< Romawa 3 >
1 Ahi ngye ha fifikon wa Bayahude he niwu? Naki ahi ngye hi mah yo gji?
apara nca yihuudina. h ki. m "sre. s.thatva. m? tathaa tvakchedasya vaa ki. m phala. m?
2 Akwai muhimanci ba ninkon bari. Ni mumla de ana Yahudawa irji bu tre ni bawu.
sarvvathaa bahuuni phalaani santi, vi"se. sata ii"svarasya "saastra. m tebhyo. adiiyata|
3 Inde mbru Yahudawa bana kpanyime ni njanji na fa? Wa ba na kpa njani na ani zu ndindi ndu Irji?
kai"scid avi"svasane k. rte te. saam avi"svasanaat kim ii"svarasya vi"svaasyataayaa haanirutpatsyate?
4 Ana he naki ma na, maimako naki, Irji ka kma ti u njanji, na ndji ba wawu ba bi tiche, na ndji ba han hla don duba tsro ndi wu u ndindi ni mi tre me la wu kpaka ni toh wa banji u hi ni shishi tron.
kenaapi prakaare. na nahi| yadyapi sarvve manu. syaa mithyaavaadinastathaapii"svara. h satyavaadii| "saastre yathaa likhitamaaste, atastvantu svavaakyena nirddo. so hi bhavi. syasi| vicaare caiva ni. spaapo bhavi. syasi na sa. m"saya. h|
5 Ama inde meme bu a tsro ndindi Irji, naki ki tre ngye? ki ya tre ndi Irji hi meme nda nji nfu ma ni tu mbu? (Misi ti ni sen nyu u ndji).
asmaakam anyaayena yadii"svarasya nyaaya. h prakaa"sate tarhi ki. m vadi. syaama. h? aha. m maanu. saa. naa. m kathaamiva kathaa. m kathayaami, ii"svara. h samucita. m da. n.da. m dattvaa kim anyaayii bhavi. syati?
6 Ana taba he naki na. Naki Irji ni tron gbugbu'a ni he?
ittha. m na bhavatu, tathaa satii"svara. h katha. m jagato vicaarayitaa bhavi. syati?
7 Inde njanji u Irji ni ti gbugbu ce mu ani kara ninkon ni nyu'u, angye sa mi hai ni tron na'u lah tre?
mama mithyaavaakyavadanaad yadii"svarasya satyatvena tasya mahimaa varddhate tarhi kasmaadaha. m vicaare. aparaadhitvena ga. nyo bhavaami?
8 Angye sa kina tre, ki yba shishi, ndi tre, bari ba krie nda tre, du ta tie meme, ndi du ndindi ye? Hukunci ba a ndindima.
ma"ngalaartha. m paapamapi kara. niiyamiti vaakya. m tvayaa kuto nocyate? kintu yairucyate te nitaanta. m da. n.dasya paatraa. ni bhavanti; tathaapi tadvaakyam asmaabhirapyucyata ityasmaaka. m glaani. m kurvvanta. h kiyanto lokaa vadanti|
9 Angye naki, ki no tumbu sen nyu'u? Ana he naki na don ki guchi tre Yahuda baba Hllinawa ye ndi tre ndi wawu mbawu ba he ni mi lahtre.
anyalokebhyo vaya. m ki. m "sre. s.thaa. h? kadaacana nahi yato yihuudino. anyade"sina"sca sarvvaeva paapasyaayattaa ityasya pramaa. na. m vaya. m puurvvam adadaama|
10 Na ba nha, ba ndji u njanji, iriri na he na.
lipi ryathaaste, naikopi dhaarmmiko jana. h|
11 Ba ndji wa a toh kpie, ba wa'a ni wa Irji.
tathaa j naanii"svaraj naanii maanava. h kopi naasti hi|
12 Wawu mbawu ba kankon don, wawu mbawu ba kma tibi wa bana he ni anfani na. Ba wa ani tie ndu ndindima, a'an iriri na he na.
vimaargagaamina. h sarvve sarvve du. skarmmakaari. na. h| eko janopi no te. saa. m saadhukarmma karoti ca|
13 Gbugbran mba he ni ho na be, Ilbe mba a ban lilo, Itso wan a he ni mi lbe mba.
tathaa te. saantu vai ka. n.thaa anaav. rta"sma"saanavat| stutivaada. m prakurvvanti jihvaabhiste tu kevala. m| te. saamo. s.thasya nimne tu vi. sa. m ti. s.thati sarppavat|
14 Inyu mba a shu ni la'ah ni ri gberjerje me.
mukha. m te. saa. m hi "saapena kapa. tena ca puuryyate|
15 Izah mba ni tsutsu gbagbla ni ka yi hle
raktapaataaya te. saa. m tu padaani k. sipragaani ca|
16 Inkon mba ahi yah ni tie meme.
pathi te. saa. m manu. syaa. naa. m naa"sa. h kle"sa"sca kevala. h|
17 Ndji biyi bana toh nkon sun u si na.
te janaa nahi jaananti panthaana. m sukhadaayina. m|
18 Bana he ni klu sissri Irji ni shishi mba na.
parame"saad bhaya. m yattat taccak. su. soragocara. m|
19 Naki ki toh ndi du kpie wa itron a tre, itro ani tre ni bawu wa ba he ni mi ma, don duba ka iyu mba wawu, naki gbungblu a wawu'u ka no amsa ni shishi Irji.
vyavasthaayaa. m yadyallikhati tad vyavasthaadhiinaan lokaan uddi"sya likhatiiti vaya. m jaaniima. h| tato manu. syamaatro niruttara. h san ii"svarasya saak. saad aparaadhii bhavati|
20 Naki ni shishi ba ndji wa ba kpa chuwo ni tu ndu tron. Nitu tron, toh lah tre aye.
ataeva vyavasthaanuruupai. h karmmabhi. h ka"scidapi praa. nii"svarasya saak. saat sapu. nyiik. rto bhavitu. m na "sak. syati yato vyavasthayaa paapaj naanamaatra. m jaayate|
21 Naki zizan'a nitu tron ba tsro toh njanji Irji wa itron ni annabawa basi hla.
kintu vyavasthaayaa. h p. rthag ii"svare. na deya. m yat pu. nya. m tad vyavasthaayaa bhavi. syadvaadiga. nasya ca vacanai. h pramaa. niik. rta. m sad idaanii. m prakaa"sate|
22 Naki ndindi Irji ahi njanji nimi Yesu Almasihu hi ni biwa ba kpa nyime ni njanji. Naki, kakan na he na.
yii"sukhrii. s.te vi"svaasakara. naad ii"svare. na datta. m tat pu. nya. m sakale. su prakaa"sita. m sat sarvvaan vi"svaasina. h prati varttate|
23 Naki, wawu'u mbawu ba lah tre, bana ya ka hi ni daraja Irji,
te. saa. m kopi prabhedo naasti, yata. h sarvvaeva paapina ii"svariiyatejohiinaa"sca jaataa. h|
24 ni ndindima ba kpa ta chuwo ni tu kpachuwo wa'a he ni mi Yesu Almasihu.
ta ii"svarasyaanugrahaad muulya. m vinaa khrii. s.tak. rtena paritraa. nena sapu. nyiik. rtaa bhavanti|
25 Aman Irji a ban Yesu Almasihu no wa ahi hadaya u kpachuwo u njanji nimi iyi ma. A ban Almasihu na nimatsayi tabbacin hukunci ma, nitu ketarewa lah tre mbu wu kogon'a.
yasmaat sva"so. nitena vi"svaasaat paapanaa"sako balii bhavitu. m sa eva puurvvam ii"svare. na ni"scita. h, ittham ii"svariiyasahi. s.nutvaat puraak. rtapaapaanaa. m maarjjanakara. ne sviiyayaathaarthya. m tena prakaa"syate,
26 Nimi vu suron ma, naki i wa yi ati ndu tsro ndindima nimi toh i du kpanyime ni tuma u hukunci, nda tsro wawu hi u kpa konha chuwo saboda, njanji wa ahe nimi Yesu.
varttamaanakaaliiyamapi svayaathaarthya. m tena prakaa"syate, apara. m yii"sau vi"svaasina. m sapu. nyiikurvvannapi sa yaathaarthikasti. s.thati|
27 To, i wru wo ni san he ni ntsen? Ba chu'u rju. Nitu ngye? Nitu ndu? Aman nitu ndu? Ama nitu njanji.
tarhi kutraatma"slaaghaa? saa duuriik. rtaa; kayaa vyavasthayaa? ki. m kriyaaruupavyavasthayaa? ittha. m nahi kintu tat kevalavi"svaasaruupayaa vyavasthayaiva bhavati|
28 Nakima kikle tre a ndi ba kpa ndji chuwo, ana he nitu ndu tron na.
ataeva vyavasthaanuruupaa. h kriyaa vinaa kevalena vi"svaasena maanava. h sapu. nyiik. rto bhavitu. m "saknotiityasya raaddhaanta. m dar"sayaama. h|
29 Ko naki Irji ahi Irji Yahudawa ni kankrji? Ana Irji bi kora ngame na? i ahi bi kora ngame.
sa ki. m kevalayihuudinaam ii"svaro bhavati? bhinnade"sinaam ii"svaro na bhavati? bhinnade"sinaamapi bhavati;
30 Nakima inde gbigbi ahi Irji riri, ani kpa biwa ba yo nji ni bawu chuwo nitu njani.
yasmaad eka ii"svaro vi"svaasaat tvakchedino vi"svaasenaatvakchedina"sca sapu. nyiikari. syati|
31 Ki ka tron hlega nitu njanji? Ana taba he nakima na, nakima kisi hu gon tro kena.
tarhi vi"svaasena vaya. m ki. m vyavasthaa. m lumpaama? ittha. m na bhavatu vaya. m vyavasthaa. m sa. msthaapayaama eva|