< Romawa 9 >
1 Mi hla njanji ni Kristi, mina si tie chena, imre mu si tsro me ni mi Brji Tsratsra,
ahaṁ kāñcid kalpitāṁ kathāṁ na kathayāmi, khrīṣṭasya sākṣāt satyamēva bravīmi pavitrasyātmanaḥ sākṣān madīyaṁ mana ētat sākṣyaṁ dadāti|
2 ndi mi he ni kpon yi ni low sron u kakle ni sronmu.
mamāntaratiśayaduḥkhaṁ nirantaraṁ khēdaśca
3 Ba ndi na tre ndi ba tie nyu nimu nda cume ni kan ni Yesu ni tu mri vayi mu, ni ba mla mu u kpa.
tasmād ahaṁ svajātīyabhrātr̥ṇāṁ nimittāt svayaṁ khrīṣṭācchāpākrāntō bhavitum aiccham|
4 Ahi baba yi ba Israilawa, ba fe kpanyme, ni gbire san, ni yo nyun mbe dede, ni toh turon, da gbire Irji san ni tara kuma, ni yo nyu ma.
yatasta isrāyēlasya vaṁśā api ca dattakaputratvaṁ tējō niyamō vyavasthādānaṁ mandirē bhajanaṁ pratijñāḥ pitr̥puruṣagaṇaścaitēṣu sarvvēṣu tēṣām adhikārō'sti|
5 Mba tiba mba ndi nimi Almasihu u no niko u kpa wawu wa a hi Irji u koge, du mba gbirasa u saika sai sai du he naki. (aiōn )
tat kēvalaṁ nahi kintu sarvvādhyakṣaḥ sarvvadā saccidānanda īśvarō yaḥ khrīṣṭaḥ sō'pi śārīrikasambandhēna tēṣāṁ vaṁśasambhavaḥ| (aiōn )
6 U ana nitu itere Irji wa a joku na, ana hi kohan ni Israilawa a hi Israilawa u njanji na.
īśvarasya vākyaṁ viphalaṁ jātam iti nahi yatkāraṇād isrāyēlō vaṁśē yē jātāstē sarvvē vastuta isrāyēlīyā na bhavanti|
7 Nakima ana duka grji Ibrahim mba hi iriri Ibrahim na. “Mba yo mba be grji Ishaku.”
aparam ibrāhīmō vaṁśē jātā api sarvvē tasyaiva santānā na bhavanti kintu ishākō nāmnā tava vaṁśō vikhyātō bhaviṣyati|
8 Mba ki mba he imiri be kpa mba na imiri be he imiri be Irji na. Mba imiri be yo nyu wa mba bla ba suru ni grji ba.
arthāt śārīrikasaṁsargāt jātāḥ santānā yāvantastāvanta ēvēśvarasya santānā na bhavanti kintu pratiśravaṇād yē jāyantē taēvēśvaravaṁśō gaṇyatē|
9 U wayi hi itere u yo nyu a “nzizayi me ye de ye no Saraya ivire.
yatastatpratiśrutē rvākyamētat, ētādr̥śē samayē 'haṁ punarāgamiṣyāmi tatpūrvvaṁ sārāyāḥ putra ēkō janiṣyatē|
10 Ana he iwayi me ngana, niwaa Rifkatu a ban nne ni lonma itimbu Ishaku.
aparamapi vadāmi svamanō'bhilāṣata īśvarēṇa yannirūpitaṁ tat karmmatō nahi kintvāhvayitu rjātamētad yathā siddhyati
11 Ba rihe ngrji myri ba u mbana ti kpi dede ma ko meme ma na. Ni tu naki Irji a chu ana bi ni kpi wa mba ti ana amma nitu idi wa a yo.
tadarthaṁ ribkānāmikayā yōṣitā janaikasmād arthād asmākam ishākaḥ pūrvvapuruṣād garbhē dhr̥tē tasyāḥ santānayōḥ prasavāt pūrvvaṁ kiñca tayōḥ śubhāśubhakarmmaṇaḥ karaṇāt pūrvvaṁ
12 U mba hla ni wa “Nikon ani kwba ti gra ni tsitsama.” A na kima mba tere.
tāṁ pratīdaṁ vākyam uktaṁ, jyēṣṭhaḥ kaniṣṭhaṁ sēviṣyatē,
13 Naki mba han zi “Me son Yakubu de kamu ni Isuwa.”
yathā likhitam āstē, tathāpyēṣāvi na prītvā yākūbi prītavān ahaṁ|
14 U khi tere de naki? Irji na ti bina naki? Ah ah.
tarhi vayaṁ kiṁ brūmaḥ? īśvaraḥ kim anyāyakārī? tathā na bhavatu|
15 U a hla ni Musa me lo sonro niwa mi losonro, mi losonron ni wa nimi no si sonro ni wa ani si sonron a.
yataḥ sa svayaṁ mūsām avadat; ahaṁ yasmin anugrahaṁ cikīrṣāmi tamēvānugr̥hlāmi, yañca dayitum icchāmi tamēva dayē|
16 Ni tu na ki ana he ni tu idi wa a yo sonron. Ko kuma ni idi wa ani ri shishi, na a he ni nitu Irji wa ani losonro ni ta.
ataēvēcchatā yatamānēna vā mānavēna tanna sādhyatē dayākāriṇēśvarēṇaiva sādhyatē|
17 U lan tre Baci'a hla ni Firauna, “Ani tu wayi yi me nzuu lunde ni ndu me tsoro ngbengblen mu ni mi me ni ndu b d'bu nde mu ni ngbungblu'a wawuu.”
phirauṇi śāstrē likhati, ahaṁ tvaddvārā matparākramaṁ darśayituṁ sarvvapr̥thivyāṁ nijanāma prakāśayituñca tvāṁ sthāpitavān|
18 Naki, Irji ni tsro low sron ni wa a son'a nda tie wa a son sen tu.
ataḥ sa yam anugrahītum icchati tamēvānugr̥hlāti, yañca nigrahītum icchati taṁ nigr̥hlāti|
19 Khita mla ya u khi tere ade ni tuge ani son toh joku? Ahi ihan yi ni ya kukri ni gbegble u tuma.
yadi vadasi tarhi sa dōṣaṁ kutō gr̥hlāti? tadīyēcchāyāḥ pratibandhakatvaṁ karttaṁ kasya sāmarthyaṁ vidyatē?
20 Khi ta ya i u idi u hi han wa u san yun ni Irji? Ko idi u me a ani ya miye idi u me de ge sa a me wawu naki?
hē īśvarasya pratipakṣa martya tvaṁ kaḥ? ētādr̥śaṁ māṁ kutaḥ sr̥ṣṭavān? iti kathāṁ sr̥ṣṭavastu sraṣṭrē kiṁ kathayiṣyati?
21 U idi u me iri ana he ni gbegbegle ni tu itama iri wa ani meri iri u dedema iriri a hi u daraja, iriri a hi u tidu mege?
ēkasmān mr̥tpiṇḍād utkr̥ṣṭāpakr̥ṣṭau dvividhau kalaśau karttuṁ kiṁ kulālasya sāmarthyaṁ nāsti?
22 U ida Irji ani so tsoro ifu ma ni gbegble mba toh, ssai a vu sonron gbugbuu ni mba iri u fu wa mlati is gbi sutu mba.
īśvaraḥ kōpaṁ prakāśayituṁ nijaśaktiṁ jñāpayituñcēcchan yadi vināśasya yōgyāni krōdhabhājanāni prati bahukālaṁ dīrghasahiṣṇutām āśrayati;
23 E ati naki da tsoro gbira san ma gbugbu wa a he nimi dede u ma, wa a mla ti du mba gbirasan?
aparañca vibhavaprāptyarthaṁ pūrvvaṁ niyuktānyanugrahapātrāṇi prati nijavibhavasya bāhulyaṁ prakāśayituṁ kēvalayihūdināṁ nahi bhinnadēśināmapi madhyād
24 Amma tie wa ni tu mbuyi ita wa aye ta'a, ana Yahudawa ni nklen mba megyen na u ni bi kohra ngame.
asmāniva tānyāhvayati tatra tava kiṁ?
25 Towa a tre ni mi nvunvu u Yunusa a, “Ani yo ndji wa bana bimu na ndi ndji mu, ni biwa ana son ba naa, biwa mi son ba.”
hōśēyagranthē yathā likhitam āstē, yō lōkō mama nāsīt taṁ vadiṣyāmi madīyakaṁ| yā jāti rmē'priyā cāsīt tāṁ vadiṣyāmyahaṁ priyāṁ|
26 Ani he naki wa mba na tre “ndi ba hi indi mana, u mba yo mba imiri Irji be sisairi.”
yūyaṁ madīyalōkā na yatrēti vākyamaucyata| amarēśasya santānā iti khyāsyanti tatra tē|
27 Ishaya a yi kpokpo djur rah nitu Israila. “Mba ta ni tere a de imiri Israila mba bra na kpabru u kosan ba u mbari mba ba nawo.
isrāyēlīyalōkēṣu yiśāyiyō'pi vācamētāṁ prācārayat, isrāyēlīyavaṁśānāṁ yā saṁkhyā sā tu niścitaṁ| samudrasikatāsaṁkhyāsamānā yadi jāyatē| tathāpi kēvalaṁ lōkairalpaistrāṇaṁ vrajiṣyatē|
28 U Irji a toh a de wawu a ni kle nyun ma ni gbugbugblu pyipyi me bani wuton mba.
yatō nyāyēna svaṁ karmma parēśaḥ sādhayiṣyati| dēśē saēva saṁkṣēpānnijaṁ karmma kariṣyati|
29 Na wa Ishaya a han ni sei u Irji a de na ka grji do ni ta wu na khi de na he na Sadumawa u khi dena kwma ti na Gomarata.
yiśāyiyō'paramapi kathayāmāsa, sainyādhyakṣaparēśēna cēt kiñcinnōdaśiṣyata| tadā vayaṁ sidōmēvābhaviṣyāma viniścitaṁ| yadvā vayam amōrāyā agamiṣyāma tulyatāṁ|
30 U ziza khi tere a de ge? U be kora, be wa bana son tsa-tsara na mba kpa dede ni dedema u kpa kyem.
tarhi vayaṁ kiṁ vakṣyāmaḥ? itaradēśīyā lōkā api puṇyārtham ayatamānā viśvāsēna puṇyam alabhanta;
31 U Israila be wa mba na wa ituron u tsa-tsara na u mba na he ni mi turon na.
kintvisrāyēllōkā vyavasthāpālanēna puṇyārthaṁ yatamānāstan nālabhanta|
32 Nitu ge? ni tu mba na wa ni njanji na. u a he nitu idu na. Mba za ni tu tita wa ni du yi za ni kbu za.
tasya kiṁ kāraṇaṁ? tē viśvāsēna nahi kintu vyavasthāyāḥ kriyayā cēṣṭitvā tasmin skhalanajanakē pāṣāṇē pādaskhalanaṁ prāptāḥ|
33 Towa ba nhaa, “To Mi ka tita u kbu za sizi ni mi Sihiyona mba ni haan u latre. U wa a kpanyme ni wu'a ana tie shan na.
likhitaṁ yādr̥śam āstē, paśya pādaskhalārthaṁ hi sīyōni prastarantathā| bādhākārañca pāṣāṇaṁ paristhāpitavānaham| viśvasiṣyati yastatra sa janō na trapiṣyatē|