< Y Checho Y Apostoles Sija 19 >

1 YA susede mientras estataba si Apolos guiya Corinto, si Pablo malofan gui managquilo na costa ya mato Efeso: ya mañoda palo disipulo sija güije.
karinthanagara aapallasa. h sthitikaale paula uttaraprade"sairaagacchan iphi. sanagaram upasthitavaan| tatra katipaya"si. syaan saak. sat praapya taan ap. rcchat,
2 Ya ilegña nu sija: Inresibe y Espiritu Santo desde qui manmanjonggue jamyo? Ya ilegñija: Taya nae injingog cao esta manae Espiritu Santo.
yuuya. m vi"svasya pavitramaatmaana. m praaptaa na vaa? tataste pratyavadan pavitra aatmaa diiyate ityasmaabhi. h "srutamapi nahi|
3 Ya ilegña nu sija: Jafa nae manmatagpangenmiyo? Ya sija ilegñija: Y tinagpangen Juan.
tadaa saa. avadat tarhi yuuya. m kena majjitaa abhavata? te. akathayan yohano majjanena|
4 Ayonae ilegña si Pablo: Si Juan, magajet na managpapange ni y tinagpangen sinetsot, ya jasangane y taotao sija, na ujajonggue ayo y ufato despues di güiya, ayo y as Cristo Jesus.
tadaa paula uktavaan ita. h para. m ya upasthaasyati tasmin arthata yii"sukhrii. s.te vi"svasitavyamityuktvaa yohan mana. hparivarttanasuucakena majjanena jale lokaan amajjayat|
5 Ya anae jajungog sija este, manmatagpange ni y naan y Señot Jesus.
taad. r"sii. m kathaa. m "srutvaa te prabho ryii"sukhrii. s.tasya naamnaa majjitaa abhavan|
6 Ya anae munjayan japlanta si Pablo y canaeña gui jiloñija, y Espiritu Santo mato gui jiloñija: ya manguentos ni y tifinoñija, ya manmanprofetisa.
tata. h paulena te. saa. m gaatre. su kare. arpite te. saamupari pavitra aatmaavaruu. dhavaan, tasmaat te naanaade"siiyaa bhaa. saa bhavi. syatkathaa"sca kathitavanta. h|
7 Ayo sija todos dose na taotao lalaje.
te praaye. na dvaada"sajanaa aasan|
8 Ya jumalom si Pablo gui sinagoga, ya cumuentos libre tres meses; jasangan yan y animo gui raenon Yuus.
paulo bhajanabhavana. m gatvaa praaye. na maasatrayam ii"svarasya raajyasya vicaara. m k. rtvaa lokaan pravartya saahasena kathaamakathayat|
9 Lao anae palo manmajetog, ya ti manmalago manmanjonggue, ya manguecuentos taelaye pot ayo na Chalan gui menan y linajyan taotao, sumuja si Pablo guiya sija, ya janafañuja y disipulo sija, ya manadingan cada jaane gui escuelan Tiranno.
kintu ka. thinaanta. hkara. natvaat kiyanto janaa na vi"svasya sarvve. saa. m samak. sam etatpathasya nindaa. m karttu. m prav. rttaa. h, ata. h paulaste. saa. m samiipaat prasthaaya "si. syaga. na. m p. rthakk. rtvaa pratyaha. m turaannanaamna. h kasyacit janasya paa. tha"saalaayaa. m vicaara. m k. rtavaan|
10 Ya dos años di mafatinas este: para todo ayo y mañasaga Asia ujajungog y sinangan y Señot Jesus, parejoja y Judio yan y Griego sija.
ittha. m vatsaradvaya. m gata. m tasmaad aa"siyaade"sanivaasina. h sarvve yihuudiiyaa anyade"siiyalokaa"sca prabho ryii"so. h kathaam a"srau. san|
11 Ya jafatinas si Yuus milagro pot y canae Pablo:
paulena ca ii"svara etaad. r"saanyadbhutaani karmmaa. ni k. rtavaan
12 Para guinin y tataotaoña nae umachule paño sija para y manmalango, ya y chetnot ufañuja guiya sija; yan y manaelaye na espiritu ufanjuyong guiya sija.
yat paridheye gaatramaarjanavastre vaa tasya dehaat pii. ditalokaanaam samiipam aaniite te niraamayaa jaataa apavitraa bhuutaa"sca tebhyo bahirgatavanta. h|
13 Ya palo Judios na manaesagañija, taotao binanggelio, japrocura na jasangan nu ayo sija y manguaja taelaye na espiritu y naan y Señot Jesus, ilegñija: Innafanjula jao pot si Jesus, ni y japredidica si Pablo.
tadaa de"saa. tanakaari. na. h kiyanto yihuudiiyaa bhuutaapasaari. no bhuutagrastanokaanaa. m sannidhau prabhe ryii"so rnaama japtvaa vaakyamidam avadan, yasya kathaa. m paula. h pracaarayati tasya yii"so rnaamnaa yu. smaan aaj naapayaama. h|
14 Ya guaja siete na lalaje, famaguon un Judio ni naaña si Sceva, ya magas mamale, na jafatinas este sija.
skivanaamno yihuudiiyaanaa. m pradhaanayaajakasya saptabhi. h puttaistathaa k. rte sati
15 Ya manope y taelaye na espiritu, ilegña: Si Jesus jutungo, yan si Pablo jutungo; lao jaye jamyo?
ka"scid apavitro bhuuta. h pratyuditavaan, yii"su. m jaanaami paula nca paricinomi kintu ke yuuya. m?
16 Ya y taotao ni y guaja taelaye na espiritu, tumayog gui jiloñija; ya jagana sija, sa mas gaeninasiñaña qui sija; ya esta manmalago sija güije na guma, manerido yan taya magaguñija.
ityuktvaa sopavitrabhuutagrasto manu. syo lampha. m k. rtvaa te. saamupari patitvaa balena taan jitavaan, tasmaatte nagnaa. h k. sataa"ngaa"sca santastasmaad gehaat palaayanta|
17 Ya matungo este todo ni y Judios, yan y Griego sija yan ayo sija y mañasaga Efeso; ya podong y minaañao gui jiloñija todos, ya manadangculo y naan y Señot Jesus.
saa vaag iphi. sanagaranivaasinasa. m sarvve. saa. m yihuudiiyaanaa. m bhinnade"siiyaanaa. m lokaanaa nca "sravogocariibhuutaa; tata. h sarvve bhaya. m gataa. h prabho ryii"so rnaamno ya"so. avarddhata|
18 Ya megae ni y manmanjonggue manmato, ya mangonfesat manmañangane ni y chechoñija.
ye. saamaneke. saa. m lokaanaa. m pratiitirajaayata ta aagatya svai. h k. rtaa. h kriyaa. h prakaa"saruupe. naa"ngiik. rtavanta. h|
19 Ya megae ni ayo sija locue y umuusa y magica jachule y leblonñija, ya jasonggue gui menan todo y taotao: ya matufong y balenñija, ya masoda na sincuenta mil na pidason salape,
bahavo maayaakarmmakaari. na. h svasvagranthaan aaniiya raa"siik. rtya sarvve. saa. m samak. sam adaahayan, tato ga. nanaa. m k. rtvaabudhyanta pa ncaayutaruupyamudraamuulyapustakaani dagdhaani|
20 Ya taegüenao mumegagaeña y ninasiñan y sinangan Yuus.
ittha. m prabho. h kathaa sarvvade"sa. m vyaapya prabalaa jaataa|
21 Ya despues di este sija, jajaso si Pablo gui espirituña, anae malofan inanaco Masedonia yan Acaya na ujanao para Jerusalem, ilegña: Yaguin esta matoyo güije, nesesita yo na julie locue Roma.
sarvve. svete. su karmmasu sampanne. su satsu paulo maakidaniyaakhaayaade"saabhyaa. m yiruu"saalama. m gantu. m mati. m k. rtvaa kathitavaan tatsthaana. m yaatraayaa. m k. rtaayaa. m satyaa. m mayaa romaanagara. m dra. s.tavya. m|
22 Ya depues di jatago dos para Masedonia ni y sumesetbe güe, si Timoteo yan Erasto, güiya sumagaja Asia un rato.
svaanugatalokaanaa. m tiimathiyeraastau dvau janau maakidaniyaade"sa. m prati prahitya svayam aa"siyaade"se katipayadinaani sthitavaan|
23 Ya ayo na tiempo guaja güije atboroto pot ayo na Chalan.
kintu tasmin samaye mate. asmin kalaho jaata. h|
24 Sa un platero na taotao na y naanña si Demetrio, ya mamatitinas attat salape para si Diana, ya ti didide na ganansia chinileleña para y manmamatitinas.
tatkaara. namida. m, arttimiidevyaa ruupyamandiranirmmaa. nena sarvve. saa. m "silpinaa. m yathe. s.talaabham ajanayat yo diimiitriyanaamaa naa. diindhama. h
25 Ya janaetnon yan todo y manmachochocho ni y taegüije, ya ilegña: Señores, intingoja na este na chocho nae manmañoñodajit güinajata.
sa taan tatkarmmajiivina. h sarvvalokaa. m"sca samaahuuya bhaa. sitavaan he mahecchaa etena mandiranirmmaa. nenaasmaaka. m jiivikaa bhavati, etad yuuya. m vittha;
26 Ya inliija yan injingog, na ti ayoja iya Efeso, lao cana todo iya Asia nae megae na taotao jasuug si Pablo, yan jabira, sa ilegña na ti manyuus ayo sija y finatinas canae.
kintu hastanirmmite"svaraa ii"svaraa nahi paulanaamnaa kenacijjanena kathaamimaa. m vyaah. rtya kevalephi. sanagare nahi praaye. na sarvvasmin aa"siyaade"se prav. rtti. m graahayitvaa bahulokaanaa. m "semu. sii paraavarttitaa, etad yu. smaabhi rd. r"syate "sruuyate ca|
27 Ya ti esteja nae uguaja peligro y chechota na unafanaebale lao asta y templon y dangculo na yuus si Diana umarechasa, ya y tinaquiloña umayulang, ni y todo iya Asia yan todo y tano umadodora.
tenaasmaaka. m vaa. nijyasya sarvvathaa haane. h sambhavana. m kevalamiti nahi, aa"siyaade"sasthai rvaa sarvvajagatsthai rlokai. h puujyaa yaartimii mahaadevii tasyaa mandirasyaavaj naanasya tasyaa ai"svaryyasya naa"sasya ca sambhaavanaa vidyate|
28 Ya anae jajungog sija este na sinangan, ninafangosbubu, ya managang ilegñija: Dangculo y Dianan Efesios.
etaad. r"sii. m kathaa. m "srutvaa te mahaakrodhaanvitaa. h santa uccai. hkaara. m kathitavanta iphi. siiyaanaam arttimii devii mahatii bhavati|
29 Ya y siuda bula atboroto; ya mandaña unoja ya manjalom gui teatro ya macone si Gayo yan Aristarco, taotao Masedonia mangachong Pablo gui jinanaoña.
tata. h sarvvanagara. m kalahena paripuur. namabhavat, tata. h para. m te maakidaniiyagaayaaristaarkhanaamaanau paulasya dvau sahacarau dh. rtvaikacittaa ra"ngabhuumi. m javena dhaavitavanta. h|
30 Ya malago si Pablo na ufalag y anae mangaegue y taotao sija; lao ti mapolo ni y disipulo.
tata. h paulo lokaanaa. m sannidhi. m yaatum udyatavaan kintu "si. syaga. nasta. m vaaritavaan|
31 Ya palo ni y manmagas Asia ni y manamiguña, manmanago na umasangane na chaña jumalom güe gui teatro.
paulasyatmiiyaa aa"siyaade"sasthaa. h katipayaa. h pradhaanalokaastasya samiipa. m narameka. m pre. sya tva. m ra"ngabhuumi. m maagaa iti nyavedayan|
32 Ya y palo, managang un inagang: ya y palo, otro inagang; sa manatborotao y dinana; ya megaeña ti tumungo jafa na mandaña sija.
tato naanaalokaanaa. m naanaakathaakathanaat sabhaa vyaakulaa jaataa ki. m kaara. naad etaavatii janataabhavat etad adhikai rlokai rnaaj naayi|
33 Ya macone si Alejandro gui entre y linajyan taotao, ya mapolo mona ni y Judios, ya mañeñas si Alejandro ni y canaeña na ufanmamatquilo, sa malago umadingane y taotao sija,
tata. h para. m janataamadhyaad yihuudiiyairbahi. sk. rta. h sikandaro hastena sa"nketa. m k. rtvaa lokebhya uttara. m daatumudyatavaan,
34 Lao anae matungo na Judio güe, todos managang gui un inagang buente dos oras, ilegñija: Dangculo y Dianan Efesios.
kintu sa yihuudiiyaloka iti ni"scite sati iphi. siiyaanaam arttimii devii mahatiiti vaakya. m praaye. na pa nca da. n.daan yaavad ekasvare. na lokanivahai. h prokta. m|
35 Ya anae y secretario y inetnon magalalaje munjayan janaquieto y taotao, ilegña nu sija: Jamyo ni y taotao Efeso, jafa na taotao ayo y ti jatungo na y siuda Efesios manmanadodora ni y dangculo na yuus Diana, yan y imagen ni y podong guinin y Jupiter?
tato nagaraadhipatistaan sthiraan k. rtvaa kathitavaan he iphi. saayaa. h sarvve lokaa aakar. nayata, artimiimahaadevyaa mahaadevaat patitaayaastatpratimaayaa"sca puujanama iphi. sanagarasthaa. h sarvve lokaa. h kurvvanti, etat ke na jaananti?
36 Inlie na estesija ti siña macontra, nesesita na infanmamatquilo, ya chamiyo fumatitinas jafa.
tasmaad etatpratikuula. m kepi kathayitu. m na "saknuvanti, iti j naatvaa yu. smaabhi. h susthiratvena sthaatavyam avivicya kimapi karmma na karttavya nca|
37 Sa jamyo cumone mague este sija na taotao, na ti mañaque gui guimayuus, ni ujachatfino contra y yuusmiyo.
yaan etaan manu. syaan yuuyamatra samaanayata te mandiradravyaapahaarakaa yu. smaaka. m devyaa nindakaa"sca na bhavanti|
38 Yaguin si Demetrio yan y palo ni y mangachongña guaja quejanñija contra y otro taotao: guaja tribunal y lay: ya guaja y jues; polo ya ufanafaaela uno y otro.
yadi ka ncana prati diimiitriyasya tasya sahaayaanaa nca kaacid aapatti rvidyate tarhi pratinidhilokaa vicaarasthaana nca santi, te tat sthaana. m gatvaa uttarapratyuttare kurvvantu|
39 Lao yaguin inseda jamyo jafa pot otro sija, umafatinas gui inetnon y magalalaje taemanoja y lay.
kintu yu. smaaka. m kaacidaparaa kathaa yadi ti. s.thati tarhi niyamitaayaa. m sabhaayaa. m tasyaa ni. spatti rbhavi. syati|
40 Sa mangaeguejit gui peligro, na utafanmafaesen pot este sija na atboroto, ya taya jafa siña urasonta pot este.
kintvetasya virodhasyottara. m yena daatu. m "saknum etaad. r"sasya kasyacit kaara. nasyaabhaavaad adyatanagha. tanaaheto raajadrohi. naamivaasmaakam abhiyogo bhavi. syatiiti "sa"nkaa vidyate|
41 Ya anae munjayan cumuentos, janajanao y dinaña.
iti kathayitvaa sa sabhaasthalokaan vis. r.s. tavaan|

< Y Checho Y Apostoles Sija 19 >