< Деяния 6 >

1 О Но не можаха да противостоят на мъдростта и Духа с който той говореше.
tasmin samaye śiṣyāṇāṁ bāhulyāt prātyahikadānasya viśrāṇanai rbhinnadeśīyānāṁ vidhavāstrīgaṇa upekṣite sati ibrīyalokaiḥ sahānyadeśīyānāṁ vivāda upātiṣṭhat|
2 По това, дванадесетте свикаха всичките ученици и рекоха: Не е добре ние да оставим Божието слово и да прислужваме на трапези.
tadā dvādaśapreritāḥ sarvvān śiṣyān saṁgṛhyākathayan īśvarasya kathāpracāraṁ parityajya bhojanagaveṣaṇam asmākam ucitaṁ nahi|
3 И тъй, братя, изберете измежду вас седем души с удобрен характер, изпълнени с Духа и с мъдрост, които да поставим на тая работа.
ato he bhrātṛgaṇa vayam etatkarmmaṇo bhāraṁ yebhyo dātuṁ śaknuma etādṛśān sukhyātyāpannān pavitreṇātmanā jñānena ca pūrṇān sapprajanān yūyaṁ sveṣāṁ madhye manonītān kuruta,
4 А ние ще постоянствуваме в молитвата и в служение на словото.
kintu vayaṁ prārthanāyāṁ kathāpracārakarmmaṇi ca nityapravṛttāḥ sthāsyāmaḥ|
5 И това предложение се хареса на цялото множество; и избраха Стефана, мъж пълен с вяра и със Светия Дух, и Филипа, Прохора, Никанора, Тимона, Пармена и Николая, е д и н прозелит от Антиохия,
etasyāṁ kathāyāṁ sarvve lokāḥ santuṣṭāḥ santaḥ sveṣāṁ madhyāt stiphānaḥ philipaḥ prakharo nikānor tīman parmmiṇā yihūdimatagrāhī-āntiyakhiyānagarīyo nikalā etān paramabhaktān pavitreṇātmanā paripūrṇān sapta janān
6 Тях поставиха пред апостолите; и те, като се помолиха, положиха ръце на тях.
preritānāṁ samakṣam ānayan, tataste prārthanāṁ kṛtvā teṣāṁ śiraḥsu hastān ārpayan|
7 И Божието учение растеше, и числото на учениците в Ерусалим се умножаваше твърде много; и голямо множество от свещениците се подчиняваха на вярата.
aparañca īśvarasya kathā deśaṁ vyāpnot viśeṣato yirūśālami nagare śiṣyāṇāṁ saṁkhyā prabhūtarūpeṇāvarddhata yājakānāṁ madhyepi bahavaḥ khrīṣṭamatagrāhiṇo'bhavan|
8 А Стефан, пълен с благодат и сила, вършеше големи чудеса и знамения между людете.
stiphāno viśvāsena parākrameṇa ca paripūrṇaḥ san lokānāṁ madhye bahuvidham adbhutam āścaryyaṁ karmmākarot|
9 Тогава някои от синагогата, наречена Синагога на Либертинците, и от Киринейците и Александринците, и от Киликия и Азия, подигнаха се и се препираха със Стефана.
tena libarttinīyanāmnā vikhyātasaṅghasya katipayajanāḥ kurīṇīyasikandarīya-kilikīyāśīyādeśīyāḥ kiyanto janāścotthāya stiphānena sārddhaṁ vyavadanta|
10 Но не можаха да противостоят на мъдростта и Духа, с който той говореше.
kintu stiphāno jñānena pavitreṇātmanā ca īdṛśīṁ kathāṁ kathitavān yasyāste āpattiṁ karttuṁ nāśaknuvan|
11 Тогава подучиха човеци да казват: Чухме го да говори хулни думи против Мойсея и против Бога.
paścāt tai rlobhitāḥ katipayajanāḥ kathāmenām akathayan, vayaṁ tasya mukhato mūsā īśvarasya ca nindāvākyam aśrauṣma|
12 И подбудиха людете със старейшините и книжниците, и, като дойдоха върху него, уловиха го и го докараха в синедриона,
te lokānāṁ lokaprācīnānām adhyāpakānāñca pravṛttiṁ janayitvā stiphānasya sannidhim āgatya taṁ dhṛtvā mahāsabhāmadhyam ānayan|
13 дето поставиха лъжесвидетели, които казаха: Т о я човек говори думи против това свето място и против закона;
tadanantaraṁ katipayajaneṣu mithyāsākṣiṣu samānīteṣu te'kathayan eṣa jana etatpuṇyasthānavyavasthayo rnindātaḥ kadāpi na nivarttate|
14 защото го чухме да казва, че тоя Исус Назарянин ще разруши това място, и ще измени обредите, които Моисей ни е предал.
phalato nāsaratīyayīśuḥ sthānametad ucchinnaṁ kariṣyati mūsāsamarpitam asmākaṁ vyavaharaṇam anyarūpaṁ kariṣyati tasyaitādṛśīṁ kathāṁ vayam aśṛṇuma|
15 И всички, които седяха в синедриона, като се вгледаха в него, видяха лицето му като че беше лице на ангел.
tadā mahāsabhāsthāḥ sarvve taṁ prati sthirāṁ dṛṣṭiṁ kṛtvā svargadūtamukhasadṛśaṁ tasya mukham apaśyan|

< Деяния 6 >