< Йоан 3 >

1 Между фарисеите имаше един човек на име Никодим, юдейски началник.
nikadimanāmā yihūdīyānām adhipatiḥ phirūśī kṣaṇadāyāṁ
2 Той дойде при Исуса нощем и Му рече: Учителю, знам, че от Бога си дошъл учител; защото никой не може да върши тия знамения, които Ти вършиш, ако Бог не е с него.
yīśaurabhyarṇam āvrajya vyāhārṣīt, he guro bhavān īśvarād āgat eka upadeṣṭā, etad asmābhirjñāyate; yato bhavatā yānyāścaryyakarmmāṇi kriyante parameśvarasya sāhāyyaṁ vinā kenāpi tattatkarmmāṇi karttuṁ na śakyante|
3 Исус в отговор му рече: Истина, истина ти казвам, ако се роди някой отгоре Или: Изново., не може да види Божието царство.
tadā yīśuruttaraṁ dattavān tavāhaṁ yathārthataraṁ vyāharāmi punarjanmani na sati kopi mānava īśvarasya rājyaṁ draṣṭuṁ na śaknoti|
4 Никодим Му казва: Как може стар човек да се роди? може ли втори път да влезе в утробата на майка си и да се роди?
tato nikadīmaḥ pratyavocat manujo vṛddho bhūtvā kathaṁ janiṣyate? sa kiṁ puna rmātṛrjaṭharaṁ praviśya janituṁ śaknoti?
5 Исус отговори: Истина, истина ти казвам, ако се не роди някой от вода и Дух, не може да влезе в Божието царство.
yīśuravādīd yathārthataram ahaṁ kathayāmi manuje toyātmabhyāṁ puna rna jāte sa īśvarasya rājyaṁ praveṣṭuṁ na śaknoti|
6 Роденото от плътта е плът, а роденото от Духа е дух.
māṁsād yat jāyate tan māṁsameva tathātmano yo jāyate sa ātmaiva|
7 Не се чуди, че ти рекох: трябва да се родите отгоре.
yuṣmābhiḥ puna rjanitavyaṁ mamaitasyāṁ kathāyām āścaryaṁ mā maṁsthāḥ|
8 Вятърът духа гдето ще, и чуваш шума му; но не знаеш отгде иде и къде отива; така е с всеки, който се е родил от Духа.
sadāgatiryāṁ diśamicchati tasyāmeva diśi vāti, tvaṁ tasya svanaṁ śuṇoṣi kintu sa kuta āyāti kutra yāti vā kimapi na jānāsi tadvād ātmanaḥ sakāśāt sarvveṣāṁ manujānāṁ janma bhavati|
9 Никодим в отговор Му рече: Как може да бъде това?
tadā nikadīmaḥ pṛṣṭavān etat kathaṁ bhavituṁ śaknoti?
10 Исус в отговор му каза: Ти си Израилев учител, и не знаеш ли това?
yīśuḥ pratyaktavān tvamisrāyelo gururbhūtvāpi kimetāṁ kathāṁ na vetsi?
11 Истина, истина ти казвам, това, което знаем, говорим, и свидетелствуваме за това, което сме видели, но не приемате свидетелството ни.
tubhyaṁ yathārthaṁ kathayāmi, vayaṁ yad vidmastad vacmaḥ yaṁcca paśyāmastasyaiva sākṣyaṁ dadmaḥ kintu yuṣmābhirasmākaṁ sākṣitvaṁ na gṛhyate|
12 Ако за земните работи ви говорих и не вярвате, как ще повярвате, ако ви говоря за небесните?
etasya saṁsārasya kathāyāṁ kathitāyāṁ yadi yūyaṁ na viśvasitha tarhi svargīyāyāṁ kathāyāṁ kathaṁ viśvasiṣyatha?
13 И никой не е възлязъл на небето, освен Тоя, Който е слязъл от небето, сиреч, Човешкият Син, Който е на небето.
yaḥ svarge'sti yaṁ ca svargād avārohat taṁ mānavatanayaṁ vinā kopi svargaṁ nārohat|
14 И както Моисей издигна змията в пустинята, така трябва да бъде издигнат Човешкият Син,
aparañca mūsā yathā prāntare sarpaṁ protthāpitavān manuṣyaputro'pi tathaivotthāpitavyaḥ;
15 та всеки, който вярва в Него [да не погине, но] да има вечен живот. (aiōnios g166)
tasmād yaḥ kaścit tasmin viśvasiṣyati so'vināśyaḥ san anantāyuḥ prāpsyati| (aiōnios g166)
16 Защото Бог толкова възлюби света, че даде Своя Единороден Син, за да не погине ни един, който вярва в Него, но да има вечен живот: (aiōnios g166)
īśvara itthaṁ jagadadayata yat svamadvitīyaṁ tanayaṁ prādadāt tato yaḥ kaścit tasmin viśvasiṣyati so'vināśyaḥ san anantāyuḥ prāpsyati| (aiōnios g166)
17 Понеже Бог не е пратил Сина на света да съди света, но за да бъде светът спасен чрез Него.
īśvaro jagato lokān daṇḍayituṁ svaputraṁ na preṣya tān paritrātuṁ preṣitavān|
18 Който вярва в Него не е осъден; който не вярва е вече осъден, защото не повярвал в името на Единородния Божий Син.
ataeva yaḥ kaścit tasmin viśvasiti sa daṇḍārho na bhavati kintu yaḥ kaścit tasmin na viśvasiti sa idānīmeva daṇḍārho bhavati, yataḥ sa īśvarasyādvitīyaputrasya nāmani pratyayaṁ na karoti|
19 И ето що е осъждането: светлината дойде на света, и човеците обикнаха тъмнината повече от светлината, защото делата им бяха зли.
jagato madhye jyotiḥ prākāśata kintu manuṣyāṇāṁ karmmaṇāṁ dṛṣṭatvāt te jyotiṣopi timire prīyante etadeva daṇḍasya kāraṇāṁ bhavati|
20 Понеже всеки, който върши зло, мрази светлината, и не отива към светлината, да не би да се открият делата му;
yaḥ kukarmma karoti tasyācārasya dṛṣṭatvāt sa jyotirṝtīyitvā tannikaṭaṁ nāyāti;
21 но който постъпва според истината отива към светлината, за да се явят делата му, понеже са извършени по Бога.
kintu yaḥ satkarmma karoti tasya sarvvāṇi karmmāṇīśvareṇa kṛtānīti sathā prakāśate tadabhiprāyeṇa sa jyotiṣaḥ sannidhim āyāti|
22 След това дойде Исус с учениците Си в юдейската земя; и там се бавеше с тях и кръщаваше.
tataḥ param yīśuḥ śiṣyaiḥ sārddhaṁ yihūdīyadeśaṁ gatvā tatra sthitvā majjayitum ārabhata|
23 Също и Иоан кръщаваше в Енон, близо до Салим, защото там имаше много вода; и людете дохождаха и се кръщаваха.
tadā śālam nagarasya samīpasthāyini ainan grāme bahutaratoyasthitestatra yohan amajjayat tathā ca lokā āgatya tena majjitā abhavan|
24 Понеже Иоан още не беше хвърлен в тъмница.
tadā yohan kārāyāṁ na baddhaḥ|
25 И така възникна препирня от страна на Иоановите ученици с един юдеин относно очистването.
aparañca śācakarmmaṇi yohānaḥ śiṣyaiḥ saha yihūdīyalokānāṁ vivāde jāte, te yohanaḥ saṁnnidhiṁ gatvākathayan,
26 И дойдоха при Иоана и му рекоха: Учителю, Онзи, Който беше с тебе отвъд Иордан, за Когото ти свидетелствува, ето, Той кръщава, и всички отиват при Него.
he guro yarddananadyāḥ pāre bhavatā sārddhaṁ ya āsīt yasmiṁśca bhavān sākṣyaṁ pradadāt paśyatu sopi majjayati sarvve tasya samīpaṁ yānti ca|
27 Иоан в отговор рече: Човек не може да вземе върху си нищо, ако не му е дадено от небето.
tadā yohan pratyavocad īśvareṇa na datte kopi manujaḥ kimapi prāptuṁ na śaknoti|
28 Вие сами сте ми свидетели, че рекох: Не съм аз Христос, но съм пратен пред Него.
ahaṁ abhiṣikto na bhavāmi kintu tadagre preṣitosmi yāmimāṁ kathāṁ kathitavānāhaṁ tatra yūyaṁ sarvve sākṣiṇaḥ stha|
29 Младоженецът е, който има невестата, а приятелят на младоженеца, който стои да го слуша, се радва твърде много поради гласа на младоженеца; и така, тая моя радост е пълна.
yo janaḥ kanyāṁ labhate sa eva varaḥ kintu varasya sannidhau daṇḍāyamānaṁ tasya yanmitraṁ tena varasya śabde śrute'tīvāhlādyate mamāpi tadvad ānandasiddhirjātā|
30 Той трябва да расте, а пък да се смалявам
tena kramaśo varddhitavyaṁ kintu mayā hsitavyaṁ|
31 Онзи, Който дохожда отгоре, е от всички по-горен; който е от земята, земен е, и земно говори. Който дохожда от небето е от всички по-горен.
ya ūrdhvādāgacchat sa sarvveṣāṁ mukhyo yaśca saṁsārād udapadyata sa sāṁsārikaḥ saṁsārīyāṁ kathāñca kathayati yastu svargādāgacchat sa sarvveṣāṁ mukhyaḥ|
32 Каквото е видял и чул, за Него свидетелствува; но никой не приема свидетелството Му.
sa yadapaśyadaśṛṇocca tasminneva sākṣyaṁ dadāti tathāpi prāyaśaḥ kaścit tasya sākṣyaṁ na gṛhlāti;
33 Който е приел Неговото свидетелство потвърдил е с печата си, че Бог е истинен.
kintu yo gṛhlāti sa īśvarasya satyavāditvaṁ mudrāṅgitaṁ karoti|
34 Защото Тоя, Когото Бог е пратил, говори Божиите думи; понеже Той не Му дава Духа с мярка.
īśvareṇa yaḥ preritaḥ saeva īśvarīyakathāṁ kathayati yata īśvara ātmānaṁ tasmai aparimitam adadāt|
35 Отец люби Сина и е предал всичко в Неговата ръка.
pitā putre snehaṁ kṛtvā tasya haste sarvvāṇi samarpitavān|
36 Който вярва в Сина има вечен живот; а който не слуша Сина, няма да види живот, но Божият гняв остава върху него. (aiōnios g166)
yaḥ kaścit putre viśvasiti sa evānantam paramāyuḥ prāpnoti kintu yaḥ kaścit putre na viśvasiti sa paramāyuṣo darśanaṁ na prāpnoti kintvīśvarasya kopabhājanaṁ bhūtvā tiṣṭhati| (aiōnios g166)

< Йоан 3 >