< Matiyu 6 >
1 Wierli ni tie zizi mbi ni ndi, ndu ba na toh na. Kaa tie ni ndu tie mbi u shulu na nno yi idii ndu mbi na.
सावधाना भवत, मनुजान् दर्शयितुं तेषां गोचरे धर्म्मकर्म्म मा कुरुत, तथा कृते युष्माकं स्वर्गस्थपितुः सकाशात् किञ्चन फलं न प्राप्स्यथ।
2 Tomba, bita tie zizi bi kana d'bbu ni ndi na, bi mrla ndi ba tie toki ni tra Rji mba ni tie nkon u migbu, ndu ndi gbre ba san Njanjimu, me hla yiwu, ba rliga kpa dii mba ye.
त्वं यदा ददासि तदा कपटिनो जना यथा मनुजेभ्यः प्रशंसां प्राप्तुं भजनभवने राजमार्गे च तूरीं वादयन्ति, तथा मा कुरि, अहं तुभ्यं यथार्थं कथयामि, ते स्वकायं फलम् अलभन्त।
3 Bita ni tie kpie zizi, na ndu iwo ko'ta toh ikpie wa iwo rli si tie a na.
किन्तु त्वं यदा ददासि, तदा निजदक्षिणकरो यत् करोति, तद् वामकरं मा ज्ञापय।
4 U ndu zizi mbi nihe rii'rii'; u itie mbi wa ani toh ni mbu'a ani hanyi dii mbi kima.
तेन तव दानं गुप्तं भविष्यति यस्तु तव पिता गुप्तदर्शी, स प्रकाश्य तुभ्यं फलं दास्यति।
5 U bitani tie aduwa, na tie to bi mrla ndi na. Biki ba ngri tie aduwa ni zande ni tra Rji mba ni fron nkon bi mi gbu, adi ndu ndi ka don to mba. Njanjimu, me wa yiwu, ba kpa dii mba ye.
अपरं यदा प्रार्थयसे, तदा कपटिनैव मा कुरु, यस्मात् ते भजनभवने राजमार्गस्य कोणे तिष्ठन्तो लोकान् दर्शयन्तः प्रार्थयितुं प्रीयन्ते; अहं युष्मान् तथ्यं वदामि, ते स्वकीयफलं प्राप्नुवन्।
6 To biyi, bita ni tie aduwa, bika rii hi mi tra mbi, ndi tro' nkontra mbi, ndi tie aduwa hi ni tie mbi wa ahe rii'rii', u wawu tie mbi wa ani toh rii'rii', ani nnoyi dii mbi ni rira me.
तस्मात् प्रार्थनाकाले अन्तरागारं प्रविश्य द्वारं रुद्व्वा गुप्तं पश्यतस्तव पितुः समीपे प्रार्थयस्व; तेन तव यः पिता गुप्तदर्शी, स प्रकाश्य तुभ्यं फलं दास्यति
7 Bita ni tie aduwa, bikana rju tre towa bi mrla ndi ba tie na. Ba'ki baya' di gbubu tre mba ni ndu ba wo ba.
अपरं प्रार्थनाकाले देवपूजकाइव मुधा पुनरुक्तिं मा कुरु, यस्मात् ते बोधन्ते, बहुवारं कथायां कथितायां तेषां प्रार्थना ग्राहिष्यते।
8 Tomba bika na he to u mba na. 'E tiembi toh guci yiwu ikpie wa bi mye a.
यूयं तेषामिव मा कुरुत, यस्मात् युष्माकं यद् यत् प्रयोजनं याचनातः प्रागेव युष्माकं पिता तत् जानाति।
9 “Bita' tie aduwa toyi; Tre: Iti mbu wa a he shulua, ndu san me tsratsra me,
अतएव यूयम ईदृक् प्रार्थयध्वं, हे अस्माकं स्वर्गस्थपितः, तव नाम पूज्यं भवतु।
10 mulki ndu ye, ikpie wa u son ndu ba tiewu ni ngbugblu'a nawa ba tiewu ni shulu'a.
तव राजत्वं भवतु; तवेच्छा स्वर्गे यथा तथैव मेदिन्यामपि सफला भवतु।
अस्माकं प्रयोजनीयम् आहारम् अद्य देहि।
12 U latre mbu uka uru hle tawu, towa kie uruhle ni bari'a.
वयं यथा निजापराधिनः क्षमामहे, तथैवास्माकम् अपराधान् क्षमस्व।
13 Ndi na nji ta hi wrji u tsra-toh na, jbu ta rjuni wo bi brji(meme). Mulki mba ngbengble, mba girma(babran) bahi ume kakle'. Ameh
अस्मान् परीक्षां मानय, किन्तु पापात्मनो रक्ष; राजत्वं गौरवं पराक्रमः एते सर्व्वे सर्व्वदा तव; तथास्तु।
14 “E bita wru latre ndi hle bawu, itie mbi ni shulu ni wruhle yiwu ngame.
यदि यूयम् अन्येषाम् अपराधान् क्षमध्वे तर्हि युष्माकं स्वर्गस्थपितापि युष्मान् क्षमिष्यते;
15 “Biti na wru latre ndi hle bawu na, u tie mbi na wruhle yiwu ngame na.
किन्तु यदि यूयम् अन्येषाम् अपराधान् न क्षमध्वे, तर्हि युष्माकं जनकोपि युष्माकम् अपराधान् न क्षमिष्यते।
16 Ngarli, bita ni' vu nyu, na ya gbododo me' na bi mrla ndi ba tie na. 'E' ba trso shishi mba ni ndi toki ndu ba to di baki vu nyu. Njanjimu, me hla yiwu, ba rliga kpa dii mba ye.
अपरम् उपवासकाले कपटिनो जना मानुषान् उपवासं ज्ञापयितुं स्वेषां वदनानि म्लानानि कुर्व्वन्ति, यूयं तैव विषणवदना मा भवत; अहं युष्मान् तथ्यं वदामि ते स्वकीयफलम् अलभन्त।
17 To, biyi', bita si vu nyu, ngla shishi mbi di gban nye ni tu mbi.
यदा त्वम् उपवससि, तदा यथा लोकैस्त्वं उपवासीव न दृश्यसे, किन्तु तव योऽगोचरः पिता तेनैव दृश्यसे, तत्कृते निजशिरसि तैलं मर्द्दय वदनञ्च प्रक्षालय;
18 Ndu ndi na toh di bi ki vu nyu na; u tie mbi wa a he rii'rii' 'a, nda ni toh ni rii'rii' 'a ani hanyi dii mbi.
तेन तव यः पिता गुप्तदर्शी स प्रकाश्य तुभ्यं फलं दास्यति।
19 Na rii kpi zi ni ngbungblu yi na, iwrji wa imra ni rli ba ko wa ba kuklu nda tie meme ko bi y'bi ba y'ra bubuwa na y'bi ba;
अपरं यत्र स्थाने कीटाः कलङ्काश्च क्षयं नयन्ति, चौराश्च सन्धिं कर्त्तयित्वा चोरयितुं शक्नुवन्ति, तादृश्यां मेदिन्यां स्वार्थं धनं मा संचिनुत।
20 zi kpi mbi ni shuhe, ni bubu wa imra, ko kuklu' na kpa tie meme na ni wrji wa bi y'bi bana y'ra rii mi nda y'bi bana.
किन्तु यत्र स्थाने कीटाः कलङ्काश्च क्षयं न नयन्ति, चौराश्च सन्धिं कर्त्तयित्वा चोरयितुं न शक्नुवन्ति, तादृशे स्वर्गे धनं सञ्चिनुत।
21 “E iwrji wa ikpie mbi he'a, niki ki isron mbi ni he ngame.
यस्मात् यत्र स्थाने युष्मांक धनं तत्रैव खाने युष्माकं मनांसि।
22 “Ikpan u kpa ahi shishi. Shishi mbi nita bii, u kpa' mbi wawuu ani shu ni kpan.
लोचनं देहस्य प्रदीपकं, तस्मात् यदि तव लोचनं प्रसन्नं भवति, तर्हि तव कृत्स्नं वपु र्दीप्तियुक्तं भविष्यति।
23 U shishi mbi nita tie me'me', ikpa mbi wawuu ni kpukpa bwu yi. U ani ta ndi ikpan wa ahe ni mi mbi ahi bwu, to ibran bwu kimaa ni he bitan!
किन्तु लोचनेऽप्रसन्ने तव कृत्स्नं वपुः तमिस्रयुक्तं भविष्यति। अतएव या दीप्तिस्त्वयि विद्यते, सा यदि तमिस्रयुक्ता भवति, तर्हि तत् तमिस्रं कियन् महत्।
24 Indi ri na'toh nji tikoh harli na, 'e' ani son ri mba nda kran rimaa, ko ka' y'me ni ri nda kama ni rimaa. Bina' mrli koh Rji mba u mammon na.
कोपि मनुजो द्वौ प्रभू सेवितुं न शक्नोति, यस्माद् एकं संमन्य तदन्यं न सम्मन्यते, यद्वा एकत्र मनो निधाय तदन्यम् अवमन्यते; तथा यूयमपीश्वरं लक्ष्मीञ्चेत्युभे सेवितुं न शक्नुथ।
25 To, mi hla yiwu, na tamne ni tu son ngbunblu mbi na, illa wa bi rli ko ikpie wa bi so, ko ni kpa'mbi, inklon wabi sru'a na. He ni sisren na zan birli na, ka ikpa mbi na zan ikpi na?
अपरम् अहं युष्मभ्यं तथ्यं कथयामि, किं भक्षिष्यामः? किं पास्यामः? इति प्राणधारणाय मा चिन्तयत; किं परिधास्यामः? इति कायरक्षणाय न चिन्तयत; भक्ष्यात् प्राणा वसनाञ्च वपूंषि किं श्रेष्ठाणि न हि?
26 “To cincen' bi bwua, bana cu ko can ko zi kpie ni wron na, naki me itiembi ni shulu ni nno mba rli. Bina nna ba na?
विहायसो विहङ्गमान् विलोकयत; तै र्नोप्यते न कृत्यते भाण्डागारे न सञ्चीयतेऽपि; तथापि युष्माकं स्वर्गस्थः पिता तेभ्य आहारं वितरति।
27 “Ahi nha mbi ni tu tamre ma ani to nzu gbron ma ko tsame?
यूयं तेभ्यः किं श्रेष्ठा न भवथ? युष्माकं कश्चित् मनुजः चिन्तयन् निजायुषः क्षणमपि वर्द्धयितुं शक्नोति?
28 “U bi ta'mre ngye ni tie ikpie bi sru? To kunkron bi miji wa ba'gbron hama ni ron ko ni ta' rjurju.
अपरं वसनाय कुतश्चिन्तयत? क्षेत्रोत्पन्नानि पुष्पाणि कथं वर्द्धन्ते तदालोचयत। तानि तन्तून् नोत्पादयन्ति किमपि कार्य्यं न कुर्व्वन्ति;
29 Me hla yiwu sulema me ni gbugbu kpi ma mba he wo ma me na bii mla ni ri biyi na.
तथाप्यहं युष्मान् वदामि, सुलेमान् तादृग् ऐश्वर्य्यवानपि तत्पुष्पमिव विभूषितो नासीत्।
30 Zizanyi, u Rji wa a tie giga bi miji ni nkpon bii wa, luwa ba he u mble ba mmo hi ni ba, a na sru kpi kayi zan ba na, ha'yi biyi bi tsitsa sron.
तस्मात् क्षद्य विद्यमानं श्चः चुल्ल्यां निक्षेप्स्यते तादृशं यत् क्षेत्रस्थितं कुसुमं तत् यदीश्चर इत्थं बिभूषयति, तर्हि हे स्तोकप्रत्ययिनो युष्मान् किं न परिधापयिष्यति?
31 “Tomba bika na tamre di tre, 'Ayi ngye mi rli' ka ahi ngye mi so na? 'Ka 'ahi ngye me sru ka' kpa'?'
तस्मात् अस्माभिः किमत्स्यते? किञ्च पायिष्यते? किं वा परिधायिष्यते, इति न चिन्तयत।
32 “E a bi wa bana toh Rji mba ba wa bi kpi biyi. E itie mbi u shulu toh di bi wa ikpi biyi.
यस्मात् देवार्च्चका अपीति चेष्टन्ते; एतेषु द्रव्येषु प्रयोजनमस्तीति युष्माकं स्वर्गस्थः पिता जानाति।
33 Wa mulki Rji ni mumla mba inkon matsratsra rli u mbru kpi biyi ba nno nha yiwu.
अतएव प्रथमत ईश्वरीयराज्यं धर्म्मञ्च चेष्टध्वं, तत एतानि वस्तूनि युष्मभ्यं प्रदायिष्यन्ते।
34 Tomba, na ta'mre ni tu mble na, imble he ni kpima u wa bi tamrea. iya' u vi ri mlau.
श्वः कृते मा चिन्तयत, श्वएव स्वयं स्वमुद्दिश्य चिन्तयिष्यति; अद्यतनी या चिन्ता साद्यकृते प्रचुरतरा।