< Romawa 2 >
1 Nakima u na he ni sen nyu wu ndji u sharantawa, Nakima ikpi wa u si sharantawa nitu bari, u wuu tume ni tume. Nakima u sharantawa u si tie kpi bi yi ngame.
he paradūṣaka manuṣya yaḥ kaścana tvaṁ bhavasi tavottaradānāya panthā nāsti yato yasmāt karmmaṇaḥ parastvayā dūṣyate tasmāt tvamapi dūṣyase, yatastaṁ dūṣayannapi tvaṁ tadvad ācarasi|
2 Naki ki toh ndji i tron Irji a njanji ani ye joku ni biwa ba ti kpie baki.
kintvetādṛgācāribhyo yaṁ daṇḍam īśvaro niścinoti sa yathārtha iti vayaṁ jānīmaḥ|
3 Nakima ka toh wayi wu indji u sharanta ni biwa ti kpii, wume wu si ti me. Wu yah ndi wu gbujbu ni nfu Irji?
ataeva he mānuṣa tvaṁ yādṛgācāriṇo dūṣayasi svayaṁ yadi tādṛgācarasi tarhi tvam īśvaradaṇḍāt palāyituṁ śakṣyasīti kiṁ budhyase?
4 Ko wu kpa ndindima tsri wa infu ma ni vu suron ana ye gbagbla na? Wuna toh ndji ndindima musama du nji wu hi ni ti njanji?
aparaṁ tava manasaḥ parivarttanaṁ karttum iśvarasyānugraho bhavati tanna buddhvā tvaṁ kiṁ tadīyānugrahakṣamācirasahiṣṇutvanidhiṁ tucchīkaroṣi?
5 Aman sabo ni son tume ni suron me wa ana tie njanji na, wu si vu'u nfu ni sru ni tume ni vie u nfu, wato ivie u ye tron njanji u Irji.
tathā svāntaḥkaraṇasya kaṭhoratvāt khedarāhityācceśvarasya nyāyyavicāraprakāśanasya krodhasya ca dinaṁ yāvat kiṁ svārthaṁ kopaṁ sañcinoṣi?
6 Mi no ko nha ndi dede du ma wa ati'a.
kintu sa ekaikamanujāya tatkarmmānusāreṇa pratiphalaṁ dāsyati;
7 Ni bi wa ba you suron ni tie ndindi chachu'u ba wa nitu zu wo daraja ni drie u kakle. (aiōnios )
vastutastu ye janā dhairyyaṁ dhṛtvā satkarmma kurvvanto mahimā satkāro'maratvañcaitāni mṛgayante tebhyo'nantāyu rdāsyati| (aiōnios )
8 Naki bi wa ba son tu, ni bi wa ba kamba ni njanji, ba ti biyaya ni rashi njanji, infu ni nfu rigra ni grji ni bawu.
aparaṁ ye janāḥ satyadharmmam agṛhītvā viparītadharmmam gṛhlanti tādṛśā virodhijanāḥ kopaṁ krodhañca bhokṣyante|
9 Irji ni grji ni iya meme ni shinji ne bi vri wawu wa bati meme, ni Yahudawa ni muimla ni Hellinawa.
ā yihūdino'nyadeśinaḥ paryyantaṁ yāvantaḥ kukarmmakāriṇaḥ prāṇinaḥ santi te sarvve duḥkhaṁ yātanāñca gamiṣyanti;
10 Nakima zuwo ni daraja ni sun si ba he ni bi wa basi ti ndu ndindi wa wu bawu, ni Yahudawa ni mumla, ni yi ni kpa nyime Irji.
kintu ā yihūdino bhinnadeśiparyyantā yāvantaḥ satkarmmakāriṇo lokāḥ santi tān prati mahimā satkāraḥ śāntiśca bhaviṣyanti|
11 Mi ti titan toh yi, don mini noyi baiwa ri u ruhaniya mi ni noyi gbengblen.
īśvarasya vicāre pakṣapāto nāsti|
12 Wato misi ngyiri mi ni kpa gbengblen ni mi bi u njanji mbu wato u mu, u bi.
alabdhavyavasthāśāstrai ryaiḥ pāpāni kṛtāni vyavasthāśāstrālabdhatvānurūpasteṣāṁ vināśo bhaviṣyati; kintu labdhavyavasthāśāstrā ye pāpānyakurvvan vyavasthānusārādeva teṣāṁ vicāro bhaviṣyati|
13 Ziza'a fa mina son du yi ka toh mri ya kpo gbugbu'u mi you suron ndi mi ye ni yi, naki har zizan'a koh na he na. Mi son ndi miti nakima, don mi ni samu mri u Ruhu ndindi ni mi mbi, na ahe ni mbru bi kora.
vyavasthāśrotāra īśvarasya samīpe niṣpāpā bhaviṣyantīti nahi kintu vyavasthācāriṇa eva sapuṇyā bhaviṣyanti|
14 Mi ban yah Helinawa ni baba u mbru ndji bi toh ni bi wa bana toh na.
yato 'labdhavyavasthāśāstrā bhinnadeśīyalokā yadi svabhāvato vyavasthānurūpān ācārān kurvvanti tarhyalabdhaśāstrāḥ santo'pi te sveṣāṁ vyavasthāśāstramiva svayameva bhavanti|
15 Ni naki tie mba rju he ni kora ndi tron'a he nimi suron mba. U mi dri mba ngame ahi sheda ni bawu, u tunani mba ko ka vu ba ni meme ko ka kri ngba ni bawu
teṣāṁ manasi sākṣisvarūpe sati teṣāṁ vitarkeṣu ca kadā tān doṣiṇaḥ kadā vā nirdoṣān kṛtavatsu te svāntarlikhitasya vyavasthāśāstrasya pramāṇaṁ svayameva dadati|
16 u ni Irji ngame. Ani he naki ni vi wa Irji ni rju ni mi dri ba ndji wawu'u ni kora, ni tu nkon u tre Ma, ni Yesu Kristi.
yasmin dine mayā prakāśitasya susaṁvādasyānusārād īśvaro yīśukhrīṣṭena mānuṣāṇām antaḥkaraṇānāṁ gūḍhābhiprāyān dhṛtvā vicārayiṣyati tasmin vicāradine tat prakāśiṣyate|
17 Nakima wu si you tume ndi wu uhi Bayahude, wu sun ni tu tron, ndi ni wru wo ni san ni mi Irji.
paśya tvaṁ svayaṁ yihūdīti vikhyāto vyavasthopari viśvāsaṁ karoṣi,
18 Wu toh mre ma, ndi toh kpi wa ba he ni nkanka naki, kuma u kpa bla ni mi tron.
īśvaramuddiśya svaṁ ślāghase, tathā vyavasthayā śikṣito bhūtvā tasyābhimataṁ jānāsi, sarvvāsāṁ kathānāṁ sāraṁ viviṁkṣe,
19 Naki wu he ni gabagadi nitu ndi wu u vu wo ni bi fie, ndi kpah ni bi wa ba he ni mi bu'u.
aparaṁ jñānasya satyatāyāścākarasvarūpaṁ śāstraṁ mama samīpe vidyata ato 'ndhalokānāṁ mārgadarśayitā
20 Gbi ton ni wa ana he ni toh na, u tsro ni mri bi tsitsa, u andi ni mi tron wu he ni kpi wa a shafi toh ni kuma njanji, u nihe ikpe yi ahe ni mi son me?
timirasthitalokānāṁ madhye dīptisvarūpo'jñānalokebhyo jñānadātā śiśūnāṁ śikṣayitāhameveti manyase|
21 Bi yi wa tsro bari, bina tsro tumbi na? Bi wa bi tre na tie y'bi na, bina y'bi?
parān śikṣayan svayaṁ svaṁ kiṁ na śikṣayasi? vastutaścauryyaniṣedhavyavasthāṁ pracārayan tvaṁ kiṁ svayameva corayasi?
22 Biyi wa bi tre duba na tie ntran na, bina ni tie ntran na? Biyi bi tre duba na ti gumaka na, bina tie gumaka na? Biyi wa bi tre duba na tie y'bi na, bina y'bi sessren me na?
tathā paradāragamanaṁ pratiṣedhan svayaṁ kiṁ paradārān gacchasi? tathā tvaṁ svayaṁ pratimādveṣī san kiṁ mandirasya dravyāṇi harasi?
23 Biyi wa bi ngyiri nimi tron, bina kpa Irji tsri ni mi lah tree u wa ba hu tron na?
yastvaṁ vyavasthāṁ ślāghase sa tvaṁ kiṁ vyavasthām avamatya neśvaraṁ sammanyase?
24 Naki ba kpa nde Irji tie meme ni mi bi kora nitu mbi.
śāstre yathā likhati "bhinnadeśināṁ samīpe yuṣmākaṁ doṣād īśvarasya nāmno nindā bhavati|"
25 Gbi gbi you grji ana he ni mah ma ni yi. Inde bi kiyaye doka, aman inde bi yi wa bina hu doka na, you grji bi akam ti na ana you grji na.
yadi vyavasthāṁ pālayasi tarhi tava tvakchedakriyā saphalā bhavati; yati vyavasthāṁ laṅghase tarhi tava tvakchedo'tvakchedo bhaviṣyati|
26 Nakima inde ndji wa bana you grji ni u na, ani kiyaye bukatu tron wawu'u bana iya ban wa bana you grji ni wu ni matsayi wa ba you grji niwu?
yato vyavasthāśāstrādiṣṭadharmmakarmmācārī pumān atvakchedī sannapi kiṁ tvakchedināṁ madhye na gaṇayiṣyate?
27 Nakima inde ndji wa ba you grji ni wu na u yi ani kiyaye dokoki ba wawu, ana yah sharanta yi bi you grji u tron na? Naki a he inde bi hei ni tron ba nha, aman ana hu tron na.
kintu labdhaśāstraśchinnatvak ca tvaṁ yadi vyavasthālaṅghanaṁ karoṣi tarhi vyavasthāpālakāḥ svābhāvikācchinnatvaco lokāstvāṁ kiṁ na dūṣayiṣyanti?
28 Naki wawu na hi Bayahude ni ra na, ana wa ba you grji nda han tan na
tasmād yo bāhye yihūdī sa yihūdī nahi tathāṅgasya yastvakchedaḥ sa tvakchedo nahi;
29 Naki a Bayahude u mi, naki me ba yo grji u suron mba Ruhu ndindi ana ibe na, bibi ndji kima ana ndji ni zu wo ni u na, se Irji.
kintu yo jana āntariko yihūdī sa eva yihūdī aparañca kevalalikhitayā vyavasthayā na kintu mānasiko yastvakchedo yasya ca praśaṁsā manuṣyebhyo na bhūtvā īśvarād bhavati sa eva tvakchedaḥ|