< Caeltueih 1 >
1 Aw Theophilu lamhma kah olka ngawn tah cungkuem la ka khueh coeng.
hē thiyaphila, yīśuḥ svamanōnītān prēritān pavitrēṇātmanā samādiśya yasmin dinē svargamārōhat yāṁ yāṁ kriyāmakarōt yadyad upādiśacca tāni sarvvāṇi pūrvvaṁ mayā likhitāni|
2 Te tah Jesuh loh a saii ham neh thuituen ham a tong lamloh Mueihla Cim dongah caeltueih rhoek a uen khohnin hil kah ni. Amih ni a. tuek tih a loh.
sa svanidhanaduḥkhabhōgāt param anēkapratyayakṣapramāṇauḥ svaṁ sajīvaṁ darśayitvā
3 A patang phoeiah a hing te mingphanah cungkuem neh amah loh a pai puei bal coeng. Khohnin sawmli khuiah amih taengla phoe tih Pathen ram kawng te a thui.
catvāriṁśaddināni yāvat tēbhyaḥ prēritēbhyō darśanaṁ dattvēśvarīyarājyasya varṇanama akarōt|
4 Te vaengah, “Jerusalem lamkah nong kolla tingtun uh lamtah kai taengkah pa olkhueh na yaak uh te rhingoel uh.
anantaraṁ tēṣāṁ sabhāṁ kr̥tvā ityājñāpayat, yūyaṁ yirūśālamō'nyatra gamanamakr̥tvā yastin pitrāṅgīkr̥tē mama vadanāt kathā aśr̥ṇuta tatprāptim apēkṣya tiṣṭhata|
5 Nangmih te Johan loh tui n'nuem coeng dae khohnin muep a di mueh la Mueihla Cim neh n'nuem uh ni,” tila amih te a uen.
yōhan jalē majjitāvān kintvalpadinamadhyē yūyaṁ pavitra ātmani majjitā bhaviṣyatha|
6 Te dongah aka tingtun rhoek loh amah te a dawt uh tih, “Boeipa, tihnin ah Israel ram na thoh koinih ta,” a ti na uh.
paścāt tē sarvvē militvā tam apr̥cchan hē prabhō bhavān kimidānīṁ punarapi rājyam isrāyēlīyalōkānāṁ karēṣu samarpayiṣyati?
7 Tedae amih taengah, “Pa loh amah kah saithainah neh a khueh a tue khohnin he nangmih kah a ming koi la a om moenih.
tataḥ sōvadat yān sarvvān kālān samayāṁśca pitā svavaśē'sthāpayat tān jñātr̥ṁ yuṣmākam adhikārō na jāyatē|
8 Tedae nangmih soah aka thoeng Cim Mueihla kah saithainah na dang uh bitni. Te vaengah Jerusalem neh Judea pum, Samaria neh diklai khobawt duela kai kah laipai la na om uh ni,” a ti nah.
kintu yuṣmāsu pavitrasyātmana āvirbhāvē sati yūyaṁ śaktiṁ prāpya yirūśālami samastayihūdāśōmirōṇadēśayōḥ pr̥thivyāḥ sīmāṁ yāvad yāvantō dēśāstēṣu yarvvēṣu ca mayi sākṣyaṁ dāsyatha|
9 He rhoek he a thui tih a sawt uh vaengah Boeipa te a pom hang. Te phoeiah khomai loh amih mikhmuh lamkah voelh a doe.
iti vākyamuktvā sa tēṣāṁ samakṣaṁ svargaṁ nītō'bhavat, tatō mēghamāruhya tēṣāṁ dr̥ṣṭēragōcarō'bhavat|
10 Amah vaan la a caeh vaengah rhep aka hmaitang la amih te om uh. Te vaengah hlang panit loh himbai bok neh amih taengah pakcak a pai pah.
yasmin samayē tē vihāyasaṁ pratyananyadr̥ṣṭyā tasya tādr̥śam ūrdvvagamanam apaśyan tasminnēva samayē śuklavastrau dvau janau tēṣāṁ sannidhau daṇḍāyamānau kathitavantau,
11 Te rhoi long khaw, “Galilee hlang rhoek, balae na pai uh tih vaan ke na dan uh. Jesuh he nangmih taeng lamkah vaan la a loh dongah vaan la a caeh na hmuh vaengkah a longim bangla ha pawk ni,” a ti nah.
hē gālīlīyalōkā yūyaṁ kimarthaṁ gagaṇaṁ prati nirīkṣya daṇḍāyamānāstiṣṭhatha? yuṣmākaṁ samīpāt svargaṁ nītō yō yīśustaṁ yūyaṁ yathā svargam ārōhantam adarśam tathā sa punaścāgamiṣyati|
12 Te phoeiah Olive la a khue tlang lamloh Jerusalem la bal uh. Tekah te Sabbath kah yincaeh khoeng Jerusalem taengah om.
tataḥ paraṁ tē jaitunanāmnaḥ parvvatād viśrāmavārasya pathaḥ parimāṇam arthāt prāyēṇārddhakrōśaṁ durasthaṁ yirūśālamnagaraṁ parāvr̥tyāgacchan|
13 Cet uh tih imhman la a luei uh vaengah, Peter neh Johan, James neh Andrew, Philip neh Thomas, Bartholomew neh Matthai, Alphaeus capa James, namlung Simon neh James capa Judah khaw ana pah uh tih ana om uh.
nagaraṁ praviśya pitarō yākūb yōhan āndriyaḥ philipaḥ thōmā barthajamayō mathirālphīyaputrō yākūb udyōgā śimōn yākūbō bhrātā yihūdā ētē sarvvē yatra sthānē pravasanti tasmin uparitanaprakōṣṭhē prāviśan|
14 Amih boeih loh huta rhoek nen khaw, Jesuh kah a manu Mary, a manuca rhoek nen khaw, thikat la om tih thangthuinah te a khuituk uh.
paścād imē kiyatyaḥ striyaśca yīśō rmātā mariyam tasya bhrātaraścaitē sarvva ēkacittībhūta satataṁ vinayēna vinayēna prārthayanta|
15 Te vaengah hnin ah Peter loh manuca rhoek kah laklung ah pai Hmuen pakhat ah ming pakhat neh aka om hlangping he ya pakul tluk tah om van tih,
tasmin samayē tatra sthānē sākalyēna viṁśatyadhikaśataṁ śiṣyā āsan| tataḥ pitarastēṣāṁ madhyē tiṣṭhan uktavān
16 “Ka hlang rhoek, ka manuca rhoek, Jesuh aka tu rhoek kah longtueng la aka om, Judas kawng dongah, David ka dongah Mueihla Cim loh a thui olcim te a soep ham a kuek.
hē bhrātr̥gaṇa yīśudhāriṇāṁ lōkānāṁ pathadarśakō yō yihūdāstasmin dāyūdā pavitra ātmā yāṁ kathāṁ kathayāmāsa tasyāḥ pratyakṣībhavanasyāvaśyakatvam āsīt|
17 Te dongah mamih khuikah aka om he tae sih lamtah tahae kah bibi he hmulung neh yo saeh.
sa janō'smākaṁ madhyavarttī san asyāḥ sēvāyā aṁśam alabhata|
18 Anih loh boethae phu neh khohmuen te kaelh ngawn cakhaw singling singloei lamni a om. Te dongah a laklung ah vawh tih a kotak boeih coe coeng.
tadanantaraṁ kukarmmaṇā labdhaṁ yanmūlyaṁ tēna kṣētramēkaṁ krītam aparaṁ tasmin adhōmukhē bhr̥mau patitē sati tasyōdarasya vidīrṇatvāt sarvvā nāḍyō niragacchan|
19 Te dongah Jerusalem kah khosa boeih loh a hmat om coeng tih khohmuen te amah ol neh Akeldamah a sui. Te tah hlang thii khohmuen ni.
ētāṁ kathāṁ yirūśālamnivāsinaḥ sarvvē lōkā vidānti; tēṣāṁ nijabhāṣayā tatkṣētrañca hakaldāmā, arthāt raktakṣētramiti vikhyātamāstē|
20 Te dongah ni tingtoeng cabu dongah khaw, “A dap te khosoek la poeh saeh lamtah a khuiah khosa loh om boel saeh. Te phoeiah, anih kah hiphoelnah te hlang tloe loh loh pah saeh, “tila a daek.
anyacca, nikētanaṁ tadīyantu śunyamēva bhaviṣyati| tasya dūṣyē nivāsārthaṁ kōpi sthāsyati naiva hi| anya ēva janastasya padaṁ saṁprāpsyati dhruvaṁ| itthaṁ gītapustakē likhitamāstē|
21 Te dongah Boeipa Jesuh tah mamih taengah a voei a bal tue khui boeih ah hlang rhoek he mamih taengah a tingtun ham a kuek.
atō yōhanō majjanam ārabhyāsmākaṁ samīpāt prabhō ryīśōḥ svargārōhaṇadinaṁ yāvat sōsmākaṁ madhyē yāvanti dināni yāpitavān
22 Johan kah baptisma lamloh a tong tih mamih taeng lamkah a loh hnin duela mamih taengkah aka om longtah a thohkoepnah laipai pakhat la om van saeh,” a ti.
tāvanti dināni yē mānavā asmābhiḥ sārddhaṁ tiṣṭhanti tēṣām ēkēna janēnāsmābhiḥ sārddhaṁ yīśōrutthānē sākṣiṇā bhavitavyaṁ|
23 Te dongah Barasabbas la a khue Joseph Anih te Justus lam khaw a khue neh Matthias hlang panit te a pai sakuh.
atō yasya rūḍhi ryuṣṭō yaṁ barśabbētyuktvāhūyanti sa yūṣaph matathiśca dvāvētau pr̥thak kr̥tvā ta īśvarasya sannidhau prāryya kathitavantaḥ,
24 Te phoeiah thangthui uh tih, “Soeprhaep boeih kah lungming Boeipa nang loh he rhoi khuiah tahae kah bibi neh caeltueih hmuen aka lo ham na tuek pakhat te phoe sak lah.
hē sarvvāntaryyāmin paramēśvara, yihūdāḥ sēvanaprēritatvapadacyutaḥ
25 Amah hmuen la aka cet ham koi Judas tah palang coeng,” a ti uh.
san nijasthānam agacchat, tatpadaṁ labdhum ēnayō rjanayō rmadhyē bhavatā kō'bhirucitastadasmān darśyatāṁ|
26 Te phoeiah amih rhoi ham hmulung a naan uh hatah Matthias te hmulung loh a tlak thil tih a hlaikhat nah caeltueih la a tae thiluh.
tatō guṭikāpāṭē kr̥tē matathirniracīyata tasmāt sōnyēṣām ēkādaśānāṁ praritānāṁ madhyē gaṇitōbhavat|