< Johan 20 >
1 Ngpum mhnüp khawa nghmüp ham üng, Marih Makdalin cun lungdüa cit lü ng’utnak ami khaihnak lungnu a na ngpyawtei se a hmuh.
anantaraM saptAhasya prathamadinE 'tipratyUSE 'ndhakArE tiSThati magdalInI mariyam tasya zmazAnasya nikaTaM gatvA zmazAnasya mukhAt prastaramapasAritam apazyat|
2 Sihmon Pita ja Jesuha mhlänak axüisaw kcea veia dawng lü, “Ng’utnak üngka naw Bawipa cehpüi ve u, hawia ami tak am ksing veng” a ti.
pazcAd dhAvitvA zimOnpitarAya yIzOH priyatamaziSyAya cEdam akathayat, lOkAH zmazAnAt prabhuM nItvA kutrAsthApayan tad vaktuM na zaknOmi|
3 Acunüng, Pita ja axüisaw kce lungdüa citki xawi.
ataH pitaraH sOnyaziSyazca barhi rbhutvA zmazAnasthAnaM gantum ArabhEtAM|
4 Nghngih cun dawngki xawi; axüisaw mat naw Pita khe lü lungdüa a na pha maki.
ubhayOrdhAvatOH sOnyaziSyaH pitaraM pazcAt tyaktvA pUrvvaM zmazAnasthAna upasthitavAn|
5 Ngmüm lü a teng üng, hlawpnak jih däk ve se a hmuh; acunsepi ak’uma am lut.
tadA prahvIbhUya sthApitavastrANi dRSTavAn kintu na prAvizat|
6 Sihmon Pita naw pi hnua pha law lü, ng’utnak k’uma a luh üng hlawpnak jih ja,
aparaM zimOnpitara Agatya zmazAnasthAnaM pravizya
7 a lu ami hlawpnak kpyawn cun a hmuh. A pum hlawpnaka jihea hlawnga am ve lü, a pum hlawpnak cun amät ngtawmei hnga se a hmuh.
sthApitavastrANi mastakasya vastranjca pRthak sthAnAntarE sthApitaM dRSTavAn|
8 Axüisaw kce dawng lü lungdü pha maki naw pi lut hnga lü hmu lü jumki. (
tataH zmazAnasthAnaM pUrvvam AgatO yOnyaziSyaH sOpi pravizya tAdRzaM dRSTA vyazvasIt|
9 Thihnak üngkhyüh tho be khai tia cangcim üng veki cun axüisaw he naw am ksing u.)
yataH zmazAnAt sa utthApayitavya Etasya dharmmapustakavacanasya bhAvaM tE tadA vOddhuM nAzankuvan|
10 Acunüng, axüisaw he cun animäta ima nghlat beki xawi.
anantaraM tau dvau ziSyau svaM svaM gRhaM parAvRtyAgacchatAm|
11 Marih cun lungdüa peia kyap lü ngdüiki; a kyah sawa ngmüm lü ng’utnaka k’um cun a juk teng;
tataH paraM mariyam zmazAnadvArasya bahiH sthitvA rOditum Arabhata tatO rudatI prahvIbhUya zmazAnaM vilOkya
12 khankhawngsä nghngih jih kbawk suisa ni lü Jesuha yawka peia mat a lu da, mat a khaw da ngaw ni se a jah hmuh.
yIzOH zayanasthAnasya ziraHsthAnE padatalE ca dvayO rdizO dvau svargIyadUtAvupaviSTau samapazyat|
13 Anini naw, “Nghnumi aw, ise na kyapki ni?” ti lü Marih ani kthäh. Marih naw, “Ka Bawipa cehpüi ve u, ami taknak am ksing veng” a ti.
tau pRSTavantau hE nAri kutO rOdiSi? sAvadat lOkA mama prabhuM nItvA kutrAsthApayan iti na jAnAmi|
14 Acukba a pyen päng ja, a hnu da nghlat lü Jesuh ngdüi se a hmuh. Acunsepi Jesuh hman tia am ksing.
ityuktvA mukhaM parAvRtya yIzuM daNPAyamAnam apazyat kintu sa yIzuriti sA jnjAtuM nAzaknOt|
15 Jesuh naw, “Nghnumi aw, ise na kyapki ni? U na suiki ni?” a ti. Marih naw ngvawng mtäta ngai lü, “Nang naw ani ahin üngkhyüh na cehpüi a ni üng na taknak na mtheha. Cit lü ka lak be vaia” a ti.
tadA yIzustAm apRcchat hE nAri kutO rOdiSi? kaM vA mRgayasE? tataH sA tam udyAnasEvakaM jnjAtvA vyAharat, hE mahEccha tvaM yadItaH sthAnAt taM nItavAn tarhi kutrAsthApayastad vada tatsthAnAt tam AnayAmi|
16 Jesuh naw, “Marih” a ti. Marih naw nghlat lü Hebru läk am, “Raboni” a ti; (Acun cun Saja aw, tinaka kyaki.)
tadA yIzustAm avadat hE mariyam| tataH sA parAvRtya pratyavadat hE rabbUnI arthAt hE gurO|
17 Jesuh naw, “Käh na mana; Paa veia am kai be ham nawng. Ka naea venaka cit lü ka Paa kyakia nami Pa, Ka Pamhnama kyakia nami Pamhnam ania veia ka kai be vaia mawng jah va mtheha” a ti.
tadA yIzuravadat mAM mA dhara, idAnIM pituH samIpE UrddhvagamanaM na karOmi kintu yO mama yuSmAkanjca pitA mama yuSmAkanjcEzvarastasya nikaTa UrddhvagamanaM karttum udyatOsmi, imAM kathAM tvaM gatvA mama bhrAtRgaNaM jnjApaya|
18 Acunüng Marih Makdalin cun axüisaw hea veia cit lü, Bawipa a hmuh ja ngthu a mthehea mawng pi a jah mtheh.
tatO magdalInImariyam tatkSaNAd gatvA prabhustasyai darzanaM dattvA kathA EtA akathayad iti vArttAM ziSyEbhyO'kathayat|
19 Ngpum mhnüp mü lama, Judah ngvaie ami jah kyüha phäh ksawh khai u lü, axüisaw he ngbumnakie. Ami ngbumnaka Jesuh law lü, ami ksunga ngdüi lawki naw, “Nami khana dimdeihnak ve se” a ti.
tataH paraM saptAhasya prathamadinasya sandhyAsamayE ziSyA Ekatra militvA yihUdIyEbhyO bhiyA dvAraruddham akurvvan, Etasmin kAlE yIzustESAM madhyasthAnE tiSThan akathayad yuSmAkaM kalyANaM bhUyAt|
20 Acukba pyen päng lü, a kut ja a kpem a jah mhnuh. Axüisawe naw Bawipa ami hmuh ja aktäa jekie.
ityuktvA nijahastaM kukSinjca darzitavAn, tataH ziSyAH prabhuM dRSTvA hRSTA abhavan|
21 Jesuh naw, “Nami khana dimdeihnak ve se; Pa naw a na tüiha mäiha ka ning jah tüihki” a ti betü.
yIzuH punaravadad yuSmAkaM kalyANaM bhUyAt pitA yathA mAM praiSayat tathAhamapi yuSmAn prESayAmi|
22 Acunkäna ami khana khawkhi hmut lü, “Ngmüimkhya Ngcim doei ua.
ityuktvA sa tESAmupari dIrghaprazvAsaM dattvA kathitavAn pavitram AtmAnaM gRhlIta|
23 Khyang hea mkhyenak nami mhlät naküt cun mhläta kya khai; am nami jah mhlät üng jah mhläta am kya” a ti.
yUyaM yESAM pApAni mOcayiSyatha tE mOcayiSyantE yESAnjca pApAti na mOcayiSyatha tE na mOcayiSyantE|
24 Jesuh a law üng, xaleinghngihe üngka (Angphia ami sui) Thomah cun ami hlawnga am ve.
dvAdazamadhyE gaNitO yamajO thOmAnAmA ziSyO yIzOrAgamanakAlai taiH sArddhaM nAsIt|
25 Acunakyase, axüisaw kce he naw, “Bawipa kami hmuki” ti lü ami mtheh. Thomah naw, “Ami hnennaka a kut nghma am hmu lü, hnennak anghma ka kut pyün üng am mtham lü, a kpem üng hnet lü am ka mhjut üng ta, am jum thei nawng” a ti.
atO vayaM prabhUm apazyAmEti vAkyE'nyaziSyairuktE sOvadat, tasya hastayO rlauhakIlakAnAM cihnaM na vilOkya taccihnam aggulyA na spRSTvA tasya kukSau hastaM nArOpya cAhaM na vizvasiSyAmi|
26 Pat at mhjawk lü, axüisaw he im k'uma ami ngcun be üng Thomah pi ami hlawnga ve hngaki. Ksawhe pi khai lü ami jah ken kyaw, Jesuh law lü ami nglung üng ngdüi lawki naw, “Nami khana dimdeihnak pha law se” a ti.
aparam aSTamE'hni gatE sati thOmAsahitaH ziSyagaNa Ekatra militvA dvAraM ruddhvAbhyantara AsIt, Etarhi yIzustESAM madhyasthAnE tiSThan akathayat, yuSmAkaM kuzalaM bhUyAt|
27 Thomah üng, “Ka kute jah mthama; ka kute pi jah tenga, na kut säng lü ka kpem hneta. Käh uplat ti lü, jum hnüha” a ti.
pazcAt thAmai kathitavAn tvam aggulIm atrArpayitvA mama karau pazya karaM prasAryya mama kukSAvarpaya nAvizvasya|
28 Thomah naw, “Ka Bawipa ja ka Pamhnama kya veki” a ti.
tadA thOmA avadat, hE mama prabhO hE madIzvara|
29 Jesuh naw, “Nang naw na na hmuha phäha na na jumki aw? Am na hmu lü na jumkie ta ihlawka ami josenki ni” a ti.
yIzurakathayat, hE thOmA mAM nirIkSya vizvasiSi yE na dRSTvA vizvasanti taEva dhanyAH|
30 Hina caup üng am ami yuksiha müncanksee khawhah, Jesuh naw axüisaw hea maa jah biki.
EtadanyAni pustakE'smin alikhitAni bahUnyAzcaryyakarmmANi yIzuH ziSyANAM purastAd akarOt|
31 Acunsepi, Jesuh cun Mesijah, Pamhnama Capaa kyaki ti cun nami jumnak vai ja, ani nami jumnak am xünnak nami yah vaia, ahin he hin jah yuka kyaki.
kintu yIzurIzvarasyAbhiSiktaH suta EvEti yathA yUyaM vizvasitha vizvasya ca tasya nAmnA paramAyuH prApnutha tadartham EtAni sarvvANyalikhyanta|