< ᏉᎳ ᎶᎻ ᎠᏁᎯ ᏧᏬᏪᎳᏁᎸᎯ 11 >

1 ᎾᏍᎩᏃ ᎯᎠ ᏂᏥᏪᎭ, ᏥᎪ ᎤᏁᎳᏅᎯ ᎢᏴᏛ ᏂᏚᏩᏁᎸ ᏧᏤᎵ ᏴᏫ? ᎬᏩᏟᏍᏗ. ᎠᏴᏰᏃ ᎾᏍᏉ ᏥᎢᏏᎵ, ᎡᏆᎭᎻ ᎤᏁᏢᏔᏅᏛ ᏅᏛᏆᏓᎴᏅᎯ, ᏇᏂ ᎠᏂᎳᏍᏓᎸ ᎨᎳ.
īśvareṇa svīkīyalokā apasāritā ahaṁ kim īdṛśaṁ vākyaṁ bravīmi? tanna bhavatu yato'hamapi binyāmīnagotrīya ibrāhīmavaṁśīya isrāyelīyaloko'smi|
2 ᎤᏁᎳᏅᎯ ᎥᏝ ᎢᏴᏛ ᏱᏂᏚᏩᏁᎸ ᏧᏤᎵ ᏴᏫ ᎾᏍᎩ ᎦᏳᎳ ᏥᏂᏓᎦᏔᎰᎢ. ᏝᏍᎪ ᏱᏥᎦᏔᎭ ᏂᎦᏪᏍᎬ ᎪᏪᎵ ᎾᎿᎭᎢᎳᏯ ᎠᏥᏃᎮᏍᎬᎢ? ᎾᏍᎩ ᎠᏔᏲᎯᎲ ᏕᎠᏡᏗᏍᎬ ᎢᏏᎵ ᎯᎠ ᏂᎦᏪᏍᎬᎢ,
īśvareṇa pūrvvaṁ ye pradṛṣṭāste svakīyalokā apasāritā iti nahi| aparam eliyopākhyāne śāstre yallikhitam āste tad yūyaṁ kiṁ na jānītha?
3 ᏱᎰᏩ, ᏕᏅᏂᎸ ᏗᏣᏤᎵ ᎠᎾᏙᎴᎰᏍᎩ, ᎠᎴ ᎠᏥᎸ ᏗᎨᎳᏍᏗᏱ ᏗᏣᏤᎵ ᏚᏂᏲᏍᏔᏅ; ᎠᎴ ᎠᏋᏒᎯᏳ ᎠᏆᎵᏃᎯᏴ, ᎠᎴ ᎠᏴ ᎬᎩᎯᏍᏗᏱ ᎤᏂᏲᎭ.
he parameśvara lokāstvadīyāḥ sarvvā yajñavedīrabhañjan tathā tava bhaviṣyadvādinaḥ sarvvān aghnan kevala eko'ham avaśiṣṭa āse te mamāpi prāṇān nāśayituṁ ceṣṭanate, etāṁ kathām isrāyelīyalokānāṁ viruddham eliya īśvarāya nivedayāmāsa|
4 ᎠᏎᏃ ᎦᏙ ᎠᏗᎭ ᎤᏁᎳᏅᎯ ᎤᏬᎯᎵᏴᏍᏓᏁᎲᎢ? ᎬᏆᎵᏃᎯᏰᏗᏱ ᎾᏋᏁᎸ ᎦᎵᏉᎩ ᎢᏯᎦᏴᎵ ᎢᏯᏂᏛ ᎠᏂᏍᎦᏯ ᎾᏍᎩ ᏂᏚᎾᎵᏂᏆᏅᏁᎸᎾ ᏇᎠᎵ.
tatastaṁ pratīśvarasyottaraṁ kiṁ jātaṁ? bālnāmno devasya sākṣāt yai rjānūni na pātitāni tādṛśāḥ sapta sahasrāṇi lokā avaśeṣitā mayā|
5 ᎾᏍᎩᏯᏃ ᎾᏍᏉ ᎪᎯ ᎨᏒᎢ ᎤᎾᎵᏃᎯᏴᎯ ᎠᏁᎭ ᎾᏍᎩᏯ ᎬᏩᎦᏘᏯ ᎤᏓᏙᎵᏍᏗ ᎨᏒ ᎤᏩᏔᏅ ᏚᏑᏰᏒᎢ.
tadvad etasmin varttamānakāle'pi anugraheṇābhirucitāsteṣām avaśiṣṭāḥ katipayā lokāḥ santi|
6 ᎢᏳᏃ ᎬᏩᎦᏘᏯ ᎤᏓᏙᎵᏍᏗ ᎨᏒ ᎢᏳᏩᏂᏌᏅᎯ ᏱᎩ; ᎿᎭᏉ ᎥᏝ ᏗᎦᎸᏫᏍᏓᏁᏗ ᎨᏒ ᎢᏳᏩᏂᏌᏅᎯ ᏱᎩ; ᎢᏳᏃ ᎾᏍᎩ ᏱᏄᏍᏗ, ᎬᏩᎦᏘᏯ ᎤᏓᏙᎵᏍᏗ ᎨᏒ ᎥᏝ ᎿᎭᏉ ᎬᏩᎦᏘᏯ ᎤᏓᏙᎵᏍᏗ ᎨᏒ ᏱᎦᎩ. ᎢᏳᏍᎩᏂ ᏗᎦᎸᏫᏍᏓᏁᏗ ᎨᏒ ᎢᏳᏩᏂᏌᏅᎯ ᏱᎩ, ᎿᎭᏉ ᎥᏝ ᎬᏩᎦᏘᏯ ᎤᏓᏙᎵᏍᏗ ᎨᏒ ᎢᏳᏩᏂᏌᏅᎯ ᏱᎩ; ᎢᏳᏃ ᎾᏍᎩ ᏱᏄᏍᏗ, ᏗᎦᎸᏫᏍᏓᏁᏗ ᎨᏒ ᎥᏝ ᎿᎭᏉ ᏗᎦᎸᏫᏍᏓᏁᏗ ᎨᏒ ᏱᎦᎩ.
ataeva tad yadyanugraheṇa bhavati tarhi kriyayā na bhavati no ced anugraho'nanugraha eva, yadi vā kriyayā bhavati tarhyanugraheṇa na bhavati no cet kriyā kriyaiva na bhavati|
7 ᎦᏙᏃ [ ᏫᎬᏛᏗ ᏂᎦᎵᏍᏗᎭ?] ᎢᏏᎵ ᎥᏝ ᏳᏩᏛᎲ ᎾᏍᎩ ᏧᏲᎲᎩ; ᎨᎦᏑᏰᏛᏍᎩᏂ ᎨᏒ ᎤᏂᏩᏛᎲ, ᎠᏂᏐᎢᏃ ᏚᏂᎫᏏᏲᏨᎩ.
tarhi kiṁ? isrāyelīyalokā yad amṛgayanta tanna prāpuḥ| kintvabhirucitalokāstat prāpustadanye sarvva andhībhūtāḥ|
8 ᎾᏍᎩᏯ ᎯᎠ ᏥᏂᎬᏅ ᏥᎪᏪᎳ, ᎤᏁᎳᏅᎯ ᏚᏁᎸ ᎠᏓᎵᏔᏗᏍᎩ ᎠᏓᏅᏙ, ᎠᎴ ᏗᏂᎦᏙᎵ ᏗᎬᏩᏂᎪᏩᏛᏙᏗ ᏂᎨᏒᎾ, ᎠᎴ ᏗᏂᎴᏂ ᏗᎬᏩᎾᏛᎪᏙᏗ ᏂᎨᏒᎾ, ᎪᎯ ᎨᏒ ᎢᏯᏍᏗ.
yathā likhitam āste, ghoranidrālutābhāvaṁ dṛṣṭihīne ca locane| karṇau śrutivihīnau ca pradadau tebhya īśvaraḥ||
9 ᎠᎴ ᏕᏫ ᎯᎠ ᏂᎦᏪᎭ, ᎠᎵᏍᏓᏴᏗᏱ ᎤᏂᏍᎩᎸ ᎤᏁᏍᎩ, ᎠᎴ ᎤᏂᏌᏛᎥᏍᎩ, ᎠᎴ ᏧᏃᏕᎯᎯ, ᎠᎴ ᎤᏂᏍᏛᏗᏍᏙᏗ ᏫᏄᎾᎵᏍᏓᏏ;
etesmin dāyūdapi likhitavān yathā, ato bhuktyāsanaṁ teṣām unmāthavad bhaviṣyati| vā vaṁśayantravad bādhā daṇḍavad vā bhaviṣyati||
10 ᏗᏂᎦᏙᎵ ᏫᏗᎨᎦᎵᏏᎲᏍᏓᏏ, ᎾᏍᎩ ᎤᏂᎪᏩᏛᏗᏱ ᏂᎨᏒᎾ, ᎠᎴ ᏂᎪᎯᎸ ᏚᎾᏗᏌᏓᏕᎨᏍᏗ.
bhaviṣyanti tathāndhāste netraiḥ paśyanti no yathā| vepathuḥ kaṭideśasya teṣāṁ nityaṁ bhaviṣyati||
11 ᎯᎠ ᎠᏗᎾ ᏂᏥᏪᎭ, ᏥᎪ ᏚᏃᏕᎸ ᏰᎵ ᏧᏂᏅᎢᏍᏗᏱ ᎠᏰᎸᏎᎢ? ᎬᏩᏟᏍᏗ; ᎾᏍᎩᏍᎩᏂ ᏚᏂᏅᏨ ᏄᏩᏂᏌᏅ ᎠᎵᏍᏕᎸᏙᏗ ᎨᏒ ᎤᏂᎷᏤᎸ ᏧᎾᏓᎴᏅᏛ ᏴᏫ, ᎾᏍᎩ ᎤᎾᏛᏳᎨᏗᏱ ᎢᏳᏅᏂᏐᏗᏱ.
patanārthaṁ te skhalitavanta iti vācaṁ kimahaṁ vadāmi? tanna bhavatu kintu tān udyoginaḥ karttuṁ teṣāṁ patanād itaradeśīyalokaiḥ paritrāṇaṁ prāptaṁ|
12 ᎢᏳᏃ ᎾᏍᎩ ᏚᏂᏅᏨ ᎤᏁᏅᎢᏍᏗᏍᎩ ᏱᎩ ᎡᎶᎯ, ᎠᎴ ᎾᏍᎩ ᎡᏍᎦ ᏄᎾᎵᏍᏓᏁᎲ ᎤᏁᏅᎢᏍᏗᏍᎩ ᏱᎩ ᏧᎾᏓᎴᏅᏛ ᏴᏫ, ᏂᎦᎥ ᎤᎶᏒᏍᏕᏍᏗ ᎠᏂᎧᎵᏨᎭ.
teṣāṁ patanaṁ yadi jagato lokānāṁ lābhajanakam abhavat teṣāṁ hrāso'pi yadi bhinnadeśināṁ lābhajanako'bhavat tarhi teṣāṁ vṛddhiḥ kati lābhajanikā bhaviṣyati?
13 ᏂᎯᏰᏃ ᎢᏨᏬᏁᏗᎭ ᏗᏣᏓᎴᏅᏛ ᏴᏫ, ᏅᏗᎦᎵᏍᏙᏗᎭ ᎠᏴ ᎥᎩᏅᏏᏛ ᎨᏒ ᏧᎾᏓᎴᏅᏛ ᏴᏫ ᎦᏥᏯᎵᏥᏙᏁᏗᏱ, ᏥᎸᏉᏗᎭ ᏄᏍᏛ ᎥᏆᏒᎦᎶᏛᎢ;
ato he anyadeśino yuṣmān sambodhya kathayāmi nijānāṁ jñātibandhūnāṁ manaḥsūdyogaṁ janayan teṣāṁ madhye kiyatāṁ lokānāṁ yathā paritrāṇaṁ sādhayāmi
14 ᎾᏍᎩ ᎢᏳᏃ ᏰᎵ ᎢᎬᏆᏛᏁᏗ ᏱᎩ, ᎾᏍᎩ ᎢᏯᏋᏂᏐᏗᏱ ᎤᎾᏟᏂᎬᏁᏗᏱ ᎣᎩᏠᏱ ᎨᏒᎢ, ᎠᎴ ᎾᏍᎩ ᎢᎦᏛ ᎦᏥᏍᏕᎸᏗᏱ.
tannimittam anyadeśināṁ nikaṭe preritaḥ san ahaṁ svapadasya mahimānaṁ prakāśayāmi|
15 ᎢᏳᏰᏃ ᎾᏍᎩ ᎨᏥᏐᏅᎢᏍᏔᏅᎢ ᎤᏃᎯᏍᏓᏁᎯ ᏱᏂᎦᎵᏍᏗ ᎡᎶᎯ, ᎦᏙ ᎤᎵᏍᏙᏗ ᎨᏎᏍᏗ ᏕᎨᎦᏓᏂᎸᏨᎭ, ᏚᏂᏲᎱᏒᏍᎩᏂ ᏚᎾᎴᎯᏌᏅ ᎨᏎᏍᏗ.
teṣāṁ nigraheṇa yadīśvareṇa saha jagato janānāṁ melanaṁ jātaṁ tarhi teṣām anugṛhītatvaṁ mṛtadehe yathā jīvanalābhastadvat kiṁ na bhaviṣyati?
16 ᎢᏳᏰᏃ ᎢᎬᏱᏱ ᎤᎬᏛᎾᏨᎯ ᎦᎸᏉᏗᏳ ᏱᎩ, ᏂᎦᏛ ᎾᏍᏉ [ ᎦᎸᏉᏗᏳ; ] ᎢᏳ ᎠᎴ ᏚᎿᎭᏍᏕᏢ ᎦᎸᏉᏗᏳ ᏱᎩ, ᎾᏍᎩᏯ ᎾᏍᏉ ᏚᏩᏂᎦᎸᎢ.
aparaṁ prathamajātaṁ phalaṁ yadi pavitraṁ bhavati tarhi sarvvameva phalaṁ pavitraṁ bhaviṣyati; tathā mūlaṁ yadi pavitraṁ bhavati tarhi śākhā api tathaiva bhaviṣyanti|
17 ᎢᏳᏃ ᏚᏩᏂᎦᎸ ᎢᎦᏛ ᏱᏗᎬᏂᎦᎴᏒ, ᏂᎯᏃ ᎢᎾᎨ-ᎮᎯ ᎣᎵᏩ ᏡᎬ ᎾᎿᎭᏱᏫᏰᏣᏱᏢᏔᏅ, ᎠᎴ ᎾᏍᎩᏯ ᎤᎾᎵᏍᏕᎶᏛ ᏱᏤᎳᏗᏍᏗ ᏱᏣᎵᏍᏕᎸᏗ ᏚᎿᎭᏍᏕᏢ ᎠᎴ ᎦᎵᏦᏅ ᎣᎵᏩ ᏡᎬᎢ;
kiyatīnāṁ śākhānāṁ chedane kṛte tvaṁ vanyajitavṛkṣasya śākhā bhūtvā yadi tacchākhānāṁ sthāne ropitā sati jitavṛkṣīyamūlasya rasaṁ bhuṁkṣe,
18 ᏞᏍᏗ ᏱᏔᏢᏈᏎᎮᏍᏗ ᏚᏩᏂᎦᎸᎢ. ᎢᏳᏍᎩᏂ ᏯᏢᏈᏍᎦ, ᎥᏝ ᏂᎯ ᏚᎿᎭᏍᏕᏢ ᏱᏘᎾᏄᎪᏫᏍᎦ, ᏚᎿᎭᏍᏕᏢᏍᎩᏂ ᏂᎯ ᎨᏣᎾᏄᎪᏫᏍᎦ.
tarhi tāsāṁ bhinnaśākhānāṁ viruddhaṁ māṁ garvvīḥ; yadi garvvasi tarhi tvaṁ mūlaṁ yanna dhārayasi kintu mūlaṁ tvāṁ dhārayatīti saṁsmara|
19 ᎯᎠ ᎠᏗᎾ ᎨᎵ ᏅᏛᎯᏪᏏ, ᏚᏩᏂᎦᎸ ᏚᏅᏂᎦᎸᎲᎩ, ᎾᏍᎩ ᎠᏴ ᎥᏋᏱᏢᏗᏱ ᎾᎿᎭᏂ.
aparañca yadi vadasi māṁ ropayituṁ tāḥ śākhā vibhannā abhavan;
20 ᎤᏙᎯᏳᎯ; ᏄᏃᎯᏳᏒᎾ ᎨᏒ ᏅᏓᏳᎵᏍᏙᏔᏅᎩ ᏕᎨᏥᏂᎦᎸᎲᎩ; ᎠᎴ ᏂᎯ ᏥᏙᎦ ᏦᎯᏳᏒ ᏂᎬᏂᏏᎭ. ᏞᏍᏗᏉ ᎤᏟ ᏱᏣᏤᎸᏎᏍᏗ, ᎯᎾᏰᏍᎨᏍᏗᏍᎩᏂ;
bhadram, apratyayakāraṇāt te vibhinnā jātāstathā viśvāsakāraṇāt tvaṁ ropito jātastasmād ahaṅkāram akṛtvā sasādhvaso bhava|
21 ᎢᏳᏰᏃ ᎤᏁᎳᏅᎯ ᏂᏚᎨᏳᏅᎾ ᏱᎩ ᏅᏁᎯᏯ ᏚᏩᏂᎦᎸᎢ, ᏂᎯ ᎾᏍᏉ ᏂᏣᎨᏳᏅᎾᏉ ᏱᎩ.
yata īśvaro yadi svābhāvikīḥ śākhā na rakṣati tarhi sāvadhāno bhava cet tvāmapi na sthāpayati|
22 ᎾᏍᎩ ᎢᏳᏍᏗ ᎭᎦᏌᏯᏍᏓ ᎤᏓᏅᏖᏳ ᎨᏒ ᎠᎴ ᎠᏍᏓᏱᏳ ᎨᏒ ᎤᏁᎳᏅᎯ; ᎠᏍᏓᏱᏳ ᏂᏕᎬᏁᎲ ᎾᏍᎩ Ꮎ ᏧᏂᏅᏨᎯ; ᏂᎯᏍᎩᏂ ᎤᏓᏅᏘᏳ ᎨᏒ ᏣᎾᏄᎪᏫᏎᎲᎢ; ᎢᏳᏃ ᏱᏅᏩᏍᏗᏗ ᏕᏣᏂᏴᏒ ᎤᏓᏅᏘᏳ ᎨᏒᎢ; ᎥᏝᏰᏃ ᎾᏍᎩ ᏂᎯ ᎾᏍᏉ ᎡᏨᎾᎦᎴᏍᏗ ᎨᏎᏍᏗ.
ityatreśvarasya yādṛśī kṛpā tādṛśaṁ bhayānakatvamapi tvayā dṛśyatāṁ; ye patitāstān prati tasya bhayānakatvaṁ dṛśyatāṁ, tvañca yadi tatkṛpāśritastiṣṭhasi tarhi tvāṁ prati kṛpā drakṣyate; no cet tvamapi tadvat chinno bhaviṣyasi|
23 ᎠᎴ ᎾᏍᎩ Ꮎ ᎾᏍᏉ, ᎢᏳᏃ ᎢᎬᏩᏍᏗᎭᏉ ᏂᎨᏒᎾ ᎢᎨᏎᏍᏗ ᏄᏃᎯᏳᏒᎾ ᎨᏒᎢ, ᎨᏥᏱᏢᏗ ᎨᏎᏍᏗ; ᎤᏁᎳᏅᎯᏰᏃ ᏰᎵᏉ ᏔᎵᏁ ᏗᎬᏩᏱᏢᏗ.
aparañca te yadyapratyaye na tiṣṭhanti tarhi punarapi ropayiṣyante yasmāt tān punarapi ropayitum iśvarasya śaktirāste|
24 ᎢᏳᏰᏃ ᏂᎯ ᎢᎾᎨ ᎡᎯᏯ ᎣᎵᏩ ᏡᎬ ᏨᏱᏢᏅᎯ ᏱᎩ, ᎠᎴ ᎾᎿᎭᎮᎯᏯ ᏂᎨᏒᎾ ᎨᏒ ᎣᏍᏛ ᎣᎵᏩ ᏡᎬ ᏰᏨᏱᏢᏅ, ᎤᏟᎯᏳᏍᎩᏂ ᎠᎯᏘᏳ ᎾᏍᎩ Ꮎ ᎾᎿᎭᎠᏁᎯᏯ ᏥᎩ, ᎨᏥᏱᏢᏗ ᎾᎿᎭᎤᏅᏒ ᎤᎾᏤᎵᎦᏯ ᎣᎵᏩ ᏡᎬᎢ.
vanyajitavṛkṣasya śākhā san tvaṁ yadi tataśchinno rītivyatyayenottamajitavṛkṣe ropito'bhavastarhi tasya vṛkṣasya svīyā yāḥ śākhāstāḥ kiṁ punaḥ svavṛkṣe saṁlagituṁ na śaknuvanti?
25 ᎥᏝᏰᏃ ᏯᏆᏚᎵ, ᎢᏓᎵᏅᏟ, ᏂᏥᎦᏔᎲᎾᏉ ᎢᏳᎵᏍᏙᏗᏱ ᎯᎠ ᎾᏍᎩ ᎤᏕᎵᏛ ᎨᏒᎢ, ( ᎢᏥᎦᏔᎾᎢᏉᏰᏃ ᏱᏅᏣᎵᏍᏓ ᎢᏨᏒ ᎢᏣᏓᏅᏖᏍᎬᎢ, ) ᎾᏍᎩ ᎠᎫᏏᏲᎢᏍᏗ ᎨᏒ ᎤᏂᎷᏤᎸ ᎢᎦᏛ ᎢᏏᎵ, ᎬᏂ ᎤᏂᏣᏘ ᎨᏒ ᏧᎾᏓᎴᏅᏛ ᏴᏫ ᎤᏂᏴᎸᎯ ᎨᏎᏍᏗ,
he bhrātaro yuṣmākam ātmābhimāno yanna jāyate tadarthaṁ mamedṛśī vāñchā bhavati yūyaṁ etannigūḍhatattvam ajānanto yanna tiṣṭhatha; vastuto yāvatkālaṁ sampūrṇarūpeṇa bhinnadeśināṁ saṁgraho na bhaviṣyati tāvatkālam aṁśatvena isrāyelīyalokānām andhatā sthāsyati;
26 ᎾᏍᎩᏃ ᏅᏓᎦᎵᏍᏔᏂ ᏂᎦᏗᏳ ᎢᏏᎵ ᎨᏥᏍᏕᎸᏗ ᎨᏎᏍᏗ; ᎾᏍᎩᏯ ᎯᎠ ᏥᏂᎬᏅ ᏥᎪᏪᎳ, ᏌᏯᏂ ᏅᏓᏳᏓᎴᏅᎯ ᏓᎦᎷᏥ ᏗᎫᏓᎴᏍᎩ, ᎠᎴ ᎢᏴᏛ ᏅᏓᎬᏁᎵ ᎤᏁᎳᏅᎯ ᏄᏂᎸᏉᏛᎾ ᎨᏒ ᎢᎦᏈ ᎤᏪᎲᎢ.
paścāt te sarvve paritrāsyante; etādṛśaṁ likhitamapyāste, āgamiṣyati sīyonād eko yastrāṇadāyakaḥ| adharmmaṁ yākubo vaṁśāt sa tu dūrīkariṣyati|
27 ᎯᎠᏰᏃ ᎾᏍᎩ ᏄᏍᏗ ᎧᏃᎮᏛ ᏕᎦᏥᏯᏠᎢᏍᏓᏁᎸᎢ, ᎾᎯᏳ ᎦᏥᎥᎡᏗ ᏂᎦᎵᏍᏔᏅᎭ ᎤᏂᏍᎦᏅᏨᎢ.
tathā dūrīkariṣyāmi teṣāṁ pāpānyahaṁ yadā| tadā taireva sārddhaṁ me niyamo'yaṁ bhaviṣyati|
28 ᎣᏍᏛᏃ ᎧᏃᎮᏛ ᎤᎬᏩᎵ ᎨᏒᎢ, ᎨᏥᏍᎦᎩ ᏄᎾᎵᏍᏔᏅ ᏂᎯ ᎨᏒ ᏅᏗᎦᎵᏍᏙᏗᎭ; ᏓᏑᏰᏍᎬᏍᎩᏂ ᎤᎬᏩᎵ, ᎨᏥᎨᏳᎭ ᎠᏂᎦᏴᎵᎨ ᎨᏒ ᏅᏗᎦᎵᏍᏙᏗᎭ.
susaṁvādāt te yuṣmākaṁ vipakṣā abhavan kintvabhirucitatvāt te pitṛlokānāṁ kṛte priyapātrāṇi bhavanti|
29 ᎤᏁᎳᏅᎯᏰᏃ ᎤᏓᏁᏗ ᎨᏒ ᎠᎴ ᎤᏓᏯᏅᏗ ᎨᏒ ᏝᏉ ᎤᏰᎸᏗ ᏂᎨᏒᎾ ᎨᏐᎢ.
yata īśvarasya dānād āhvānāñca paścāttāpo na bhavati|
30 ᏂᎯᏰᏃ ᏧᏩᎫᏔᏅᏒ ᏁᏦᎢᏳᏒᎾ ᏥᎨᏒᎩ ᎤᏁᎳᏅᎯ, ᎠᏎᏃ ᎪᎯ ᎡᏥᏙᎵᏨᎯ ᎢᎩ ᏅᏗᎦᎵᏍᏙᏗᎭ ᎾᏍᎩ ᏄᏃᎯᏳᏒᎾ ᎨᏒᎢ;
ataeva pūrvvam īśvare'viśvāsinaḥ santo'pi yūyaṁ yadvat samprati teṣām aviśvāsakāraṇād īśvarasya kṛpāpātrāṇi jātāstadvad
31 ᎾᏍᎩᏯ ᎾᏍᏉ ᎾᏍᎩ ᎯᎠ ᎪᎯ ᎨᏒ ᎥᏝ ᏳᏃᎯᏳᏅ, ᎾᏍᎩ ᎤᏓᏙᎵᏍᏗ ᎨᏒ ᎢᏣᏤᎵ ᎢᏳᏩᏂᏐᏗᏱ ᎾᏍᎩ ᎾᏍᏉ ᎨᏥᏙᎵᏍᏗ ᎢᏳᎵᏍᏙᏗᏱ.
idānīṁ te'viśvāsinaḥ santi kintu yuṣmābhi rlabdhakṛpākāraṇāt tairapi kṛpā lapsyate|
32 ᎤᏁᎳᏅᎯᏰᏃ ᏚᏭᎪᏔᏅ ᏂᎦᏗᏳ ᏄᏃᎯᏳᏒᎾ ᎨᏒᎢ, ᎾᏍᎩ ᏂᎦᏗᏳ ᏧᏪᏙᎵᏍᏗ ᎢᏳᎵᏍᏙᏗᏱ. (eleēsē g1653)
īśvaraḥ sarvvān prati kṛpāṁ prakāśayituṁ sarvvān aviśvāsitvena gaṇayati| (eleēsē g1653)
33 ᎾᏎᏫᏂᏴ ᎤᏣᏔᏅᎯ ᎠᎦᏙᏌᏂᏳ ᎨᏒ ᎠᎴ ᎠᎦᏔᎾᎢᏳ ᎨᏒ ᎤᏁᎳᏅᎯ! ᏂᎦᎥᏉ ᎬᎪᎵᏰᏗ ᏂᎨᏒᎾ ᏄᏍᏛ ᏕᎫᎪᏗᏍᎬᎢ, ᎠᎴ ᎤᏪᏓᏍᏗᏱ ᎨᏒ ᎦᎪᎷᏩᏛᏗ ᏂᎨᏒᎾ!
aho īśvarasya jñānabuddhirūpayo rdhanayoḥ kīdṛk prācuryyaṁ| tasya rājaśāsanasya tattvaṁ kīdṛg aprāpyaṁ| tasya mārgāśca kīdṛg anupalakṣyāḥ|
34 ᎦᎪᏰᏃ ᎤᎦᏙᎥᏐ ᏄᏍᏛ ᎤᏓᏅᏛ ᏱᎰᏩ? ᎠᎴ ᎦᎪ ᎤᎾᏖᏆᎶᏃ ᎤᎾᏓᏅᏖᎶᎢ?
parameśvarasya saṅkalpaṁ ko jñātavān? tasya mantrī vā ko'bhavat?
35 ᎠᎴ ᎦᎪ ᏚᏓᎴᏅᏔᏅ ᎤᏁᎸ, ᎠᎴ ᏔᎵᏁ ᏛᎠᎦᎫᏴᎡᎵ?
ko vā tasyopakārī bhṛtvā tatkṛte tena pratyupakarttavyaḥ?
36 ᎾᏍᎩᏰᏃ ᎨᏒ ᏅᏓᏳᏓᎴᏅᎯ ᏂᎦᏗᏳ ᏧᏓᎴᏅᏛ, ᎠᎴ ᎾᏍᎩ ᎢᏳᏩᏂᏌᏛ, ᎠᎴ ᎾᏍᎩ ᎤᎬᏩᎳ; [ ᎠᎴ ] ᎾᏍᎩ ᎦᎸᏉᏙᏗ ᎨᏎᏍᏗ ᏂᎪᎯᎸᎢ. ᎡᎺᏅ. (aiōn g165)
yato vastumātrameva tasmāt tena tasmai cābhavat tadīyo mahimā sarvvadā prakāśito bhavatu| iti| (aiōn g165)

< ᏉᎳ ᎶᎻ ᎠᏁᎯ ᏧᏬᏪᎳᏁᎸᎯ 11 >