< 1 Timothy 6 >

1 Hnamkun hmuikah aka om sal boeih loh a boeikung rhoek te a cungkuem dongah hinyahnah ham tueng la poek saeh. Te daengah ni Pathen ming neh thuituennah te a soehsal pawt eh.
yāvantō lōkā yugadhāriṇō dāsāḥ santi tē svasvasvāminaṁ pūrṇasamādarayōgyaṁ manyantāṁ nō cēd īśvarasya nāmna upadēśasya ca nindā sambhaviṣyati|
2 Uepom la aka om boeilung rhoek tah manuca la a om uh dongah hnaep uh boeh. Tedae salbi uh taoe saeh. Uepom la a om uh dongah thintlo tah bibi then neh a bom. He he thuituen lamtah hloephoelh.
yēṣāñca svāminō viśvāsinaḥ bhavanti taistē bhrātr̥tvāt nāvajñēyāḥ kintu tē karmmaphalabhōginō viśvāsinaḥ priyāśca bhavantīti hētōḥ sēvanīyā ēva, tvam ētāni śikṣaya samupadiśa ca|
3 Khatkhat loh a thuituen tholh tih, mamih Boeipa Jesuh Khrih kah olka cim neh hingcimnah vanbangla thuituenah te a paan pawt atah koevoei uh tih a hmat hae moenih.
yaḥ kaścid itaraśikṣāṁ karōti, asmākaṁ prabhō ryīśukhrīṣṭasya hitavākyānīśvarabhaktē ryōgyāṁ śikṣāñca na svīkarōti
4 Tedae olpungnah neh naenamnah ham ni a. yahuem. Te lamkah loh uethnetnah, tohhaemnah, soehsalnah neh a thae la ngaihoihnah ha thoeng.
sa darpadhmātaḥ sarvvathā jñānahīnaśca vivādai rvāgyuddhaiśca rōgayuktaśca bhavati|
5 Olcenkama loh hlang kah lungbuei te a phae tih oltak te a hmil. Calomnah te hingcimnah ni tila a poek uh.
tādr̥śād bhāvād īrṣyāvirōdhāpavādaduṣṭāsūyā bhraṣṭamanasāṁ satyajñānahīnānām īśvarabhaktiṁ lābhōpāyam iva manyamānānāṁ lōkānāṁ vivādāśca jāyantē tādr̥śēbhyō lōkēbhyastvaṁ pr̥thak tiṣṭha|
6 Tedae hingcimnah dongah rhaemhalnah ni a len koek calomnah la a om.
saṁyatēcchayā yuktā yēśvarabhaktiḥ sā mahālābhōpāyō bhavatīti satyaṁ|
7 Diklai la bakhaw n'khuen uh pawt bangla diklai lamloh pakhat khaw n'khuen uh thai moenih.
ētajjagatpravēśanakālē'smābhiḥ kimapi nānāyi tattayajanakālē'pi kimapi nētuṁ na śakṣyata iti niścitaṁ|
8 Tedae aka om duen cakok neh pueinak nen he rhaemhal uh sih.
ataēva khādyānyācchādanāni ca prāpyāsmābhiḥ santuṣṭai rbhavitavyaṁ|
9 Tedae khuehtawn ham aka ngaih rhoek tah cuekhalhnah neh thaang ah khaw, angnah dongkah hoehhamnah cungkuem neh nganboh dongah khaw cungku uh. Te long te rhawpnah neh pocinah khuila hlang a buek sak.
yē tu dhaninō bhavituṁ cēṣṭantē tē parīkṣāyām unmāthē patanti yē cābhilāṣā mānavān vināśē narakē ca majjayanti tādr̥śēṣvajñānāhitābhilāṣēṣvapi patanti|
10 Tangkangaih tah boethae cungkuem kah a yung la om. Te te aka nai hlangvang tah tangnah lamloh phael uh tih amamih te lungnat loh mat a cueh.
yatō'rthaspr̥hā sarvvēṣāṁ duritānāṁ mūlaṁ bhavati tāmavalambya kēcid viśvāsād abhraṁśanta nānāklēśaiśca svān avidhyan|
11 Tedae aw Pathen kah hlang nang loh he he rhaelrham tak lamtah duengnah, hingcimnah, tangnah, lungnah, uehnah, kodonah te huul lah.
hē īśvarasya lōka tvam ētēbhyaḥ palāyya dharmma īśvarabhakti rviśvāsaḥ prēma sahiṣṇutā kṣāntiścaitānyācara|
12 Tangnah kah thingthuelnah te a then la thingthuel lamtah dungyan hingnah te lo lah. Te ham ni ng'khue tih a then olphoei te laipai a yet hmaiah na phong. (aiōnios g166)
viśvāsarūpam uttamayuddhaṁ kuru, anantajīvanam ālambasva yatastadarthaṁ tvam āhūtō 'bhavaḥ, bahusākṣiṇāṁ samakṣañcōttamāṁ pratijñāṁ svīkr̥tavān| (aiōnios g166)
13 A cungkuem aka hing sak Pathen neh Pontius Pilat hmaiah aka then olphoei aka phong Jesuh Khrih hmaiah nang kang uen.
aparaṁ sarvvēṣāṁ jīvayiturīśvarasya sākṣād yaśca khrīṣṭō yīśuḥ pantīyapīlātasya samakṣam uttamāṁ pratijñāṁ svīkr̥tavān tasya sākṣād ahaṁ tvām idam ājñāpayāmi|
14 Mamih Boeipa Jesuh Khrih kah a phoenah duela olpaek te cuemhmuet neh hmabuet la na tuem mako.
īśvarēṇa svasamayē prakāśitavyam asmākaṁ prabhō ryīśukhrīṣṭasyāgamanaṁ yāvat tvayā niṣkalaṅkatvēna nirddōṣatvēna ca vidhī rakṣyatāṁ|
15 Te khaw amah tue ah tah yoethen neh mangpa bueng loh, manghai rhoek kah manghai neh boei rhoek kah boei loh a phoe ni.
sa īśvaraḥ saccidānandaḥ, advitīyasamrāṭ, rājñāṁ rājā, prabhūnāṁ prabhuḥ,
16 Amah bueng ni aka nguel la om tih m'phavawt vangnah khuiah kol. Anih aka hmu he hlang om pawt tih a hmuh ham khaw coeng thai pawh. Amah taengah te hinyahnah neh thaomnah dungyan la om saeh. Amen. (aiōnios g166)
amaratāyā advitīya ākaraḥ, agamyatējōnivāsī, marttyānāṁ kēnāpi na dr̥ṣṭaḥ kēnāpi na dr̥śyaśca| tasya gauravaparākramau sadātanau bhūyāstāṁ| āmēn| (aiōnios g166)
17 Ta kumhal kah kuirhang rhoek te kopoek sang pawt ham, aka nguel pawh khuehtawn soah ngaiuep pawt ham uen lah. Tedae omngaihbawnnah ham cungkuem te kodam la mamih aka pae Pathen taengah, (aiōn g165)
ihalōkē yē dhaninastē cittasamunnatiṁ capalē dhanē viśvāsañca na kurvvatāṁ kintu bhōgārtham asmabhyaṁ pracuratvēna sarvvadātā (aiōn g165)
18 a then sai ham, bibi then neh khuehtawn ham, moeihoeih tonghnae la om ham,
yō'mara īśvarastasmin viśvasantu sadācāraṁ kurvvantu satkarmmadhanēna dhaninō sukalā dātāraśca bhavantu,
19 Amamih hmailong ham aka then khoengim te a tunghlaep uh tih hingnah taktak te a khueh uh van ham uen ne.
yathā ca satyaṁ jīvanaṁ pāpnuyustathā pāratrikām uttamasampadaṁ sañcinvantvēti tvayādiśyantāṁ|
20 Aw Timothy, na hnokhueh te tuem ne. A rhonging, olhong neh mingthae aka phuei mingnah dongkah kingkalhnah te rhael ne.
hē tīmathiya, tvam upanidhiṁ gōpaya kālpanikavidyāyā apavitraṁ pralāpaṁ virōdhōktiñca tyaja ca,
21 Angen loh tangnah dongah ol a caeng uh te a hlihloeh sakuh. Lungvatnah nangmih taengah om saeh.
yataḥ katipayā lōkāstāṁ vidyāmavalambya viśvāsād bhraṣṭā abhavana| prasādastava sahāyō bhūyāt| āmēn|

< 1 Timothy 6 >