< Titus 3 >
1 Ba de ya bi wa ba bahtu mba nu beh chua mba wo tere mba.
te yathaa de"saadhipaanaa. m "saasakaanaa nca nighnaa aaj naagraahi. n"sca sarvvasmai satkarmma. ne susajjaa"sca bhaveyu. h
2 U ka llah ni bawu du mba na mere idi na mba kana sen iyu ni idina. du mba zo mba ni mi sisunron.
kamapi na nindeyu rnivvirodhina. h k. saantaa"sca bhaveyu. h sarvvaan prati ca puur. na. m m. rdutva. m prakaa"sayeyu"sceti taan aadi"sa|
3 Na kima khi na sun ni buh na khi na kpakyeme ni kpabuna.
yata. h puurvva. m vayamapi nirbbodhaa anaaj naagraahi. no bhraantaa naanaabhilaa. saa. naa. m sukhaanaa nca daaseyaa du. s.tatver. syaacaari. no gh. r.nitaa. h paraspara. m dve. si. na"scaabhavaama. h|
4 Ni toh kima Irji a ji ikpan shishi ye.
kintvasmaaka. m traaturii"svarasya yaa dayaa marttyaanaa. m prati ca yaa priitistasyaa. h praadurbhaave jaate
5 Ana hei ni tu indu dedema wa khi ti na. irji a glata ni iyi Yesu
vayam aatmak. rtebhyo dharmmakarmmabhyastannahi kintu tasya k. rpaata. h punarjanmaruupe. na prak. saalanena pravitrasyaatmano nuutaniikara. nena ca tasmaat paritraa. naa. m praaptaa. h
6 irji a nuta Ibrji Tsra tsra gbugbuu ni tu Yesu. Wa a ye kpata chuwoa.
sa caasmaaka. m traatraa yii"sukhrii. s.tenaasmadupari tam aatmaana. m pracuratvena v. r.s. tavaan|
7 A teenaki du khi sun kasaisai ni seisei. (aiōnios )
ittha. m vaya. m tasyaanugrahe. na sapu. nyiibhuuya pratyaa"sayaanantajiivanasyaadhikaari. no jaataa. h| (aiōnios )
8 I wayi a hi ton du jaji. Mei sun du tere tere ki bei wa ba kpa Irji teh u jaji mba zere zere u dedema.
vaakyametad vi"svasaniiyam ato hetorii"svare ye vi"svasitavantaste yathaa satkarmmaa. nyanuti. s.theyustathaa taan d. r.dham aaj naapayeti mamaabhimata. m|taanyevottamaani maanavebhya. h phaladaani ca bhavanti|
9 U ka domeh ni seh yun u kukulu. ni mbala gye gyere. U sun yun ni tu ibeh U Irji. Ikpi mba ki mba na no ta ipkina.
muu. dhebhya. h pra"snava. m"saavalivivaadebhyo vyavasthaayaa vita. n.daabhya"sca nivarttasva yatastaa ni. sphalaa anarthakaa"sca bhavanti|
10 Kahme ni idi wa ani chah mba wa ana son tsrei tsrei niyi na.
yo jano bibhitsustam ekavaara. m dvirvvaa prabodhya duuriikuru,
11 Bika toh nji kima ana zren tsrei tsrei na.
yatastaad. r"so jano vipathagaamii paapi. s.tha aatmado. saka"sca bhavatiiti tvayaa j naayataa. m|
12 Uwa me ton Artemas ka Tychikus ni wu, ndu ye gbagbla ni me ni Nicopolis ndu su son ni men.
yadaaham aarttimaa. m tukhika. m vaa tava samiipa. m pre. sayi. syaami tadaa tva. m niikapalau mama samiipam aagantu. m yatasva yatastatraivaaha. m "siitakaala. m yaapayitu. m matim akaar. sa. m|
13 U tru Zinas gbagbla, wa a to mlazren ni Appolos ni kon wa ba he ni
vyavasthaapaka. h siinaa aapallu"scaitayo. h kasyaapyabhaavo yanna bhavet tadartha. m tau yatnena tvayaa vis. rjyetaa. m|
14 A bi duu ijinbu idi bu khi yah de te kpi dedema da yibi ulu'a ani ye gba gbla du mba na sun hlegana.
aparam asmadiiyalokaa yanni. sphalaa na bhaveyustadartha. m prayojaniiyopakaaraayaa satkarmmaa. nyanu. s.thaatu. m "sik. santaa. m|
15 Bei wa'a ba hey ni mei mba chiu. chi bei wa'a mba kpakyeme ni ta ni mi itere u jaji. zeze i irji du sun ni yi wa wuu.
mama sa"ngina. h savve tvaa. m namaskurvvate| ye vi"svaasaad asmaasu priiyante taan namaskuru; sarvve. su yu. smaasvanugraho bhuuyaat| aamen|