< Romawa 4 >
1 Ki tre ndi ngye nitu Ibrahim Bachi mbu u kpa afe?
asmākaṁ pūrvvapuruṣa ibrāhīm kāyikakriyayā kiṁ labdhavān etadadhi kiṁ vadiṣyāmaḥ?
2 Ibrahim andi fe kpa chuwo nitu nduma, andi na wruwo ni san, wruwo ni san ma ndina he ni shishi Irji na.
sa yadi nijakriyābhyaḥ sapuṇyo bhavet tarhi tasyātmaślāghāṁ karttuṁ panthā bhavediti satyaṁ, kintvīśvarasya samīpe nahi|
3 Ahi ngye nassi hla? Ibrahim a kpanyime ni Irji, u baka bla yo niwu ndi ahi ndi tsratsra.
śāstre kiṁ likhati? ibrāhīm īśvare viśvasanāt sa viśvāsastasmai puṇyārthaṁ gaṇito babhūva|
4 Zizan wawu wa a tie ndu'a, bana bla lulu ma yo ni mi tsratsra na, bayo ni kpe wa a he u ma.
karmmakāriṇo yad vetanaṁ tad anugrahasya phalaṁ nahi kintu tenopārjitaṁ mantavyam|
5 Wawu wa ana he ni ndu na, a kpa nyime niwa ani wruhle nibi lahtre'a ba bla yo suron ma ni son tsratsra.
kintu yaḥ pāpinaṁ sapuṇyīkaroti tasmin viśvāsinaḥ karmmahīnasya janasya yo viśvāsaḥ sa puṇyārthaṁ gaṇyo bhavati|
6 Dauda a tre tre lulu nitu nji wa Irji bla yo nimi tsratsra hama ni ndu'a
aparaṁ yaṁ kriyāhīnam īśvaraḥ sapuṇyīkaroti tasya dhanyavādaṁ dāyūd varṇayāmāsa, yathā,
7 A tre ndi, “Lulu he nitu biwa ba wru lah tre mba hle'a ni biwa ba ka lah tre mba kaka ni bawu'a.
sa dhanyo'ghāni mṛṣṭāni yasyāgāṁsyāvṛtāni ca|
8 Lulu he nitu nji wa Irji na bla lah tre ma memle'e mu na'a.”
sa ca dhanyaḥ pareśena pāpaṁ yasya na gaṇyate|
9 U lulu yi he nitu biwa ba yonji ni bawu ka gji, ka nitu biwa bana yonji ni bawu ngame'a na?
eṣa dhanyavādastvakchedinam atvakchedinaṁ vā kaṁ prati bhavati? ibrāhīmo viśvāsaḥ puṇyārthaṁ gaṇita iti vayaṁ vadāmaḥ|
10 Ba bla yo niwu nihe? Ahe ni nton wa ba yonji ni Ibrahim ka ni nton wa ba na rhi he yo nji niwu'a? Ana he ni nton wa ba yo nji niwu'a na, a heni nto wa bana yo nji niwu'a na.
sa viśvāsastasya tvakcheditvāvasthāyāṁ kim atvakcheditvāvasthāyāṁ kasmin samaye puṇyamiva gaṇitaḥ? tvakcheditvāvasthāyāṁ nahi kintvatvakcheditvāvasthāyāṁ|
11 Ibrahim kpa ngban u yo nji'a. Wawu yi a he hatimi (seal) u yo suron wa a he niwu rhi ni nton wa ana yo nji rhi na. A tie wayi ndu ka tie tie bi wa ba yo suron'a, amma bana yo nji ni bawu rhi na, ndi duba blaba yo nimi bi wa ba tsratsra me'a.
aparañca sa yat sarvveṣām atvakchedināṁ viśvāsinām ādipuruṣo bhavet, te ca puṇyavattvena gaṇyeran;
12 Ahi tie biwa ba yo nji ni bawu'a, ana wa ba yo nji migyen na, bi wa ba zren ni nkon ndindi wa Ibrahim a hu rhi nda fe yo nji'a.
ye ca lokāḥ kevalaṁ chinnatvaco na santo 'smatpūrvvapuruṣa ibrāhīm achinnatvak san yena viśvāsamārgeṇa gatavān tenaiva tasya pādacihnena gacchanti teṣāṁ tvakchedināmapyādipuruṣo bhavet tadartham atvakchedino mānavasya viśvāsāt puṇyam utpadyata iti pramāṇasvarūpaṁ tvakchedacihnaṁ sa prāpnot|
13 Alkawali wa bana tie ni Ibrahim ni hama ndi ani gaje (heir) mgbumgblu'a ana doka na a rhi ni tsratsra u yo suron.
ibrāhīm jagato'dhikārī bhaviṣyati yaiṣā pratijñā taṁ tasya vaṁśañca prati pūrvvam akriyata sā vyavasthāmūlikā nahi kintu viśvāsajanyapuṇyamūlikā|
14 Biwa bana son nitu doka ba ni gaji koh Irji'a, iyo suron ani migyen (empty), u alikawali a ndi na kpe na.
yato vyavasthāvalambino yadyadhikāriṇo bhavanti tarhi viśvāso viphalo jāyate sā pratijñāpi luptaiva|
15 Doka ni nji nfu ye, doka nita hama lah tre hamma.
adhikantu vyavasthā kopaṁ janayati yato 'vidyamānāyāṁ vyavasthāyām ājñālaṅghanaṁ na sambhavati|
16 Ani tu tre yiyi ani kponji, ni ndu nno nyu mba ndu si nitu zizi nda bwu (nno) nkon ni grji Ibrahim.
ataeva sā pratijñā yad anugrahasya phalaṁ bhavet tadarthaṁ viśvāsamūlikā yatastathātve tadvaṁśasamudāyaṁ prati arthato ye vyavasthayā tadvaṁśasambhavāḥ kevalaṁ tān prati nahi kintu ya ibrāhīmīyaviśvāsena tatsambhavāstānapi prati sā pratijñā sthāsnurbhavati|
17 Na wa ba nha, “Mi chu ndu he tie u mgbumgblu gbugbu'u” Ibrahim ahe ni shishi ndji wa a kpau nyime'a, wato Irji wa ani nu vri (life) ni biwa ba gyu nda ndu kpe biwa bana he na ndu ba he.
yo nirjīvān sajīvān avidyamānāni vastūni ca vidyamānāni karoti ibrāhīmo viśvāsabhūmestasyeśvarasya sākṣāt so'smākaṁ sarvveṣām ādipuruṣa āste, yathā likhitaṁ vidyate, ahaṁ tvāṁ bahujātīnām ādipuruṣaṁ kṛtvā niyuktavān|
18 Ibrahim a kpa nyime ni Irji nitu kpe wa ba he ni ko shishi'a. Na kati tie ni mgbumgblu gbugbuwu, ni tu kpe wa ba hla niwu'a, igrji me ba he naki.
tvadīyastādṛśo vaṁśo janiṣyate yadidaṁ vākyaṁ pratiśrutaṁ tadanusārād ibrāhīm bahudeśīyalokānām ādipuruṣo yad bhavati tadarthaṁ so'napekṣitavyamapyapekṣamāṇo viśvāsaṁ kṛtavān|
19 Ana khwumgble ni yo suron mana, a kpa nyime ndi wawu ceye, don ana tie whewhre ni se dari, a kpa nyime ndi ikrju (Womb) Saratu na nji vren ngana.
aparañca kṣīṇaviśvāso na bhūtvā śatavatsaravayaskatvāt svaśarīrasya jarāṁ sārānāmnaḥ svabhāryyāyā rajonivṛttiñca tṛṇāya na mene|
20 Nitu Alkawali Irji, Ibrahim ana senyu (hesitate) nitu ka kpa nyime mana, a fe mgbemgblen nitu son suron ma, nda gbre Irji San.
aparam aviśvāsād īśvarasya pratijñāvacane kamapi saṁśayaṁ na cakāra;
21 A kpa nyime gbigbi ni kpe wa Irji hla ani tieu.
kintvīśvareṇa yat pratiśrutaṁ tat sādhayituṁ śakyata iti niścitaṁ vijñāya dṛḍhaviśvāsaḥ san īśvarasya mahimānaṁ prakāśayāñcakāra|
22 U ba bla kma yo niwu ndi ahi tsratsra ndji.
iti hetostasya sa viśvāsastadīyapuṇyamiva gaṇayāñcakre|
23 Bana nha ndi ndu zo nika khji ma na.
puṇyamivāgaṇyata tat kevalasya tasya nimittaṁ likhitaṁ nahi, asmākaṁ nimittamapi,
24 Ba nha ni tawu ngame, ba bla ni tawu biwa ki yo suron niwu wa a ton Yesu Almasihu shime ni khyu'a.
yato'smākaṁ pāpanāśārthaṁ samarpito'smākaṁ puṇyaprāptyarthañcotthāpito'bhavat yo'smākaṁ prabhu ryīśustasyotthāpayitarīśvare
25 Ahi wa ndi ba kamba niwu nitu lah tre mbu'a nda tashime nitu kpata chuwo'a.
yadi vayaṁ viśvasāmastarhyasmākamapi saeva viśvāsaḥ puṇyamiva gaṇayiṣyate|