+ Matiyu 1 >
1 Vuvu u Yesu Kristi ivren Dauda, ivren u Ibrahim.
ibrAhImaH santAno dAyUd tasya santAno yIshukhrIShTastasya pUrvvapuruShavaMshashreNI|
2 Ibrahim a ngrji Ishaku, Ishaku ka ngrji Yakubu, u Yakubu a ngrji Yahuda ni ba mrli vayi ma.
ibrAhImaH putra ishAk tasya putro yAkUb tasya putro yihUdAstasya bhrAtarashcha|
3 Yahuda a ngrji Perez mba Zerah ngrji u Tamar, Perez ngrji Hezron, u Hezron ngrji Ram.
tasmAd yihUdAtastAmaro garbhe perasserahau jaj nAte, tasya perasaH putro hiShroN tasya putro. arAm|
4 Ram ngrji Amminadah, Amminadah ngrji Nahshon, u Nahshon ngrji Salmon.
tasya putro. ammInAdab tasya putro nahashon tasya putraH salmon|
5 Salmon ngrji Boaz ngrji Rahab, Baoz ngrji Obadiya ngrji u Rautha, Obadiya ngrji Jesse.
tasmAd rAhabo garbhe boyam jaj ne, tasmAd rUto garbhe obed jaj ne, tasya putro yishayaH|
6 U Jesse ngrji ichu Dauda. Ichu Dauda ngrji Suleman wa iyima ana wa Uraya
tasya putro dAyUd rAjaH tasmAd mR^itoriyasya jAyAyAM sulemAn jaj ne|
7 Suleman a nu ngrji Rehoboam, Rehoboam a ngrji Abijah u Abijah ngrji Asa.
tasya putro rihabiyAm, tasya putro. abiyaH, tasya putra AsA: |
8 Asa ngrji Jehoshafat, Jehoshafat ngrji Joram, Joram ngrji Uzziya.
tasya suto yihoshAphaT tasya suto yihorAma tasya suta uShiyaH|
9 Uzziya ngrji Jotham, Jotham ngrji Ahaz u Ahaz ngrji Hezekaya.
tasya suto yotham tasya suta Aham tasya suto hiShkiyaH|
10 Hazekaya a ngrji Manaseh, Manaseh a ngrji Amon u Amon ngrji Yosiya.
tasya suto minashiH, tasya suta Amon tasya suto yoshiyaH|
11 Yosiya ngrji Yekoniya ni mrli vayi ma wiere me ni nton wa ba vu ba hi ni Babila.
bAbilnagare pravasanAt pUrvvaM sa yoshiyo yikhaniyaM tasya bhrAtR^iMshcha janayAmAsa|
12 U wa ba nji ye Babila, Yekoniya ngrji Shealtiel u Shealtiel ngrji Yerubabel.
tato bAbili pravasanakAle yikhaniyaH shaltIyelaM janayAmAsa, tasya sutaH sirubbAvil|
13 Yerubabel ngrji Abuid, Abuid ngrji Eliakim, u Eliakim ngrji Azor.
tasya suto. abohud tasya suta ilIyAkIm tasya suto. asor|
14 Azor ngrji Zadok, Zadok ngrji Achim u Achim ngrji Eliud.
asoraH sutaH sAdok tasya suta AkhIm tasya suta ilIhUd|
15 Eliud ngrji Eleazer, Eleazer
tasya suta iliyAsar tasya suto mattan|
16 ngrji Matthan, u Matthan ngrji Yakubu. U Yakubu ngrji Yusufu illon Maryamu wa a ngrji Yesu wa ba yo'u din Kristi.
tasya suto yAkUb tasya suto yUShaph tasya jAyA mariyam; tasya garbhe yIshurajani, tameva khrIShTam (arthAd abhiShiktaM) vadanti|
17 To inzan ba wawu rji ni Ibrahim hi Dauda ba wlon don zia, rji ni Dauda hi ntton wa ba vu hi ni Babila bahi izan zia, u rji ni ni ntton u wa bahe ni Babila hi ni ye Kristi ba nzan wlon don zia.
ittham ibrAhImo dAyUdaM yAvat sAkalyena chaturdashapuruShAH; A dAyUdaH kAlAd bAbili pravasanakAlaM yAvat chaturdashapuruShA bhavanti| bAbili pravAsanakAlAt khrIShTasya kAlaM yAvat chaturdashapuruShA bhavanti|
18 Ingrji Yesu Kristi ahe towa: wa ba nna yima Maryamu ni Yusufu gben ntton wa baka gran kpa, u nne Ruhu tsatsar ye riwu.
yIshukhrIShTasya janma kaththate| mariyam nAmikA kanyA yUShaphe vAgdattAsIt, tadA tayoH sa NgamAt prAk sA kanyA pavitreNAtmanA garbhavatI babhUva|
19 U Yusufu illon ma indi u klu Rji, nda na son nno shan na, a cu sron ma rju ni gran nda kama ni wu niyay'bi (aboye)
tatra tasyAH pati ryUShaph saujanyAt tasyAH kala NgaM prakAshayitum anichChan gopanene tAM pArityaktuM manashchakre|
20 Amma, asi tamre towa, u malaika Baci ka ye niwu ni rah nda tre, “Yusufu, ivren Dauda, na klu sisri ban wame Maryamu na, don ikpie a wrji anne ma, a u Ruhu tsatsar.
sa tathaiva bhAvayati, tadAnIM parameshvarasya dUtaH svapne taM darshanaM dattvA vyAjahAra, he dAyUdaH santAna yUShaph tvaM nijAM jAyAM mariyamam AdAtuM mA bhaiShIH|
21 Ani ngrji vrenlon wa u yowu ndi Yesu, don ani kpa ndi ma cuwo ni gbugbu latre mba.
yatastasyA garbhaH pavitrAdAtmano. abhavat, sA cha putraM prasaviShyate, tadA tvaM tasya nAma yIshum (arthAt trAtAraM) karIShyase, yasmAt sa nijamanujAn teShAM kaluShebhya uddhariShyati|
22 To, ahe to yi don ndu tre Baci he na wa a hla din.
itthaM sati, pashya garbhavatI kanyA tanayaM prasaviShyate| immAnUyel tadIya ncha nAmadheyaM bhaviShyati|| immAnUyel asmAkaM sa NgIshvaraityarthaH|
23 “To mba, vivren wa ri wa ana to lillona ani ye he nne nda ngrji vrenlon wa ba yo wa ndi Imanuwal” wa hi riri ni “Irji he nita”
iti yad vachanaM purvvaM bhaviShyadvaktrA IshvaraH kathAyAmAsa, tat tadAnIM siddhamabhavat|
24 U Yusufu, gbla sh'me ni nah tie ikpie wa Malaika hla niwu nda hi ka ban wa-a hi ni kpama.
anantaraM yUShaph nidrAto jAgarita utthAya parameshvarIyadUtasya nideshAnusAreNa nijAM jAyAM jagrAha,
25 Ana rlihe toh wa-a sai wa a ngrji vren ma u mumla. Ayo nde ma di Yesu.
kintu yAvat sA nijaM prathamasutaM a suShuve, tAvat tAM nopAgachChat, tataH sutasya nAma yIshuM chakre|