< Romawa 12 >

1 Mi bre yi mri yah, nitu gbugbu zizi u Rhi, ndi nno kpambi hadaya u ka khwu u tsratsra, ikpye u kpah ni Rji. Iwayi mba hi jiji ndume.
हे भ्रातर ईश्वरस्य कृपयाहं युष्मान् विनये यूयं स्वं स्वं शरीरं सजीवं पवित्रं ग्राह्यं बलिम् ईश्वरमुद्दिश्य समुत्सृजत, एषा सेवा युष्माकं योग्या।
2 Na yo tu ni kpye u ngbungblu yina, kami ndri mbi sran ni mi son sa'a mbi, Tima kima ndi toh ikpye wa a ndindi ma, u'kpaa nda hi ngre me nimyren Rji. (aiōn g165)
अपरं यूयं सांसारिका इव माचरत, किन्तु स्वं स्वं स्वभावं परावर्त्य नूतनाचारिणो भवत, तत ईश्वरस्य निदेशः कीदृग् उत्तमो ग्रहणीयः सम्पूर्णश्चेति युष्माभिरनुभाविष्यते। (aiōn g165)
3 Nakima mi si tre nitu didi wa ba ne, du ri nimi bi, ka na zu tuma zan uwirji wa Rji zi a na. Nakima bika hei ni toh, gwargwadon wa Rji no ko nghan njanji.
कश्चिदपि जनो योग्यत्वादधिकं स्वं न मन्यतां किन्तु ईश्वरो यस्मै प्रत्ययस्य यत्परिमाणम् अददात् स तदनुसारतो योग्यरूपं स्वं मनुताम्, ईश्वराद् अनुग्रहं प्राप्तः सन् युष्माकम् एकैकं जनम् इत्याज्ञापयामि।
4 Nakima ki hei ni ngma kpa gbugbu'u nimi kpa riri, ana wawu ba, ba ti iri du riri na.
यतो यद्वदस्माकम् एकस्मिन् शरीरे बहून्यङ्गानि सन्ति किन्तु सर्व्वेषामङ्गानां कार्य्यं समानं नहि;
5 Ahei naki ni kita, na diki gbugbuu, naki ni mi kpa u Almasihu, wawu bu'u ki ngma kpa, kpabu.
तद्वदस्माकं बहुत्वेऽपि सर्व्वे वयं ख्रीष्टे एकशरीराः परस्परम् अङ्गप्रत्यङ्गत्वेन भवामः।
6 Ki hei ni ba nno nikankan ni tu ndindi wa ba no ti tawu. Inde baiwa indio hi toh ko shishi, ka ti nitu njanji ma.
अस्माद् ईश्वरानुग्रहेण विशेषं विशेषं दानम् अस्मासु प्राप्तेषु सत्सु कोपि यदि भविष्यद्वाक्यं वदति तर्हि प्रत्ययस्य परिमाणानुसारतः स तद् वदतु;
7 Inde wa ahei ni baiwa u du, sei ka ti du ma. Inde ndi ri hei ni baiwa u tsro, wa ka tsro.
यद्वा यदि कश्चित् सेवनकारी भवति तर्हि स तत्सेवनं करोतु; अथवा यदि कश्चिद् अध्यापयिता भवति तर्हि सोऽध्यापयतु;
8 Inde iri ahei ni baiwa u chon ka chon. Inde ndi ri ahei ni baiwa u no, ka no ni bwu wo, inde iri hei u jin ndi, ka ti ni toh, inde iri baiwa a lo suron, ka ti ni si suron.
तथा य उपदेष्टा भवति स उपदिशतु यश्च दाता स सरलतया ददातु यस्त्वधिपतिः स यत्नेनाधिपतित्वं करोतु यश्च दयालुः स हृष्टमनसा दयताम्।
9 Bika tsro son, aman na ni riya na. Ka bi ni ikpi wa a meme, di ti kpie wa a didima.
अपरञ्च युष्माकं प्रेम कापट्यवर्जितं भवतु यद् अभद्रं तद् ऋतीयध्वं यच्च भद्रं तस्मिन् अनुरज्यध्वम्।
10 Nitu son mri vayi, bi ka son kpabi na abi. Nitu no nikon, bika no tubi nikon.
अपरं भ्रातृत्वप्रेम्ना परस्परं प्रीयध्वं समादराद् एकोऽपरजनं श्रेष्ठं जानीध्वम्।
11 Ni ti, na sina, ni tu Ibrji Tsatsra, bika ti gbengbenlen Nitu Bachi game, bika ti du ni u.
तथा कार्य्ये निरालस्या मनसि च सोद्योगाः सन्तः प्रभुं सेवध्वम्।
12 Nitu tre kpeshe, bika ti niki kla suron. Nitu sun si na hei na, bika vu suron, nitu bre, bika bre ni you suron.
अपरं प्रत्याशायाम् आनन्दिता दुःखसमये च धैर्य्ययुक्ता भवत; प्रार्थनायां सततं प्रवर्त्तध्वं।
13 Ki ta zo bi tsatsra, di ta kpa bi tsri ni ba koh bu.
पवित्राणां दीनतां दूरीकुरुध्वम् अतिथिसेवायाम् अनुरज्यध्वम्।
14 Ti lulu yo ni bi wa ba wanyu ni yi, bi kana tinyu ni bawu na.
ये जना युष्मान् ताडयन्ति तान् आशिषं वदत शापम् अदत्त्वा दद्ध्वमाशिषम्।
15 Bika za'a ni biwa basi za'a, bika yi mashi ni biwa basi yi mashi.
ये जना आनन्दन्ति तैः सार्द्धम् आनन्दत ये च रुदन्ति तैः सह रुदित।
16 Imere bi ka kamti riri, na du mere bi kam ti u wur wo ni san na, naki bika ti kpan ni bi tiya. du iri ni mi ka ri mere di wawu a zan iri na.
अपरञ्च युष्माकं मनसां परस्परम् एकोभावो भवतु; अपरम् उच्चपदम् अनाकाङ्क्ष्य नीचलोकैः सहापि मार्दवम् आचरत; स्वान् ज्ञानिनो न मन्यध्वं।
17 Na rjhu hla meme ni meme na, ti ndu didi ni shishi ko nghan.
परस्माद् अपकारं प्राप्यापि परं नापकुरुत। सर्व्वेषां दृष्टितो यत् कर्म्मोत्तमं तदेव कुरुत।
18 Bika ti kpie wa bi ya bi ya ti, don du yi si ni ko naghan.
यदि भवितुं शक्यते तर्हि यथाशक्ति सर्व्वलोकैः सह निर्व्विरोधेन कालं यापयत।
19 Mri yah na rjhu hla na, du Rji rjhu hla niyu'u, na di ba nha. Rjhuhla ahi u mu, mi yoh ni ko nghan, inji Bachi bu.
हे प्रियबन्धवः, कस्मैचिद् अपकारस्य समुचितं दण्डं स्वयं न दद्ध्वं, किन्त्वीश्वरीयक्रोधाय स्थानं दत्त यतो लिखितमास्ते परमेश्वरः कथयति, दानं फलस्य मत्कर्म्म सूचितं प्रददाम्यहं।
20 Nakima, iyon nita tie ndi wa ani kra u wuka nno barli, inde hlan ma niti u wuka no man so. inde bisi ti nakima, bi si vu kla lu si sur ni tu bi kran yi.
इतिकारणाद् रिपु र्यदि क्षुधार्त्तस्ते तर्हि तं त्वं प्रभोजय। तथा यदि तृषार्त्तः स्यात् तर्हि तं परिपायय। तेन त्वं मस्तके तस्य ज्वलदग्निं निधास्यसि।
21 Na du meme gyuru yi na, bi yi bika gyuru meme niti didi.
कुक्रियया पराजिता न सन्त उत्तमक्रियया कुक्रियां पराजयत।

< Romawa 12 >