< 1 Johan 4 >

1 Thintlo rhoek, mueihla boeih te tangnah uh boeh. Pathen kah mueihla la a om uh khaw nuemnai uh dae. Diklai ah laithae tonghma rhoek muep pongpa uh coeng.
he priyatamāḥ, yūyaṁ sarvveṣvātmasu na viśvasita kintu te īśvarāt jātā na vetyātmanaḥ parīkṣadhvaṁ yato bahavo mṛṣābhaviṣyadvādino jaganmadhyam āgatavantaḥ|
2 He nen ni Pathen kah Mueihla te m'ming uh. Jesuh Khrih pumsa la ha pawk tila aka phong mueihla boeih te Pathen kah mueihla ni.
īśvarīyo ya ātmā sa yuṣmābhiranena paricīyatāṁ, yīśuḥ khrīṣṭo narāvatāro bhūtvāgata etad yena kenacid ātmanā svīkriyate sa īśvarīyaḥ|
3 Jesuh aka phong mueh boeih te tah Pathen kah mueihla om pawh. Te tah Khrihrhal kah ni te. Te te ha pawk te na yaak uh coeng. Te dongah oepsoeh la diklai ah om coeng.
kintu yīśuḥ khrīṣṭo narāvatāro bhūtvāgata etad yena kenacid ātmanā nāṅgīkriyate sa īśvarīyo nahi kintu khrīṣṭārerātmā, tena cāgantavyamiti yuṣmābhiḥ śrutaṁ, sa cedānīmapi jagati varttate|
4 Oingaih rhoek, nangmih tah Pathen kah ca la na om uh dongah amih te na noeng uh. Nangmih ah aka om tah diklai kah lakah tanglue ta.
he bālakāḥ, yūyam īśvarāt jātāstān jitavantaśca yataḥ saṁsārādhiṣṭhānakāriṇo 'pi yuṣmadadhiṣṭhānakārī mahān|
5 Amih tah diklai kah ni. Te dongah diklai kah a thui uh vaengah amih kah te diklai loh a yaak tangloeng.
te saṁsārāt jātāstato hetoḥ saṁsārād bhāṣante saṁsāraśca teṣāṁ vākyāni gṛhlāti|
6 Mamih tah Pathen kah ni. Pathen aka ming loh mamih kah te a yaak. Pathen kah la aka om mueh loh mamih kah ol ya pawh. Tahae lamkah tah, oltak mueihla neh tholhhiknah mueihla te m'ming uh.
vayam īśvarāt jātāḥ, īśvaraṁ yo jānāti so'smadvākyāni gṛhlāti yaśceśvarāt jāto nahi so'smadvākyāni na gṛhlāti; anena vayaṁ satyātmānaṁ bhrāmakātmānañca paricinumaḥ|
7 Thintlo rhoek khat neh khat he lungnah sih. Lungnah tah Pathen kah ni. Te dongah hlang aka lungnah boeih tah Pathen kah a sak la om tih Pathen te a ming.
he priyatamāḥ, vayaṁ parasparaṁ prema karavāma, yataḥ prema īśvarāt jāyate, aparaṁ yaḥ kaścit prema karoti sa īśvarāt jāta īśvaraṁ vetti ca|
8 Pathen tah lungnah la a om dongah aka lungnah pawt loh Pathen te a ming moenih.
yaḥ prema na karoti sa īśvaraṁ na jānāti yata īśvaraḥ premasvarūpaḥ|
9 Hekah neh mamih taengah Pathen kah lungnah tah phoe. Amah lamloh hing sak ham Pathen loh khueh duen a capa te diklai la han tueih coeng.
asmāsvīśvarasya premaitena prākāśata yat svaputreṇāsmabhyaṁ jīvanadānārtham īśvaraḥ svīyam advitīyaṁ putraṁ jaganmadhyaṁ preṣitavān|
10 Lungnah tah te khuiah ni a om. Mamih loh Pathen te n'lungnah moenih. Tedae amah loh mamih n'lungnah dongah mamih kah tholhnah kongah ni dawthnah la a capa te a han tueih.
vayaṁ yad īśvare prītavanta ityatra nahi kintu sa yadasmāsu prītavān asmatpāpānāṁ prāyaścirttārthaṁ svaputraṁ preṣitavāṁścetyatra prema santiṣṭhate|
11 Thintlo rhoek, Pathen loh mamih n'lungnah tangloeng atah, mamih loh khat neh khat lungnah a kuek van.
he priyatamāḥ, asmāsu yadīśvareṇaitādṛśaṁ prema kṛtaṁ tarhi parasparaṁ prema karttum asmākamapyucitaṁ|
12 Pathen a hmuh noek moenih. Khat neh khat n'lungnah atah, Pathen he mamih ah om tih a lungnah loh mamih ah rhuemtuet la om.
īśvaraḥ kadāca kenāpi na dṛṣṭaḥ yadyasmābhiḥ parasparaṁ prema kriyate tarhīśvaro 'smanmadhye tiṣṭhati tasya prema cāsmāsu setsyate|
13 A Mueihla te mamih m'paek coeng dongah, amah dongah n'naeh uh tih mamih ah amah a naeh te m'ming uh.
asmabhyaṁ tena svakīyātmanoṁ'śo datta ityanena vayaṁ yat tasmin tiṣṭhāmaḥ sa ca yad asmāsu tiṣṭhatīti jānīmaḥ|
14 Pa loh diklai khangkung la capa han tueih te mamih long khaw m'hmuh uh dongah m'phong uh.
pitā jagatrātāraṁ putraṁ preṣitavān etad vayaṁ dṛṣṭvā pramāṇayāmaḥ|
15 Jesuh te Pathen Capa ni tila aka phong te tah anih dongah Pathen om tih anih khaw Pathen khuiah om.
yīśurīśvarasya putra etad yenāṅgīkriyate tasmin īśvarastiṣṭhati sa ceśvare tiṣṭhati|
16 Pathen loh mamih taengah a khueh lungnah te mamih loh m'ming uh tih n'tangnah uh. Pathen tah lungnah ni. Lungnah dongah aka om tah Pathen dongah om tih Pathen khaw anih ah naeh van.
asmāsvīśvarasya yat prema varttate tad vayaṁ jñātavantastasmin viśvāsitavantaśca| īśvaraḥ premasvarūpaḥ premnī yastiṣṭhati sa īśvare tiṣṭhati tasmiṁśceśvarastiṣṭhati|
17 He nen he mamih taengah lungnah a cung daengah ni laitloeknah khohnin ah sayalhnah n'khueh uh eh. Amah a om bangla mamih khaw he diklai ah n'om uh.
sa yādṛśo 'sti vayamapyetasmin jagati tādṛśā bhavāma etasmād vicāradine 'smābhi ryā pratibhā labhyate sāsmatsambandhīyasya premnaḥ siddhiḥ|
18 Lungnah dongah rhihnah om pawh. Tedae lungnah a soep loh rhihnah te vil a voeih tih rhihnah loh dantatnah han khuen. Te dongah aka birhih tah lungnah dongah a soep moenih.
premni bhīti rna varttate kintu siddhaṁ prema bhītiṁ nirākaroti yato bhītiḥ sayātanāsti bhīto mānavaḥ premni siddho na jātaḥ|
19 Amah loh lamhma la mamih n'lungnah dongah, mamih loh n'lungnah uh.
asmāsu sa prathamaṁ prītavān iti kāraṇād vayaṁ tasmin prīyāmahe|
20 Khat khat loh Pathen te ka lungnah tila a thui tih a manuca te a hmuhuet atah laithae la om coeng. A hmuh nawn a manuca te aka lungnah pawt loh hmuh mueh Pathen te lungnah thai pawh.
īśvare 'haṁ prīya ityuktvā yaḥ kaścit svabhrātaraṁ dveṣṭi so 'nṛtavādī| sa yaṁ dṛṣṭavān tasmin svabhrātari yadi na prīyate tarhi yam īśvaraṁ na dṛṣṭavān kathaṁ tasmin prema karttuṁ śaknuyāt?
21 Pathen aka lungnah loh a manuca te khaw a lungnah van ham Amah lamkah olpaek he khaw n'dang uh.
ata īśvare yaḥ prīyate sa svīyabhrātaryyapi prīyatām iyam ājñā tasmād asmābhi rlabdhā|

< 1 Johan 4 >