< Деяния 11 >
1 И апостолите и братята, които бяха в Юдея, чуха, че и езичниците приели Божието слово.
itthaṁ bhinnadeśīyalokā apīśvarasya vākyam agṛhlan imāṁ vārttāṁ yihūdīyadeśasthapreritā bhrātṛgaṇaśca śrutavantaḥ|
2 И когато Петър възлезе в Ерусалим, ония, които бяха от обрязаните, се препираха с него, казвайки:
tataḥ pitare yirūśālamnagaraṁ gatavati tvakchedino lokāstena saha vivadamānā avadan,
3 При необрязани човеци си влизал и си ял с тях.
tvam atvakchedilokānāṁ gṛhaṁ gatvā taiḥ sārddhaṁ bhuktavān|
4 А Петър захвана та им изложи наред станалото, като каза:
tataḥ pitara āditaḥ kramaśastatkāryyasya sarvvavṛttāntamākhyātum ārabdhavān|
5 Аз бях на молитва в град Иопия, и в изстъпление видях видение: един съд като голяма плащаница слизаше, спускан чрез четирите ъгъла от небето, и дойде дори до мене.
yāphonagara ekadāhaṁ prārthayamāno mūrcchitaḥ san darśanena caturṣu koṇeṣu lambanamānaṁ vṛhadvastramiva pātramekam ākāśadavaruhya mannikaṭam āgacchad apaśyam|
6 В него като се взрях и разсъждавах, видях земните четвероноги, зверове, и гадини, и небесни птици.
paścāt tad ananyadṛṣṭyā dṛṣṭvā vivicya tasya madhye nānāprakārān grāmyavanyapaśūn urogāmikhecarāṁśca dṛṣṭavān;
7 Чух още и глас който ми каза: Стани, Петре, заколи и яж.
he pitara tvamutthāya gatvā bhuṁkṣva māṁ sambodhya kathayantaṁ śabdamekaṁ śrutavāṁśca|
8 Но аз рекох, Никак Господи, защото не е влизало в устата ми нищо мръсно или нечисто.
tatohaṁ pratyavadaṁ, he prabho netthaṁ bhavatu, yataḥ kiñcana niṣiddham aśuci dravyaṁ vā mama mukhamadhyaṁ kadāpi na prāviśat|
9 Обаче, втори глас от небето продума, Което е Бог очистил, ти за мръсно го не считай.
aparam īśvaro yat śuci kṛtavān tanniṣiddhaṁ na jānīhi dvi rmāmpratīdṛśī vihāyasīyā vāṇī jātā|
10 Това стана три пъти, след което всичко се дръпна пак на небето.
triritthaṁ sati tat sarvvaṁ punarākāśam ākṛṣṭaṁ|
11 И, ето, същия час трима човека, изпратени от Кесария до мене, пристигнаха пред къщата, в която бяхме.
paścāt kaisariyānagarāt trayo janā mannikaṭaṁ preṣitā yatra niveśane sthitohaṁ tasmin samaye tatropātiṣṭhan|
12 И Духът ми каза да отида с тях, и никак да не правя разлика между човеците, а с мене дойдоха и шестимата тия братя, и влязохме в къщата на човека.
tadā niḥsandehaṁ taiḥ sārddhaṁ yātum ātmā māmādiṣṭavān; tataḥ paraṁ mayā sahaiteṣu ṣaḍbhrātṛṣu gateṣu vayaṁ tasya manujasya gṛhaṁ prāviśāma|
13 И той ни разказа как видял ангела да стои в къщата му и да казва, Прати човеци в Иопия да повикат Симона, чието презиме е Петър;
sosmākaṁ nikaṭe kathāmetām akathayat ekadā dūta ekaḥ pratyakṣībhūya mama gṛhamadhye tiṣṭan māmityājñāpitavān, yāphonagaraṁ prati lokān prahitya pitaranāmnā vikhyātaṁ śimonam āhūyaya;
14 той ще ти каже думи чрез които ще се спасиш и целия ти дом.
tatastava tvadīyaparivārāṇāñca yena paritrāṇaṁ bhaviṣyati tat sa upadekṣyati|
15 И когато почнах да говоря, Светият Дух слезе на тях както и на нас изначало.
ahaṁ tāṁ kathāmutthāpya kathitavān tena prathamam asmākam upari yathā pavitra ātmāvarūḍhavān tathā teṣāmapyupari samavarūḍhavān|
16 Тогава си спомних думата на Господа, как каза, Йоан е кръщавал с вода; а вие ще бъдете кръстени със Светия Дух.
tena yohan jale majjitavān iti satyaṁ kintu yūyaṁ pavitra ātmani majjitā bhaviṣyatha, iti yadvākyaṁ prabhuruditavān tat tadā mayā smṛtam|
17 И тъй, ако Бог даде същия дар и на тях, когато повярваха в Господа Исуса Христа, както и на нас, кой бях аз та да можех да възпрепятствувам на Бога?
ataḥ prabhā yīśukhrīṣṭe pratyayakāriṇo ye vayam asmabhyam īśvaro yad dattavān tat tebhyo lokebhyopi dattavān tataḥ kohaṁ? kimaham īśvaraṁ vārayituṁ śaknomi?
18 Като чуха това, те престанаха да възражават, и славеха Бога, казвайки: И на езичниците Бог даде покаяние за живот.
kathāmetāṁ śruvā te kṣāntā īśvarasya guṇān anukīrttya kathitavantaḥ, tarhi paramāyuḥprāptinimittam īśvaronyadeśīyalokebhyopi manaḥparivarttanarūpaṁ dānam adāt|
19 Между това, разпръснатите от гонението, което стана по убиването на Стефана, пътуваха дори до Финикия, Кипър, и Антиохия, като на никой друг не известяваха словото, освен на юдеите.
stiphānaṁ prati upadrave ghaṭite ye vikīrṇā abhavan tai phainīkīkuprāntiyakhiyāsu bhramitvā kevalayihūdīyalokān vinā kasyāpyanyasya samīpa īśvarasya kathāṁ na prācārayan|
20 Обаче между тях имаше някои Кипряни и Киринейци, които, като пристигнаха в Антиохия, говореха и на гърците, благовестявайки Господа Исуса.
aparaṁ teṣāṁ kuprīyāḥ kurīnīyāśca kiyanto janā āntiyakhiyānagaraṁ gatvā yūnānīyalokānāṁ samīpepi prabhoryīśoḥ kathāṁ prācārayan|
21 Господнята ръка беше с тях; та голямо число човеци повярваха и се обърнаха към Господа.
prabhoḥ karasteṣāṁ sahāya āsīt tasmād aneke lokā viśvasya prabhuṁ prati parāvarttanta|
22 И стигна известие за тях в ушите на църквата в Ерусалим; и те изпратиха Варнава в Антиохия;
iti vārttāyāṁ yirūśālamasthamaṇḍalīyalokānāṁ karṇagocarībhūtāyām āntiyakhiyānagaraṁ gantu te barṇabbāṁ prairayan|
23 който, като дойде и видя делото на Божията благодат, зарадва се, и увещаваше всички да пребъдват в Господа с непоколебимо сърце.
tato barṇabbāstatra upasthitaḥ san īśvarasyānugrahasya phalaṁ dṛṣṭvā sānando jātaḥ,
24 Понеже той беше добър човек пълен със Светия Дух и с вяра; и значително множество се прибави към Господа.
sa svayaṁ sādhu rviśvāsena pavitreṇātmanā ca paripūrṇaḥ san ganoniṣṭayā prabhāvāsthāṁ karttuṁ sarvvān upadiṣṭavān tena prabhoḥ śiṣyā aneke babhūvuḥ|
25 Тогава той отиде в Тарс да търси Савла;
śeṣe śaulaṁ mṛgayituṁ barṇabbāstārṣanagaraṁ prasthitavān| tatra tasyoddeśaṁ prāpya tam āntiyakhiyānagaram ānayat;
26 и като го намери, доведе го в Антиохия, та, като се събираха с църквата цяла година, научиха значително множество. И първом в Антиохия учениците се нарекоха Християни.
tatastau maṇḍalīsthalokaiḥ sabhāṁ kṛtvā saṁvatsaramekaṁ yāvad bahulokān upādiśatāṁ; tasmin āntiyakhiyānagare śiṣyāḥ prathamaṁ khrīṣṭīyanāmnā vikhyātā abhavan|
27 И през тия дни слязоха пророци от Ерусалим в Антиохия,
tataḥ paraṁ bhaviṣyadvādigaṇe yirūśālama āntiyakhiyānagaram āgate sati
28 един от които, на име Агав, стана и обяви чрез Духа, че щеше да настане голям глад по цялата вселена; какъвто и стана в дните на Клавдия.
āgābanāmā teṣāmeka utthāya ātmanaḥ śikṣayā sarvvadeśe durbhikṣaṁ bhaviṣyatīti jñāpitavān; tataḥ klaudiyakaisarasyādhikāre sati tat pratyakṣam abhavat|
29 Затова, учениците наредиха да изпратят всеки според състоянието си, помощ на братята, които живееха в Юдея;
tasmāt śiṣyā ekaikaśaḥ svasvaśaktyanusārato yihūdīyadeśanivāsināṁ bhratṛṇāṁ dinayāpanārthaṁ dhanaṁ preṣayituṁ niścitya
30 което и сториха, и я изпратиха до презвитерите чрез ръката на Варнава и Савла.
barṇabbāśaulayo rdvārā prācīnalokānāṁ samīpaṁ tat preṣitavantaḥ|