< San Juan 18 >

1 ANAE si Jesus munjayan jasangan este sija na sinangan, mapos yan y disipuluña para otro banda y sadog Sidron, anae guaja un güetta, ya jumalom güe yan y disipuluña.
tāḥ kathāḥ kathayitvā yīśuḥ śiṣyānādāya kidronnāmakaṁ srota uttīryya śiṣyaiḥ saha tatratyodyānaṁ prāviśat|
2 Ya si Judas locue, ni y umentrega güe, jatungo ayo na lugat; sa megae na biaje si Jesus jumanao güije yan y disipuluña.
kintu viśvāsaghātiyihūdāstat sthānaṁ paricīyate yato yīśuḥ śiṣyaiḥ sārddhaṁ kadācit tat sthānam agacchat|
3 Ayo nae si Judas mañule y inetnon sendalo, yan y ofisiat sija ni manmagas na mamale yan y Fariseo, mamalag ayo na lugat, manmañuñule falot, yan candet, yan atmas.
tadā sa yihūdāḥ sainyagaṇaṁ pradhānayājakānāṁ phirūśināñca padātigaṇañca gṛhītvā pradīpān ulkān astrāṇi cādāya tasmin sthāna upasthitavān|
4 Enao mina si Jesus jatungo todosija na ufanmato guiya güiya, ya jumuyong güe gui menanñija, ya ilegña nu sija: Jaye inaliligao?
svaṁ prati yad ghaṭiṣyate taj jñātvā yīśuragresaraḥ san tānapṛcchat kaṁ gaveṣayatha?
5 Inepeñija: Si Jesus Nasareno. Si Jesus ilegña nu sija: Guajo yo. Gaegue güije locue mañisija yan Judas y umentrega güe.
te pratyavadan, nāsaratīyaṁ yīśuṁ; tato yīśuravādīd ahameva saḥ; taiḥ saha viśvāsaghātī yihūdāścātiṣṭhat|
6 Anae munjayan jasangan: Guajo yo; manalo guato ya mamodong gui tano.
tadāhameva sa tasyaitāṁ kathāṁ śrutvaiva te paścādetya bhūmau patitāḥ|
7 Tomalo jafaesen sija: Jaye inaliligao? Ya ilegñija: Si Jesus Nasareno.
tato yīśuḥ punarapi pṛṣṭhavān kaṁ gaveṣayatha? tataste pratyavadan nāsaratīyaṁ yīśuṁ|
8 Manope si Jesus; Munjayanyo jusangane jamyo na guajo yo: Yaguin guajo inaliligao, polo ya ufanjanao este sija:
tadā yīśuḥ pratyuditavān ahameva sa imāṁ kathāmacakatham; yadi māmanvicchatha tarhīmān gantuṁ mā vārayata|
9 Para ucumple y sinangan na esta jasangan: Ayo sija ni unnae yo, ni uno junafalingo.
itthaṁ bhūte mahyaṁ yāllokān adadāsteṣām ekamapi nāhārayam imāṁ yāṁ kathāṁ sa svayamakathayat sā kathā saphalā jātā|
10 Ayo nae si Simon Pedro guaja espadaña, jachule ya janachetnudan un tentago mamale, ya jautut un talagaña gui agapa. Ya y tentago naanña si Malco.
tadā śimonpitarasya nikaṭe khaṅgalsthiteḥ sa taṁ niṣkoṣaṁ kṛtvā mahāyājakasya mālkhanāmānaṁ dāsam āhatya tasya dakṣiṇakarṇaṁ chinnavān|
11 Enao mina si Jesus elegña as Pedro: Na jalom y espadamo gui baena; y copa ni janaeyo si tata, ada taya para juguimen?
tato yīśuḥ pitaram avadat, khaṅgaṁ koṣe sthāpaya mama pitā mahyaṁ pātuṁ yaṁ kaṁsam adadāt tenāhaṁ kiṁ na pāsyāmi?
12 Ayo na tiempo y inetnon sendalo, yan y magas sendalo, yan y ofisiat y Judio sija, macone si Jesus ya magode.
tadā sainyagaṇaḥ senāpati ryihūdīyānāṁ padātayaśca yīśuṁ ghṛtvā baddhvā hānannāmnaḥ kiyaphāḥ śvaśurasya samīpaṁ prathamam anayan|
13 Ya finenana machule guato as Annas; sa güiya y suegron Caefas, na magasja na pale güije na año.
sa kiyaphāstasmin vatsare mahāyājatvapade niyuktaḥ
14 Ya si Caefas manae consejo ni y Judio sija, na janesisita un taotao para umatae pot y taotao sija.
san sādhāraṇalokānāṁ maṅgalārtham ekajanasya maraṇamucitam iti yihūdīyaiḥ sārddham amantrayat|
15 Ya madalalag si Jesus si Simon Pedro, taegüenao yan otro disipulo. Ya ayo y otro disipulo atungo y magas na pale; ya jumalom yan si Jesus; gui quelat y palasyon y magas na pale.
tadā śimonpitaro'nyaikaśiṣyaśca yīśoḥ paścād agacchatāṁ tasyānyaśiṣyasya mahāyājakena paricitatvāt sa yīśunā saha mahāyājakasyāṭṭālikāṁ prāviśat|
16 Lao si Pedro gaegue gui sanjiyong y petta. Entonses ayo y otro disipulo ni y atungo y magas na pale jumuyong, ya jasangane y pottera, ya janajalom si Pedro.
kintu pitaro bahirdvārasya samīpe'tiṣṭhad ataeva mahāyājakena paricitaḥ sa śiṣyaḥ punarbahirgatvā dauvāyikāyai kathayitvā pitaram abhyantaram ānayat|
17 Entonses ayo na palaoan ni y jaadaje y petta ilegña as Pedro: Ti jago locue disipulon este na taotao? Güiya ilegña: Aje, ti guajo.
tadā sa dvārarakṣikā pitaram avadat tvaṁ kiṁ na tasya mānavasya śiṣyaḥ? tataḥ sovadad ahaṁ na bhavāmi|
18 Mangaegue güije y tentago sija yan y ofisiat, sija, manotojgue, ya jafatinas y guafin pinigan; sa manenggeng; ya janafanmamaepe sija: ya esta tomotojgue mañisija yan Pedro janamamaepe güe.
tataḥ paraṁ yatsthāne dāsāḥ padātayaśca śītahetoraṅgārai rvahniṁ prajvālya tāpaṁ sevitavantastatsthāne pitarastiṣṭhan taiḥ saha vahnitāpaṁ sevitum ārabhata|
19 Ya y magas na pale jafaesen si Jesus jaftaemano y disipuluña yan y doctrinaña.
tadā śiṣyeṣūpadeśe ca mahāyājakena yīśuḥ pṛṣṭaḥ
20 Inepeña si Jesus: Guajo sumangan claro gui tano; guajo siempre mamanagüe guiya sinagogo yan y templo anae manetnon todo y Judio sija; ya taya jucuentuse gui secreto.
san pratyuktavān sarvvalokānāṁ samakṣaṁ kathāmakathayaṁ guptaṁ kāmapi kathāṁ na kathayitvā yat sthānaṁ yihūdīyāḥ satataṁ gacchanti tatra bhajanagehe mandire cāśikṣayaṁ|
21 Sajafa mina unfafaesen yo? Faesen y manmanjungog ni y jusangane sija. Estagüe, sija y tumungo y sinanganjo.
mattaḥ kutaḥ pṛcchasi? ye janā madupadeśam aśṛṇvan tāneva pṛccha yadyad avadaṁ te tat jāninta|
22 Ya anae güiya esta sumangan este, uno gui ofisiat sija na mangaegue güije, japatmada si Jesus ya ilegña: Taegüenao unope y magas na pale?
tadetthaṁ pratyuditatvāt nikaṭasthapadāti ryīśuṁ capeṭenāhatya vyāharat mahāyājakam evaṁ prativadasi?
23 Ynepe güe as Jesus: Yaguin jusangan taelaye, nae testimonio nu y taelaye; yaguin mauleg, pot jafa mina innachinudan yo?
tato yīśuḥ pratigaditavān yadyayathārtham acakathaṁ tarhi tasyāyathārthasya pramāṇaṁ dehi, kintu yadi yathārthaṁ tarhi kuto heto rmām atāḍayaḥ?
24 Ayo nae si Annas ninamacone güe mangode para as Caefas, magas na pale.
pūrvvaṁ hānan sabandhanaṁ taṁ kiyaphāmahāyājakasya samīpaṁ praiṣayat|
25 Ayo nae si Simon Pedro estaba tomotojgue janamamaepe güe. Entonses ilegñija nu güiya: Ada ti güiya jao uno gui disipuluña? Güiya mandague ya ilegña: Ti guajo yo.
śimonpitarastiṣṭhan vahnitāpaṁ sevate, etasmin samaye kiyantastam apṛcchan tvaṁ kim etasya janasya śiṣyo na? tataḥ sopahnutyābravīd ahaṁ na bhavāmi|
26 Uno gui tentagon magas na pale, parientes ayo y jautut si Pedro y talagaña, ya sinangane: Ti julie jao gui güetta yan güiya?
tadā mahāyājakasya yasya dāsasya pitaraḥ karṇamacchinat tasya kuṭumbaḥ pratyuditavān udyāne tena saha tiṣṭhantaṁ tvāṁ kiṁ nāpaśyaṁ?
27 Luego mandague talo si Pedro. Y enseguidas y gayo umoo.
kintu pitaraḥ punarapahnutya kathitavān; tadānīṁ kukkuṭo'raut|
28 Ayo nae macone si Jesus güine as Caefas gui jalom palasyo: ya ogaan güije; ya sija ti manjalom gui palasyo, pot no sea infanninaale, lao para usiña mañocho gui pascua.
tadanantaraṁ pratyūṣe te kiyaphāgṛhād adhipate rgṛhaṁ yīśum anayan kintu yasmin aśucitve jāte tai rnistārotsave na bhoktavyaṁ, tasya bhayād yihūdīyāstadgṛhaṁ nāviśan|
29 Entonses mapos juyong si Pilato guiya sija ya ilegña: Jafa na finaaela inchichile contra este na taotao?
aparaṁ pīlāto bahirāgatya tān pṛṣṭhavān etasya manuṣyasya kaṁ doṣaṁ vadatha?
30 Manmanope ya ilegñija nu güiya: Yaguin ti taelaye finatinasña, ti inentregao.
tadā te petyavadan duṣkarmmakāriṇi na sati bhavataḥ samīpe nainaṁ samārpayiṣyāmaḥ|
31 Enaomina si Pilato ilegña nu sija: Chile güe jamyo ya injisga jaftaemano y laymiyo. Ylegñija y Judio sija nu güiya: Ti tunas na jame, infanmannae finatae ni jaye.
tataḥ pīlāto'vadad yūyamenaṁ gṛhītvā sveṣāṁ vyavasthayā vicārayata| tadā yihūdīyāḥ pratyavadan kasyāpi manuṣyasya prāṇadaṇḍaṁ karttuṁ nāsmākam adhikāro'sti|
32 Para umacumple y sinangan Jesus ni jasangan, janamatungo jafa na finataeña nae umatae.
evaṁ sati yīśuḥ svasya mṛtyau yāṁ kathāṁ kathitavān sā saphalābhavat|
33 Entonses si Pilato tumalo jumalom gui palasyo ya jaagang si Jesus ya ilegña nu güiya: Jago jao y Ray Judio sija?
tadanantaraṁ pīlātaḥ punarapi tad rājagṛhaṁ gatvā yīśumāhūya pṛṣṭavān tvaṁ kiṁ yihūdīyānāṁ rājā?
34 Ynepe as Jesus: Unsasangan este pot jagoja namaesa, pat otro sija sumangangane jao pot guajo?
yīśuḥ pratyavadat tvam etāṁ kathāṁ svataḥ kathayasi kimanyaḥ kaścin mayi kathitavān?
35 Si Pilato manope: Guajo Judio yo? Nasionmo, ya y manmagas na mamale, maentrega yo nu jago: Jafa finatinasmo?
pīlāto'vadad ahaṁ kiṁ yihūdīyaḥ? tava svadeśīyā viśeṣataḥ pradhānayājakā mama nikaṭe tvāṁ samārpayana, tvaṁ kiṁ kṛtavān?
36 Ynepe as Jesus: Y raenoco, ti ujuyong gui sanjilo este na tano: Yaguin y raenoco ujuyong gui sanjilo este na tano, y tentagojo sija ufanmumo, pot guajo, ya ti jumaentrega gui Judio sija: lao pago y raenoco ti ujuyong güine.
yīśuḥ pratyavadat mama rājyam etajjagatsambandhīyaṁ na bhavati yadi mama rājyaṁ jagatsambandhīyam abhaviṣyat tarhi yihūdīyānāṁ hasteṣu yathā samarpito nābhavaṁ tadarthaṁ mama sevakā ayotsyan kintu mama rājyam aihikaṁ na|
37 Entonses si Pilato ilegña nu güiya: Jago pues un ray jao? Ynepe as Jesus: Jago umalog na guajo un ray. Guajo minamafañago yo, pot este, yan minamamaela yo gui tano pot este, para umanae testimonio ni minagajet. Todo ayo y iyon minagajet, jajungog y inagangjo.
tadā pīlātaḥ kathitavān, tarhi tvaṁ rājā bhavasi? yīśuḥ pratyuktavān tvaṁ satyaṁ kathayasi, rājāhaṁ bhavāmi; satyatāyāṁ sākṣyaṁ dātuṁ janiṁ gṛhītvā jagatyasmin avatīrṇavān, tasmāt satyadharmmapakṣapātino mama kathāṁ śṛṇvanti|
38 Si Pilato ilegña nu güiya: Jafa na güinaja y minagajet? Anae munjayan jasangan este, tumalo guato gui Judio sija ya ilegña nu sija: Guajo ti mañoda yo guiya güiya jafa na isao.
tadā satyaṁ kiṁ? etāṁ kathāṁ paṣṭvā pīlātaḥ punarapi bahirgatvā yihūdīyān abhāṣata, ahaṁ tasya kamapyaparādhaṁ na prāpnomi|
39 Lao jamyo guaja costumbrenmiyo na junalibre uno para jamyo gui pascua. Manmalago jamyo na junalibre y Ray Judio sija?
nistārotsavasamaye yuṣmābhirabhirucita eko jano mayā mocayitavya eṣā yuṣmākaṁ rītirasti, ataeva yuṣmākaṁ nikaṭe yihūdīyānāṁ rājānaṁ kiṁ mocayāmi, yuṣmākam icchā kā?
40 Entonses managang talo ya ilegñija: Ti este; lao si Barabas. Ya si Barabas güiya un saque.
tadā te sarvve ruvanto vyāharan enaṁ mānuṣaṁ nahi barabbāṁ mocaya| kintu sa barabbā dasyurāsīt|

< San Juan 18 >