< 1 Thessalonika 5 >

1 Tedae Manuca rhoek a tue neh khoning kawng te nangmih ham daek ham ngoe pawh.
he bhrātaraḥ, kālān samayāṁścādhi yuṣmān prati mama likhanaṁ niṣprayojanaṁ,
2 Boeipa kah khohnin tah hlanghuen bangla khoyin ah ha pawk van ni tila namamih loh khaeh khaeh na ming uh.
yato rātrau yādṛk taskarastādṛk prabho rdinam upasthāsyatīti yūyaṁ svayameva samyag jānītha|
3 “Ngaimongnah neh hiluepnah” a thui uh. Te vaengah amih te pumrhih la aka om sokah bungtloh bangla rhawpnah loh buengrhuet a pai thil vetih poenghal uh thai loengloeng mahpawh.
śānti rnirvvinghatvañca vidyata iti yadā mānavā vadiṣyanti tadā prasavavedanā yadvad garbbhinīm upatiṣṭhati tadvad akasmād vināśastān upasthāsyati tairuddhāro na lapsyate|
4 Tedae manuca rhoek nangmih te yinnah khuiah om uh boeh. Khohnin loh nangmih te hlanghuen bangla n'khuk ve.
kintu he bhrātaraḥ, yūyam andhakāreṇāvṛtā na bhavatha tasmāt taddinaṁ taskara iva yuṣmān na prāpsyati|
5 Nangmih tah vangnah kah a ca rhoek neh khothaih kah ca rhoek la boeih na om uh tih khoyin neh yinnah kah la n'om uh moenih.
sarvve yūyaṁ dīpteḥ santānā divāyāśca santānā bhavatha vayaṁ niśāvaṁśāstimiravaṁśā vā na bhavāmaḥ|
6 Te dongah a tloe rhoek bangla ip uh boel sih lamtah hak doeah cue uh sih.
ato 'pare yathā nidrāgatāḥ santi tadvad asmābhi rna bhavitavyaṁ kintu jāgaritavyaṁ sacetanaiśca bhavitavyaṁ|
7 Aka ip rhoek loh khoyin ah ip uh tih aka rhui rhoek loh khoyin ah rhui uh.
ye nidrānti te niśāyāmeva nidrānti te ca mattā bhavanti te rajanyāmeva mattā bhavanti|
8 Tedae mamih khothaih kah aka om rhoek tah cue uh sih. Tangnah neh lungnah rhangpho, khangnah dongkah ngaiuepnah lumuek te buen uh sih.
kintu vayaṁ divasasya vaṁśā bhavāmaḥ; ato 'smābhi rvakṣasi pratyayapremarūpaṁ kavacaṁ śirasi ca paritrāṇāśārūpaṁ śirastraṁ paridhāya sacetanai rbhavitavyaṁ|
9 Pathen loh kosi ham mamih n'khueh moenih. Tedae mamih Boeipa Jesuh Khrih rhangneh khangnah te dangnah ham ni.
yata īśvaro'smān krodhe na niyujyāsmākaṁ prabhunā yīśukhrīṣṭena paritrāṇasyādhikāre niyuktavān,
10 Mamih n'hak uh akhaw, ih uh akhaw, amah neh thikat la hing ham mamih yuengla anih te duek coeng.
jāgrato nidrāgatā vā vayaṁ yat tena prabhunā saha jīvāmastadarthaṁ so'smākaṁ kṛte prāṇān tyaktavān|
11 Te dongah na saii uh bangla khat neh khat hloep uh thae lamtah khat neh khat te hlinsai uh dae.
ataeva yūyaṁ yadvat kurutha tadvat parasparaṁ sāntvayata susthirīkurudhvañca|
12 Te phoeiah manuca rhoek nangmih ah aka thakthae rhoek te, Boeipa ah nangmih aka mawt tih nangmih aka rhalrhing sak neh,
he bhrātaraḥ, yuṣmākaṁ madhye ye janāḥ pariśramaṁ kurvvanti prabho rnāmnā yuṣmān adhitiṣṭhantyupadiśanti ca tān yūyaṁ sammanyadhvaṁ|
13 amamih kah bibi te lungnah neh a puehdaih la a bi dongah amih te poek uh lamtah ming uh tila nangmih taengah kan bih uh. Namamih khuiah rhoep uh thae.
svakarmmahetunā ca premnā tān atīvādṛyadhvamiti mama prārthanā, yūyaṁ parasparaṁ nirvvirodhā bhavata|
14 Te phoeiah manuca rhoek nangmih te kan hloep uh. Palyal rhoek te rhalrhing sak uh. Kothae ngaithae rhoek te suem uh. Tattloel rhoek te talong uh. A cungkuem taengah na thinsen uh.
he bhrātaraḥ, yuṣmān vinayāmahe yūyam avihitācāriṇo lokān bhartsayadhvaṁ, kṣudramanasaḥ sāntvayata, durbbalān upakuruta, sarvvān prati sahiṣṇavo bhavata ca|
15 Pakhat loh pakhat te a thae ham a thae te thuung pawt ham ngaithuen uh. Tedae khat neh khat ham khaw, hlang boeih ham khaw a then te hnuktlak yoeyah uh.
aparaṁ kamapi pratyaniṣṭasya phalam aniṣṭaṁ kenāpi yanna kriyeta tadarthaṁ sāvadhānā bhavata, kintu parasparaṁ sarvvān mānavāṁśca prati nityaṁ hitācāriṇo bhavata|
16 Omngaih taitu uh.
sarvvadānandata|
17 Phat thangthui uh.
nirantaraṁ prārthanāṁ kurudhvaṁ|
18 A cungkuem dongah uem uh. He tah Jesuh Khrih ah nangmih ham Pathen kah kongaih coeng ni.
sarvvaviṣaye kṛtajñatāṁ svīkurudhvaṁ yata etadeva khrīṣṭayīśunā yuṣmān prati prakāśitam īśvarābhimataṁ|
19 Mueihla te thih boeh.
pavitram ātmānaṁ na nirvvāpayata|
20 Tonghma ol te hnaelcoe boeh.
īśvarīyādeśaṁ nāvajānīta|
21 Tedae a cungkuem te nuemnai lamtah a then te pom.
sarvvāṇi parīkṣya yad bhadraṁ tadeva dhārayata|
22 Sawt thae boeih te rhael uh.
yat kimapi pāparūpaṁ bhavati tasmād dūraṁ tiṣṭhata|
23 Tahae ah ngaimongnah Pathen amah loh nangmih te rhuemtuet la n'ciim sak saeh. Mamih kah Boeipa Jesuh Khrih kah ha lonah dongah nangmih kah mueihla neh, hinglu neh, pum tah hingsoep neh cuemthuek la n'khoembael saeh.
śāntidāyaka īśvaraḥ svayaṁ yuṣmān sampūrṇatvena pavitrān karotu, aparam asmatprabho ryīśukhrīṣṭasyāgamanaṁ yāvad yuṣmākam ātmānaḥ prāṇāḥ śarīrāṇi ca nikhilāni nirddoṣatvena rakṣyantāṁ|
24 Nangmih aka khue tah a uepom tih amah loh a saii bal bitni.
yo yuṣmān āhvayati sa viśvasanīyo'taḥ sa tat sādhayiṣyati|
25 Manuca rhoek kaimih ham khaw thangthui uh.
he bhrātaraḥ, asmākaṁ kṛte prārthanāṁ kurudhvaṁ|
26 Manuca rhoek boeih te aka cim moknah neh toidal uh.
pavitracumbanena sarvvān bhrātṛn prati satkurudhvaṁ|
27 Manuca rhoek boeih te capat he tae sak ham Boeipa rhangneh nangmih taengah ol ka hlo.
patramidaṁ sarvveṣāṁ pavitrāṇāṁ bhrātṛṇāṁ śrutigocare yuṣmābhiḥ paṭhyatāmiti prabho rnāmnā yuṣmān śapayāmi|
28 Mamih Boeipa Jesuh Khrih kah lungvatnah te nangmih taengah om saeh.
asmākaṁ prabho ryīśukhrīṣṭasyānugrate yuṣmāsu bhūyāt| āmen|

< 1 Thessalonika 5 >