< Romawa 7 >
1 Immriya, bi na toh na (me tere ni tu be wa mba toh turon) a ndi ituron a he ni son siseri ma?
hē bhrātr̥gaṇa vyavasthāvidaḥ prati mamēdaṁ nivēdanaṁ| vidhiḥ kēvalaṁ yāvajjīvaṁ mānavōparyyadhipatitvaṁ karōtīti yūyaṁ kiṁ na jānītha?
2 Nitu turon imba be gran mba he nimi lo. wa mba lon mba ba he ni sissri, wa a lu ka son ni idiri,
yāvatkālaṁ pati rjīvati tāvatkālam ūḍhā bhāryyā vyavasthayā tasmin baddhā tiṣṭhati kintu yadi pati rmriyatē tarhi sā nārī patyu rvyavasthātō mucyatē|
3 mba yo de tarawa. U lon mani te quu, “a djur nimi turon ani ta hi gran idi ri ana hi ntara na.
ētatkāraṇāt patyurjīvanakālē nārī yadyanyaṁ puruṣaṁ vivahati tarhi sā vyabhicāriṇī bhavati kintu yadi sa pati rmriyatē tarhi sā tasyā vyavasthāyā muktā satī puruṣāntarēṇa vyūḍhāpi vyabhicāriṇī na bhavati|
4 Nakima, imri ya mu, mba du yi quu ni mi turo u mi kpa Almasihu, nakima. Ba du yi gran idiri wa mba ta shibe ni kubbu, de khi gdi imiri ni Irji.
hē mama bhrātr̥gaṇa, īśvaranimittaṁ yadasmākaṁ phalaṁ jāyatē tadarthaṁ śmaśānād utthāpitēna puruṣēṇa saha yuṣmākaṁ vivāhō yad bhavēt tadarthaṁ khrīṣṭasya śarīrēṇa yūyaṁ vyavasthāṁ prati mr̥tavantaḥ|
5 Naki khi he ni mi kpa. Ison u kpa a ni chonta yo ni turon u khi gdi imiri ni mi khwu. Nakima ziza mba chuta djur ni mi turonye. Khi khwu nimi ikpi wa mba lota.
yatō'smākaṁ śārīrikācaraṇasamayē maraṇanimittaṁ phalam utpādayituṁ vyavasthayā dūṣitaḥ pāpābhilāṣō'smākam aṅgēṣu jīvan āsīt|
6 Zizah mba kpata chuwo ni turon. Khi na khwu nimi kpe a na lota a he nakhi du khi zere ni nkon sisama ni Ibrji. Ana he ni mi ha cice turo'a gana.
kintu tadā yasyā vyavasthāyā vaśē āsmahi sāmprataṁ tāṁ prati mr̥tatvād vayaṁ tasyā adhīnatvāt muktā iti hētōrīśvarō'smābhiḥ purātanalikhitānusārāt na sēvitavyaḥ kintu navīnasvabhāvēnaiva sēvitavyaḥ
7 Ziza khi tere de geh? wawu turon tuma a hi illa tere? Ana he naki na, nakima, anita na he ni tu turon na khina toh na ituron a hla mba ime mide na gaire ikpi idi na.
tarhi vayaṁ kiṁ brūmaḥ? vyavasthā kiṁ pāpajanikā bhavati? nētthaṁ bhavatu| vyavasthām avidyamānāyāṁ pāpaṁ kim ityahaṁ nāvēdaṁ; kiñca lōbhaṁ mā kārṣīriti cēd vyavasthāgranthē likhitaṁ nābhaviṣyat tarhi lōbhaḥ kimbhūtastadahaṁ nājñāsyaṁ|
8 E, lahtere a dhi ni mi dokoki da ji son kpa ye wa a he ni mi kpamu. bubu wa turon na he na latere a kubuma.
kintu vyavasthayā pāpaṁ chidraṁ prāpyāsmākam antaḥ sarvvavidhaṁ kutsitābhilāṣam ajanayat; yatō vyavasthāyām avidyamānāyāṁ pāpaṁ mr̥taṁ|
9 Ni nton ri me he ni siseri u turon ana he na u imbe a ye. i lahtre a tashbe. u mika khu.
aparaṁ pūrvvaṁ vyavasthāyām avidyamānāyām aham ajīvaṁ tataḥ param ājñāyām upasthitāyām pāpam ajīvat tadāham amriyē|
10 Imbe wa mla du nji siseire ye. U mi toh a he khubuma.
itthaṁ sati jīvananimittā yājñā sā mama mr̥tyujanikābhavat|
11 Naki latere, a samu kon ni tu imbe, a nji son kpa wa a gurume. U ni tu imbe a wuma.
yataḥ pāpaṁ chidraṁ prāpya vyavasthitādēśēna māṁ vañcayitvā tēna mām ahan|
12 Nakima, ituron a he tsr-tsara, u mlati mba ndendema.
ataēva vyavasthā pavitrā, ādēśaśca pavitrō nyāyyō hitakārī ca bhavati|
13 E, u ikpi dedema ni mu a hi khuu naki? a he naki nitu imbe lahtere a he latere.
tarhi yat svayaṁ hitakr̥t tat kiṁ mama mr̥tyujanakam abhavat? nētthaṁ bhavatu; kintu pāpaṁ yat pātakamiva prakāśatē tathā nidēśēna pāpaṁ yadatīva pātakamiva prakāśatē tadarthaṁ hitōpāyēna mama maraṇam ajanayat|
14 U khi toh ituron u ibrji u me mihe ni mi kpa mbana ka me le ti gran ni latere
vyavasthātmabōdhikēti vayaṁ jānīmaḥ kintvahaṁ śārīratācārī pāpasya krītakiṅkarō vidyē|
15 Ni kpi wa meti me na mla toh na ikpi wa mina son ti me na ti na u kpi wa mina son na. Me kpa wa me kamu niwu mi tie u.
yatō yat karmma karōmi tat mama manō'bhimataṁ nahi; aparaṁ yan mama manō'bhimataṁ tanna karōmi kintu yad r̥tīyē tat karōmi|
16 U me ta ti ikpi wa mena sona tina, mi kpa nyeme ni turon de ituron a bi.
tathātvē yan mamānabhimataṁ tad yadi karōmi tarhi vyavasthā sūttamēti svīkarōmi|
17 Ziza yi ana la he na kina. Ime wa mi ta tikima, u latere wa a he nime.
ataēva samprati tat karmma mayā kriyata iti nahi kintu mama śarīrasthēna pāpēnaiva kriyatē|
18 Mi toh deni mi kpamu mina ti ikpi dedema nitu imere u ti kpi dedema a he ni me u mina ya ti u na.
yatō mayi, arthatō mama śarīrē, kimapyuttamaṁ na vasati, ētad ahaṁ jānāmi; mamēcchukatāyāṁ tiṣṭhantyāmapyaham uttamakarmmasādhanē samarthō na bhavāmi|
19 Ni tu ikpi dedema wa mi son ti wu mina ya tiwu na, u meme tie wa mina sona, wa we yi me ti.
yatō yāmuttamāṁ kriyāṁ karttumahaṁ vāñchāmi tāṁ na karōmi kintu yat kutsitaṁ karmma karttum anicchukō'smi tadēva karōmi|
20 U mita ti ikpi wa mi nason ti'a na. Ee, ana he imeyi mi si tiu na a hi memeti wa a he ni me'a.
ataēva yadyat karmma karttuṁ mamēcchā na bhavati tad yadi karōmi tarhi tat mayā na kriyatē, mamāntarvarttinā pāpēnaiva kriyatē|
21 N tu ki u me toh, ituron. Me ta ni son ti kpi dedema, u meme a he hwehwere ni me.
bhadraṁ karttum icchukaṁ māṁ yō 'bhadraṁ karttuṁ pravarttayati tādr̥śaṁ svabhāvamēkaṁ mayi paśyāmi|
22 Me giri ni turon u Irji ni mi sonromu.
aham āntarikapuruṣēṇēśvaravyavasthāyāṁ santuṣṭa āsē;
23 U me toh ituron ni kankan nimi kpamu, mba ti ku ni turon sama wa a he nimi imere mu da ni yome ti gra ni tu turon latere wa a he ni kwma kpamu.
kintu tadviparītaṁ yudhyantaṁ tadanyamēkaṁ svabhāvaṁ madīyāṅgasthitaṁ prapaśyāmi, sa madīyāṅgasthitapāpasvabhāvasyāyattaṁ māṁ karttuṁ cēṣṭatē|
24 Mi idi u ya yi! A gha ni kpame chuwo nimi kpa u ahu?
hā hā yō'haṁ durbhāgyō manujastaṁ mām ētasmān mr̥tāccharīrāt kō nistārayiṣyati?
25 U me giri ni Irji ni tu Yesu Almasihu itibu. na ki ime ni tumu mi hu ituron u Irji ni sonron mu ko ni he, ni mi kpa me hu turo u latere.
asmākaṁ prabhuṇā yīśukhrīṣṭēna nistārayitāram īśvaraṁ dhanyaṁ vadāmi| ataēva śarīrēṇa pāpavyavasthāyā manasā tu īśvaravyavasthāyāḥ sēvanaṁ karōmi|