ah boeih a thuituen, Te phoeiah Greek rhoek khaw bawkim la hang khuen tih hmuen cim he a poeih bal,” tila pang uh.
prōccaiḥ prāvōcan, hē isrāyēllōkāḥ sarvvē sāhāyyaṁ kuruta| yō manuja ētēṣāṁ lōkānāṁ mūsāvyavasthāyā ētasya sthānasyāpi viparītaṁ sarvvatra sarvvān śikṣayati sa ēṣaḥ; viśēṣataḥ sa bhinnadēśīyalōkān mandiram ānīya pavitrasthānamētad apavitramakarōt|
29 Anih neh khopuei ah Ephesa kah Trophimu neh a hmaitang nah om coeng. Te dongah anih te Paul loh bawkim khuila a khuen tila a poek uh.
pūrvvaṁ tē madhyēnagaram iphiṣanagarīyaṁ traphimaṁ paulēna sahitaṁ dr̥ṣṭavanta ētasmāt paulastaṁ mandiramadhyam ānayad ityanvamimata|
30 Te dongah khopuei tah a pum la tuen tih pilnam khuikah a capinah om. Paul te a tuuk uh tih bawkim poengvoel la a mawt uh phoeiah thohka te tloep a khaih uh.
ataēva sarvvasmin nagarē kalahōtpannatvāt dhāvantō lōkā āgatya paulaṁ dhr̥tvā mandirasya bahirākr̥ṣyānayan tatkṣaṇād dvārāṇi sarvvāṇi ca ruddhāni|
31 Anih ngawn hamla a toem uh dongah Jerusalem pum loh a puen te olthang loh caem kah rhalboeipa taengla a pha.
tēṣu taṁ hantumudyatēṣu yirūśālamnagarē mahānupadravō jāta iti vārttāyāṁ sahasrasēnāpatēḥ karṇagōcarībhūtāyāṁ satyāṁ sa tatkṣaṇāt sainyāni sēnāpatigaṇañca gr̥hītvā javēnāgatavān|
32 Anih long te rhalkap neh rhalboei rhoek tlek a khuen tih amih te a suntlak thil. Rhalboeipa neh rhalkap rhoek te a hmuh uh daengah Paul a boh uh te a toeng uh.
tatō lōkāḥ sēnāgaṇēna saha sahasrasēnāpatim āgacchantaṁ dr̥ṣṭvā paulatāḍanātō nyavarttanta|
33 Te vaengah rhalboeipa loh ham paan tih a tuuk tih thirhui panit neh pin ham ol a paek, Te phoeiah anih te metla om tih a saii tholh ba a om khaw a cae pueng.
sa sahasrasēnāpatiḥ sannidhāvāgamya paulaṁ dhr̥tvā śr̥ṅkhaladvayēna baddham ādiśya tān pr̥ṣṭavān ēṣa kaḥ? kiṁ karmma cāyaṁ kr̥tavān?
34 Tedae hlangping khuiah khat khat loh a paluep paluep a o uh tih, olpung kacan kongah a thuem a ham la a ming thai pawt dongah Paul te rhalkap im la khuen ham ol a paek.
tatō janasamūhasya kaścid ēkaprakāraṁ kaścid anyaprakāraṁ vākyam araut sa tatra satyaṁ jñātum kalahakāraṇād aśaktaḥ san taṁ durgaṁ nētum ājñāpayat|
35 Tedae kuihlak ah a om vaengah hlangping kah thaehuetnah te a om dongah Paul te rhalkap rhoek loh a koh uh.
tēṣu sōpānasyōpari prāptēṣu lōkānāṁ sāhasakāraṇāt sēnāgaṇaḥ paulamuttōlya nītavān|
36 Pilnam rhaengpuei loh a vai uh tih, “Anih te hang khuen,” tila pang uh.
tataḥ sarvvē lōkāḥ paścādgāminaḥ santa ēnaṁ durīkurutēti vākyam uccairavadan|
37 Rhalkap im la a khuen tom vaengah Paul loh rhalboeipa te, “A tueng atah nang taengah ol pakhat khaw ka thui dae ni,” a ti nah. Te long khaw, “Greek ol na ming nama?
paulasya durgānayanasamayē sa tasmai sahasrasēnāpatayē kathitavān, bhavataḥ purastāt kathāṁ kathayituṁ kim anumanyatē? sa tamapr̥cchat tvaṁ kiṁ yūnānīyāṁ bhāṣāṁ jānāsi?
38 Hnukbuet tue vaengkah boe aka koek tih hlangrhet la tongpa thawngli te khosoek la aka mawt, Egypt hoel te nang pawt nim?” a ti nah.
yō misarīyō janaḥ pūrvvaṁ virōdhaṁ kr̥tvā catvāri sahasrāṇi ghātakān saṅginaḥ kr̥tvā vipinaṁ gatavān tvaṁ kiṁ saēva na bhavasi?
39 Te dongah Paul loh, “Kai tah Kilikia Tarsus kah Judah hlang la ka om tih kho mailai kah pilnam moenih, Te dongah pilnam taengah thui ham khaw kai nan paek ham nang kan dawt,” a ti nah.
tadā paulō'kathayat ahaṁ kilikiyādēśasya tārṣanagarīyō yihūdīyō, nāhaṁ sāmānyanagarīyō mānavaḥ; ataēva vinayē'haṁ lākānāṁ samakṣaṁ kathāṁ kathayituṁ māmanujānīṣva|
40 Anih long khaw a paek dongah kuihlak dongah aka pai Paul loh pilnam te kut a cavoih thil. Kamkhuemnah neh boeih a om vaengah Hebrew ol la a thui tih,
tēnānujñātaḥ paulaḥ sōpānōpari tiṣṭhan hastēnēṅgitaṁ kr̥tavān, tasmāt sarvvē susthirā abhavan| tadā paula ibrīyabhāṣayā kathayitum ārabhata,