< Romawa 7 >
1 Immriya, bi na toh na (me tere ni tu be wa mba toh turon) a ndi ituron a he ni son siseri ma?
he bhraat. rga. na vyavasthaavida. h prati mameda. m nivedana. m| vidhi. h kevala. m yaavajjiiva. m maanavoparyyadhipatitva. m karotiiti yuuya. m ki. m na jaaniitha?
2 Nitu turon imba be gran mba he nimi lo. wa mba lon mba ba he ni sissri, wa a lu ka son ni idiri,
yaavatkaala. m pati rjiivati taavatkaalam uu. dhaa bhaaryyaa vyavasthayaa tasmin baddhaa ti. s.thati kintu yadi pati rmriyate tarhi saa naarii patyu rvyavasthaato mucyate|
3 mba yo de tarawa. U lon mani te quu, “a djur nimi turon ani ta hi gran idi ri ana hi ntara na.
etatkaara. naat patyurjiivanakaale naarii yadyanya. m puru. sa. m vivahati tarhi saa vyabhicaari. nii bhavati kintu yadi sa pati rmriyate tarhi saa tasyaa vyavasthaayaa muktaa satii puru. saantare. na vyuu. dhaapi vyabhicaari. nii na bhavati|
4 Nakima, imri ya mu, mba du yi quu ni mi turo u mi kpa Almasihu, nakima. Ba du yi gran idiri wa mba ta shibe ni kubbu, de khi gdi imiri ni Irji.
he mama bhraat. rga. na, ii"svaranimitta. m yadasmaaka. m phala. m jaayate tadartha. m "sma"saanaad utthaapitena puru. se. na saha yu. smaaka. m vivaaho yad bhavet tadartha. m khrii. s.tasya "sariire. na yuuya. m vyavasthaa. m prati m. rtavanta. h|
5 Naki khi he ni mi kpa. Ison u kpa a ni chonta yo ni turon u khi gdi imiri ni mi khwu. Nakima ziza mba chuta djur ni mi turonye. Khi khwu nimi ikpi wa mba lota.
yato. asmaaka. m "saariirikaacara. nasamaye mara. nanimitta. m phalam utpaadayitu. m vyavasthayaa duu. sita. h paapaabhilaa. so. asmaakam a"nge. su jiivan aasiit|
6 Zizah mba kpata chuwo ni turon. Khi na khwu nimi kpe a na lota a he nakhi du khi zere ni nkon sisama ni Ibrji. Ana he ni mi ha cice turo'a gana.
kintu tadaa yasyaa vyavasthaayaa va"se aasmahi saamprata. m taa. m prati m. rtatvaad vaya. m tasyaa adhiinatvaat muktaa iti hetorii"svaro. asmaabhi. h puraatanalikhitaanusaaraat na sevitavya. h kintu naviinasvabhaavenaiva sevitavya. h
7 Ziza khi tere de geh? wawu turon tuma a hi illa tere? Ana he naki na, nakima, anita na he ni tu turon na khina toh na ituron a hla mba ime mide na gaire ikpi idi na.
tarhi vaya. m ki. m bruuma. h? vyavasthaa ki. m paapajanikaa bhavati? nettha. m bhavatu| vyavasthaam avidyamaanaayaa. m paapa. m kim ityaha. m naaveda. m; ki nca lobha. m maa kaar. siiriti ced vyavasthaagranthe likhita. m naabhavi. syat tarhi lobha. h kimbhuutastadaha. m naaj naasya. m|
8 E, lahtere a dhi ni mi dokoki da ji son kpa ye wa a he ni mi kpamu. bubu wa turon na he na latere a kubuma.
kintu vyavasthayaa paapa. m chidra. m praapyaasmaakam anta. h sarvvavidha. m kutsitaabhilaa. sam ajanayat; yato vyavasthaayaam avidyamaanaayaa. m paapa. m m. rta. m|
9 Ni nton ri me he ni siseri u turon ana he na u imbe a ye. i lahtre a tashbe. u mika khu.
apara. m puurvva. m vyavasthaayaam avidyamaanaayaam aham ajiiva. m tata. h param aaj naayaam upasthitaayaam paapam ajiivat tadaaham amriye|
10 Imbe wa mla du nji siseire ye. U mi toh a he khubuma.
ittha. m sati jiivananimittaa yaaj naa saa mama m. rtyujanikaabhavat|
11 Naki latere, a samu kon ni tu imbe, a nji son kpa wa a gurume. U ni tu imbe a wuma.
yata. h paapa. m chidra. m praapya vyavasthitaade"sena maa. m va ncayitvaa tena maam ahan|
12 Nakima, ituron a he tsr-tsara, u mlati mba ndendema.
ataeva vyavasthaa pavitraa, aade"sa"sca pavitro nyaayyo hitakaarii ca bhavati|
13 E, u ikpi dedema ni mu a hi khuu naki? a he naki nitu imbe lahtere a he latere.
tarhi yat svaya. m hitak. rt tat ki. m mama m. rtyujanakam abhavat? nettha. m bhavatu; kintu paapa. m yat paatakamiva prakaa"sate tathaa nide"sena paapa. m yadatiiva paatakamiva prakaa"sate tadartha. m hitopaayena mama mara. nam ajanayat|
14 U khi toh ituron u ibrji u me mihe ni mi kpa mbana ka me le ti gran ni latere
vyavasthaatmabodhiketi vaya. m jaaniima. h kintvaha. m "saariirataacaarii paapasya kriitaki"nkaro vidye|
15 Ni kpi wa meti me na mla toh na ikpi wa mina son ti me na ti na u kpi wa mina son na. Me kpa wa me kamu niwu mi tie u.
yato yat karmma karomi tat mama mano. abhimata. m nahi; apara. m yan mama mano. abhimata. m tanna karomi kintu yad. rtiiye tat karomi|
16 U me ta ti ikpi wa mena sona tina, mi kpa nyeme ni turon de ituron a bi.
tathaatve yan mamaanabhimata. m tad yadi karomi tarhi vyavasthaa suuttameti sviikaromi|
17 Ziza yi ana la he na kina. Ime wa mi ta tikima, u latere wa a he nime.
ataeva samprati tat karmma mayaa kriyata iti nahi kintu mama "sariirasthena paapenaiva kriyate|
18 Mi toh deni mi kpamu mina ti ikpi dedema nitu imere u ti kpi dedema a he ni me u mina ya ti u na.
yato mayi, arthato mama "sariire, kimapyuttama. m na vasati, etad aha. m jaanaami; mamecchukataayaa. m ti. s.thantyaamapyaham uttamakarmmasaadhane samartho na bhavaami|
19 Ni tu ikpi dedema wa mi son ti wu mina ya tiwu na, u meme tie wa mina sona, wa we yi me ti.
yato yaamuttamaa. m kriyaa. m karttumaha. m vaa nchaami taa. m na karomi kintu yat kutsita. m karmma karttum anicchuko. asmi tadeva karomi|
20 U mita ti ikpi wa mi nason ti'a na. Ee, ana he imeyi mi si tiu na a hi memeti wa a he ni me'a.
ataeva yadyat karmma karttu. m mamecchaa na bhavati tad yadi karomi tarhi tat mayaa na kriyate, mamaantarvarttinaa paapenaiva kriyate|
21 N tu ki u me toh, ituron. Me ta ni son ti kpi dedema, u meme a he hwehwere ni me.
bhadra. m karttum icchuka. m maa. m yo. abhadra. m karttu. m pravarttayati taad. r"sa. m svabhaavameka. m mayi pa"syaami|
22 Me giri ni turon u Irji ni mi sonromu.
aham aantarikapuru. se. ne"svaravyavasthaayaa. m santu. s.ta aase;
23 U me toh ituron ni kankan nimi kpamu, mba ti ku ni turon sama wa a he nimi imere mu da ni yome ti gra ni tu turon latere wa a he ni kwma kpamu.
kintu tadvipariita. m yudhyanta. m tadanyameka. m svabhaava. m madiiyaa"ngasthita. m prapa"syaami, sa madiiyaa"ngasthitapaapasvabhaavasyaayatta. m maa. m karttu. m ce. s.tate|
24 Mi idi u ya yi! A gha ni kpame chuwo nimi kpa u ahu?
haa haa yo. aha. m durbhaagyo manujasta. m maam etasmaan m. rtaacchariiraat ko nistaarayi. syati?
25 U me giri ni Irji ni tu Yesu Almasihu itibu. na ki ime ni tumu mi hu ituron u Irji ni sonron mu ko ni he, ni mi kpa me hu turo u latere.
asmaaka. m prabhu. naa yii"sukhrii. s.tena nistaarayitaaram ii"svara. m dhanya. m vadaami| ataeva "sariire. na paapavyavasthaayaa manasaa tu ii"svaravyavasthaayaa. h sevana. m karomi|