< Romawa 10 >

1 Mrli vayi, yo sron mu ni bre Bachi, aa ndu ba gbujbu.
हे भ्रातर इस्रायेलीयलोका यत् परित्राणं प्राप्नुवन्ति तदहं मनसाभिलषन् ईश्वरस्य समीपे प्रार्थये।
2 Me to ndi bahe ni yo sron ni Rji, ana ndi ba to kpe na.
यत ईश्वरे तेषां चेष्टा विद्यत इत्यत्राहं साक्ष्यस्मि; किन्तु तेषां सा चेष्टा सज्ञाना नहि,
3 Bana to kpe nitu tie ndindi u Rji na, ba wa ndi ba tie ndindi u tu mba, bana nno tumba ni tie ndindi u Rji na.
यतस्त ईश्वरदत्तं पुण्यम् अविज्ञाय स्वकृतपुण्यं स्थापयितुम् चेष्टमाना ईश्वरदत्तस्य पुण्यस्य निघ्नत्वं न स्वीकुर्व्वन्ति।
4 Ahi Kristi hi duu u tie ndindi hi ni bi wa ba kpa y'me'a
ख्रीष्ट एकैकविश्वासिजनाय पुण्यं दातुं व्यवस्थायाः फलस्वरूपो भवति।
5 Musa a nghan nitu ndindi wa'a rji ni ndji, ndji wa a tie ndindi u duu ani son nitu du'a.
व्यवस्थापालनेन यत् पुण्यं तत् मूसा वर्णयामास, यथा, यो जनस्तां पालयिष्यति स तद्द्वारा जीविष्यति।
6 U ndindi waa rji ni yo sron a te ndi, na tre ni sron me ndi, a ngha ni hon hi ni mi shu? (Nda ji Yesu Kristi grji ye ni meme).
किन्तु प्रत्ययेन यत् पुण्यं तद् एतादृशं वाक्यं वदति, कः स्वर्गम् आरुह्य ख्रीष्टम् अवरोहयिष्यति?
7 Na tre ndi a ghan ni grji ye ni meme? Ahi ngha ni ji Yesu Kristi rji ni khyu). (Abyssos g12)
ko vA pretalokam avaruhya ख्रीष्टं मृतगणमध्याद् आनेष्यतीति वाक् मनसि त्वया न गदितव्या। (Abyssos g12)
8 Amma asi tre ndi ge? iji trea he hyehyre ni wu ni mi nyu me ni mi sron me
तर्हि किं ब्रवीति? तद् वाक्यं तव समीपस्थम् अर्थात् तव वदने मनसि चास्ते, तच्च वाक्यम् अस्माभिः प्रचार्य्यमाणं विश्वासस्य वाक्यमेव।
9 U ta hla ni nyu me ndi Yesu hi Bachi, ndi kpa y'me ni sron me ndi Rji zuu wlude ni be u gbujbu.
वस्तुतः प्रभुं यीशुं यदि वदनेन स्वीकरोषि, तथेश्वरस्तं श्मशानाद् उदस्थापयद् इति यद्यन्तःकरणेन विश्वसिषि तर्हि परित्राणं लप्स्यसे।
10 Ni sron'a idji kpa y'me nda fe kiklan sron ni nyu ndi bre nda gbujbu.
यस्मात् पुण्यप्राप्त्यर्थम् अन्तःकरणेन विश्वसितव्यं परित्राणार्थञ्च वदनेन स्वीकर्त्तव्यं।
11 Imbe Rji tre ndi, biwa ba kpa y'me'a ishan na tie ba na.
शास्त्रे यादृशं लिखति विश्वसिष्यति यस्तत्र स जनो न त्रपिष्यते।
12 Don Jew baba Greek bana heni kankan na, don Bachi ba'a he riri.
इत्यत्र यिहूदिनि तदन्यलोके च कोपि विशेषो नास्ति यस्माद् यः सर्व्वेषाम् अद्वितीयः प्रभुः स निजयाचकान सर्व्वान् प्रति वदान्यो भवति।
13 Idji wa a yo nde Rji ani fe sii.
यतः, यः कश्चित् परमेशस्य नाम्ना हि प्रार्थयिष्यते। स एव मनुजो नूनं परित्रातो भविष्यति।
14 Ba tie niheri nda yo nde Idji wa bana kpau y'me na? Ba tie nihe rli nda kpa y'me ni wa bana taba wo duu ma na?
यं ये जना न प्रत्यायन् ते तमुद्दिश्य कथं प्रार्थयिष्यन्ते? ये वा यस्याख्यानं कदापि न श्रुतवन्तस्ते तं कथं प्रत्येष्यन्ति? अपरं यदि प्रचारयितारो न तिष्ठन्ति तदा कथं ते श्रोष्यन्ति?
15 Ba tie nihe rli nda wo ba tina tre tre Rji ni bawu na? Ba ti ni he rli nda tre tre Rji, idan bana ton bana? To wa ba nghan, “Iza biwa ba ji tre ndindi he bi bange.
यदि वा प्रेरिता न भवन्ति तदा कथं प्रचारयिष्यन्ति? यादृशं लिखितम् आस्ते, यथा, माङ्गलिकं सुसंवादं ददत्यानीय ये नराः। प्रचारयन्ति शान्तेश्च सुसंवादं जनास्तु ये। तेषां चरणपद्मानि कीदृक् शोभान्वितानि हि।
16 Bana wo tre Rjia wawuu mba wu na. Ishaya a m'ye “Bachi, a hi nghan kpa y'me ni ton ndu'a?
किन्तु ते सर्व्वे तं सुसंवादं न गृहीतवन्तः। यिशायियो यथा लिखितवान्। अस्मत्प्रचारिते वाक्ये विश्वासमकरोद्धि कः।
17 Yo sron nihe nitu wo, wo rli ni tre Rji.
अतएव श्रवणाद् विश्वास ऐश्वरवाक्यप्रचारात् श्रवणञ्च भवति।
18 U me m'ye, “Ba na wo na?” E” gbigbi ilan mba he ni mgbumgblu, itre mba hi ni mgbumgblu wawuu.
तर्ह्यहं ब्रवीमि तैः किं नाश्रावि? अवश्यम् अश्रावि, यस्मात् तेषां शब्दो महीं व्याप्नोद् वाक्यञ्च निखिलं जगत्।
19 Luwa, mi tre, Israila ban to mu naa? “Musa a tre ndi” Mi ndu yi tie ngu nitu mgbumgblu wa bana to kpe na mi tie ndu ni ba ni ndu sron mbi tie meme.
अपरमपि वदामि, इस्रायेलीयलोकाः किम् एतां कथां न बुध्यन्ते? प्रथमतो मूसा इदं वाक्यं प्रोवाच, अहमुत्तापयिष्ये तान् अगण्यमानवैरपि। क्लेक्ष्यामि जातिम् एताञ्च प्रोन्मत्तभिन्नजातिभिः।
20 Ishaya a vusron nda tre ndi, biwa bana wame na'a ba fe me. Mi tsro tu mu ni biwa bana m'ye me na'a.
अपरञ्च यिशायियोऽतिशयाक्षोभेण कथयामास, यथा, अधि मां यैस्तु नाचेष्टि सम्प्राप्तस्तै र्जनैरहं। अधि मां यै र्न सम्पृष्टं विज्ञातस्तै र्जनैरहं॥
21 A tre ni Israila ndi, mi n'ma wo mu hi ni ndji bi kawo trre ni hanton.
किन्त्विस्रायेलीयलोकान् अधि कथयाञ्चकार, यैराज्ञालङ्घिभि र्लोकै र्विरुद्धं वाक्यमुच्यते। तान् प्रत्येव दिनं कृत्स्नं हस्तौ विस्तारयाम्यहं॥

< Romawa 10 >